Mahabharatam

Adi Parva

Adhyaya - 123

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने । अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥१॥1.131.20
arjunastu paraṃ yatnamātasthe gurupūjane |astre ca paramaṃ yogaṃ priyo droṇasya cābhavat ||1||1.131.20

Adhyaya : 4461

Shloka :   1

द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः । अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ॥२॥
droṇena tu tadāhūya rahasyukto'nnasādhakaḥ |andhakāre'rjunāyānnaṃ na deyaṃ te kathañcana ||2||

Adhyaya : 4462

Shloka :   2

ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥३॥
tataḥ kadācidbhuñjāne pravavau vāyurarjune |tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ ||3||

Adhyaya : 4463

Shloka :   3

भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत । हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ॥४॥ ( तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥४॥ )
bhuṅkta evārjuno bhaktaṃ na cāsyāsyādvyamuhyata |hastastejasvino nityamannagrahaṇakāraṇāt ||4|| ( tadabhyāsakṛtaṃ matvā rātrāvabhyasta pāṇḍavaḥ ||4|| )

Adhyaya : 4464

Shloka :   4

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥५॥
tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata |upetya cainamutthāya pariṣvajyedamabravīt ||5||

Adhyaya : 4465

Shloka :   5

प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥६॥
prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ |tvatsamo bhavitā loke satyametadbravīmi te ||6||

Adhyaya : 4466

Shloka :   6

ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च । अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥७॥
tato droṇo'rjunaṃ bhūyo ratheṣu ca gajeṣu ca |aśveṣu bhūmāvapi ca raṇaśikṣāmaśikṣayat ||7||

Adhyaya : 4467

Shloka :   7

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥८॥
gadāyuddhe'sicaryāyāṃ tomaraprāsaśaktiṣu |droṇaḥ saṅkīrṇayuddheṣu śikṣayāmāsa pāṇḍavam ||8||

Adhyaya : 4468

Shloka :   8

तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः । राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥९॥
tasya tatkauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ |rājāno rājaputrāśca samājagmuḥ sahasraśaḥ ||9||

Adhyaya : 4469

Shloka :   9

ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥१०॥
tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ |ekalavyo mahārāja droṇamabhyājagāma ha ||10||

Adhyaya : 4470

Shloka :   10

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥११॥
na sa taṃ pratijagrāha naiṣādiriti cintayan |śiṣyaṃ dhanuṣi dharmajñasteṣāmevānvavekṣayā ||11||

Adhyaya : 4471

Shloka :   11

स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ॥१२॥
sa tu droṇasya śirasā pādau gṛhya parantapaḥ |araṇyamanusamprāptaḥ kṛtvā droṇaṃ mahīmayam ||12||

Adhyaya : 4472

Shloka :   12

तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥१३॥
tasminnācāryavṛttiṃ ca paramāmāsthitastadā |iṣvastre yogamātasthe paraṃ niyamamāsthitaḥ ||13||

Adhyaya : 4473

Shloka :   13

परया श्रद्धया युक्तो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥१४॥
parayā śraddhayā yukto yogena parameṇa ca |vimokṣādānasandhāne laghutvaṃ paramāpa saḥ ||14||

Adhyaya : 4474

Shloka :   14

अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥१५॥
atha droṇābhyanujñātāḥ kadācitkurupāṇḍavāḥ |rathairviniryayuḥ sarve mṛgayāmarimardanāḥ ||15||

Adhyaya : 4475

Shloka :   15

तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥१६॥
tatropakaraṇaṃ gṛhya naraḥ kaścidyadṛcchayā |rājannanujagāmaikaḥ śvānamādāya pāṇḍavān ||16||

Adhyaya : 4476

Shloka :   16

तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् । श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥१७॥
teṣāṃ vicaratāṃ tatra tattatkarma cikīrṣatām |śvā caransa vane mūḍho naiṣādiṃ prati jagmivān ||17||

Adhyaya : 4477

Shloka :   17

स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥१८॥
sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane |naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike ||18||

Adhyaya : 4478

Shloka :   18

तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥१९॥
tadā tasyātha bhaṣataḥ śunaḥ sapta śarānmukhe |lāghavaṃ darśayannastre mumoca yugapadyathā ||19||

Adhyaya : 4479

Shloka :   19

स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥२०॥
sa tu śvā śarapūrṇāsyaḥ pāṇḍavānājagāma ha |taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ ||20||

Adhyaya : 4480

Shloka :   20

लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥२१॥
lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tatparamaṃ tadā |prekṣya taṃ vrīḍitāścāsanpraśaśaṃsuśca sarvaśaḥ ||21||

Adhyaya : 4481

Shloka :   21

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥२२॥
taṃ tato'nveṣamāṇāste vane vananivāsinam |dadṛśuḥ pāṇḍavā rājannasyantamaniśaṃ śarān ||22||

Adhyaya : 4482

Shloka :   22

न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥२३॥
na cainamabhyajānaṃste tadā vikṛtadarśanam |athainaṃ paripapracchuḥ ko bhavānkasya vetyuta ||23||

Adhyaya : 4483

Shloka :   23

एकलव्य उवाच॥
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥२४॥
niṣādādhipatervīrā hiraṇyadhanuṣaḥ sutam |droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam ||24||

Adhyaya : 4484

Shloka :   24

वैशम्पायन उवाच॥
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥२५॥
te tamājñāya tattvena punarāgamya pāṇḍavāḥ |yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyuradbhutam ||25||

Adhyaya : 4485

Shloka :   25

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥२६॥
kaunteyastvarjuno rājannekalavyamanusmaran |raho droṇaṃ samāgamya praṇayādidamabravīt ||26||

Adhyaya : 4486

Shloka :   26

नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥२७॥
nanvahaṃ parirabhyaikaḥ prītipūrvamidaṃ vacaḥ |bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati ||27||

Adhyaya : 4487

Shloka :   27

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥२८॥
atha kasmānmadviśiṣṭo lokādapi ca vīryavān |astyanyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ ||28||

Adhyaya : 4488

Shloka :   28

मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥२९॥
muhūrtamiva taṃ droṇaścintayitvā viniścayam |savyasācinamādāya naiṣādiṃ prati jagmivān ||29||

Adhyaya : 4489

Shloka :   29

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥३०॥
dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam |ekalavyaṃ dhanuṣpāṇimasyantamaniśaṃ śarān ||30||

Adhyaya : 4490

Shloka :   30

एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥३१॥
ekalavyastu taṃ dṛṣṭvā droṇamāyāntamantikāt |abhigamyopasaṅgṛhya jagāma śirasā mahīm ||31||

Adhyaya : 4491

Shloka :   31

पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥३२॥
pūjayitvā tato droṇaṃ vidhivatsa niṣādajaḥ |nivedya śiṣyamātmānaṃ tasthau prāñjaliragrataḥ ||32||

Adhyaya : 4492

Shloka :   32

ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ॥३३॥
tato droṇo'bravīdrājannekalavyamidaṃ vacaḥ |yadi śiṣyo'si me tūrṇaṃ vetanaṃ sampradīyatām ||33||

Adhyaya : 4493

Shloka :   33

एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥३४॥
ekalavyastu tacchrutvā prīyamāṇo'bravīdidam |kiṃ prayacchāmi bhagavannājñāpayatu māṃ guruḥ ||34||

Adhyaya : 4494

Shloka :   34

न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥३५॥
na hi kiñcidadeyaṃ me gurave brahmavittama |tamabravīttvayāṅguṣṭho dakṣiṇo dīyatāṃ mama ||35||

Adhyaya : 4495

Shloka :   35

एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥३६॥
ekalavyastu tacchrutvā vaco droṇasya dāruṇam |pratijñāmātmano rakṣansatye ca nirataḥ sadā ||36||

Adhyaya : 4496

Shloka :   36

तथैव हृष्टवदनस्तथैवादीनमानसः । छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥३७॥
tathaiva hṛṣṭavadanastathaivādīnamānasaḥ |chittvāvicārya taṃ prādāddroṇāyāṅguṣṭhamātmanaḥ ||37||

Adhyaya : 4497

Shloka :   37

ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत । न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥३८॥
tataḥ paraṃ tu naiṣādiraṅgulībhirvyakarṣata |na tathā sa tu śīghro'bhūdyathā pūrvaṃ narādhipa ||38||

Adhyaya : 4498

Shloka :   38

ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः । द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥३९॥
tato'rjunaḥ prītamanā babhūva vigatajvaraḥ |droṇaśca satyavāgāsīnnānyo'bhyabhavadarjunam ||39||

Adhyaya : 4499

Shloka :   39

द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः । दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥४०॥
droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ |duryodhanaśca bhīmaśca kurūṇāmabhyagacchatām ||40||

Adhyaya : 4500

Shloka :   40

अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ॥४१॥ ( युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ॥४१॥ )
aśvatthāmā rahasyeṣu sarveṣvabhyadhiko'bhavat |tathāti puruṣānanyāntsārukau yamajāvubhau ||41|| ( yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanañjayaḥ ||41|| )

Adhyaya : 4501

Shloka :   41

प्रथितः सागरान्तायां रथयूथपयूथपः । बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥४२॥
prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ |buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ ||42||

Adhyaya : 4502

Shloka :   42

अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः । तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ॥४३॥ ( एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥४३॥ )
astre gurvanurāge ca viśiṣṭo'bhavadarjunaḥ |tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān ||43|| ( ekaḥ sarvakumārāṇāṃ babhūvātiratho'rjunaḥ ||43|| )

Adhyaya : 4503

Shloka :   43

प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥४४॥
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanañjayam |dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa ||44||

Adhyaya : 4504

Shloka :   44

तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् । द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥४५॥
tāṃstu sarvānsamānīya sarvavidyāsu niṣṭhitān |droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha ||45||

Adhyaya : 4505

Shloka :   45

कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥४६॥
kṛtrimaṃ bhāsamāropya vṛkṣāgre śilpibhiḥ kṛtam |avijñātaṃ kumārāṇāṃ lakṣyabhūtamupādiśat ||46||

Adhyaya : 4506

Shloka :   46

द्रोण उवाच॥
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः । भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥४७॥
śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ |bhāsametaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ ||47||

Adhyaya : 4507

Shloka :   47

मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् । एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥४८॥
madvākyasamakālaṃ ca śiro'sya vinipātyatām |ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ ||48||

Adhyaya : 4508

Shloka :   48

वैशम्पायन उवाच॥
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥४९॥
tato yudhiṣṭhiraṃ pūrvamuvācāṅgirasāṃ varaḥ |sandhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca ||49||

Adhyaya : 4509

Shloka :   49

ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् । तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥५०॥
tato yudhiṣṭhiraḥ pūrvaṃ dhanurgṛhya mahāravam |tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ ||50||

Adhyaya : 4510

Shloka :   50

ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥५१॥
tato vitatadhanvānaṃ droṇastaṃ kurunandanam |sa muhūrtāduvācedaṃ vacanaṃ bharatarṣabha ||51||

Adhyaya : 4511

Shloka :   51

पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज । पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥५२॥
paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja |paśyāmītyevamācāryaṃ pratyuvāca yudhiṣṭhiraḥ ||52||

Adhyaya : 4512

Shloka :   52

स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ॥५३॥
sa muhūrtādiva punardroṇastaṃ pratyabhāṣata |atha vṛkṣamimaṃ māṃ vā bhrātṛnvāpi prapaśyasi ||53||

Adhyaya : 4513

Shloka :   53

तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ॥५४॥
tamuvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim |bhavantaṃ ca tathā bhrātṛnbhāsaṃ ceti punaḥ punaḥ ||54||

Adhyaya : 4514

Shloka :   54

तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥५५॥
tamuvācāpasarpeti droṇo'prītamanā iva |naitacchakyaṃ tvayā veddhuṃ lakṣyamityeva kutsayan ||55||

Adhyaya : 4515

Shloka :   55

ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥५६॥
tato duryodhanādīṃstāndhārtarāṣṭrānmahāyaśāḥ |tenaiva kramayogena jijñāsuḥ paryapṛcchata ||56||

Adhyaya : 4516

Shloka :   56

अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥५७॥1.131.79
anyāṃśca śiṣyānbhīmādīnrājñaścaivānyadeśajān |tathā ca sarve sarvaṃ tatpaśyāma iti kutsitāḥ ||57||1.131.79

Adhyaya : 4517

Shloka :   57

ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥५८॥1.132.1
tato dhanañjayaṃ droṇaḥ smayamāno'bhyabhāṣata |tvayedānīṃ prahartavyametallakṣyaṃ niśamyatām ||58||1.132.1

Adhyaya : 4518

Shloka :   58

मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥५९॥
madvākyasamakālaṃ te moktavyo'tra bhaveccharaḥ |vitatya kārmukaṃ putra tiṣṭha tāvanmuhūrtakam ||59||

Adhyaya : 4519

Shloka :   59

एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥६०॥
evamuktaḥ savyasācī maṇḍalīkṛtakārmukaḥ |tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ ||60||

Adhyaya : 4520

Shloka :   60

मुहूर्तादिव तं द्रोणस्तथैव समभाषत । पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥६१॥
muhūrtādiva taṃ droṇastathaiva samabhāṣata |paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ māmapi vetyuta ||61||

Adhyaya : 4521

Shloka :   61

पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥६२॥
paśyāmyenaṃ bhāsamiti droṇaṃ pārtho'bhyabhāṣata |na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata ||62||

Adhyaya : 4522

Shloka :   62

ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥६३॥
tataḥ prītamanā droṇo muhūrtādiva taṃ punaḥ |pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham ||63||

Adhyaya : 4523

Shloka :   63

भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥६४॥
bhāsaṃ paśyasi yadyenaṃ tathā brūhi punarvacaḥ |śiraḥ paśyāmi bhāsasya na gātramiti so'bravīt ||64||

Adhyaya : 4524

Shloka :   64

अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥६५॥
arjunenaivamuktastu droṇo hṛṣṭatanūruhaḥ |muñcasvetyabravītpārthaṃ sa mumocāvicārayan ||65||

Adhyaya : 4525

Shloka :   65

ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह । शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥६६॥
tatastasya nagasthasya kṣureṇa niśitena ha |śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ ||66||

Adhyaya : 4526

Shloka :   66

तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् । मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥६७॥
tasminkarmaṇi saṃsiddhe paryaśvajata phalgunam |mene ca drupadaṃ saṅkhye sānubandhaṃ parājitam ||67||

Adhyaya : 4527

Shloka :   67

कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥६८॥
kasyacittvatha kālasya saśiṣyo'ṅgirasāṃ varaḥ |jagāma gaṅgāmabhito majjituṃ bharatarṣabha ||68||

Adhyaya : 4528

Shloka :   68

अवगाढमथो द्रोणं सलिले सलिलेचरः । ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥६९॥1.132.12
avagāḍhamatho droṇaṃ salile salilecaraḥ |grāho jagrāha balavāñjaṅghānte kālacoditaḥ ||69||1.132.12

Adhyaya : 4529

Shloka :   69

स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥७०॥
sa samartho'pi mokṣāya śiṣyānsarvānacodayat |grāhaṃ hatvā mokṣayadhvaṃ māmiti tvarayanniva ||70||

Adhyaya : 4530

Shloka :   70

तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥७१॥ ( इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥७१॥ )
tadvākyasamakālaṃ tu bībhatsurniśitaiḥ śaraiḥ |āvāpaiḥ pañcabhirgrāhaṃ magnamambhasyatāḍayat ||71|| ( itare tu visaṃmūḍhāstatra tatra prapedire ||71|| )

Adhyaya : 4531

Shloka :   71

तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥७२॥
taṃ ca dṛṣṭvā kriyopetaṃ droṇo'manyata pāṇḍavam |viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavattadā ||72||

Adhyaya : 4532

Shloka :   72

स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः । ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥७३॥
sa pārthabāṇairbahudhā khaṇḍaśaḥ parikalpitaḥ |grāhaḥ pañcatvamāpede jaṅghāṃ tyaktvā mahātmanaḥ ||73||

Adhyaya : 4533

Shloka :   73

अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ॥७४॥ ( अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥७४॥ )
athābravīnmahātmānaṃ bhāradvājo mahāratham |gṛhāṇedaṃ mahābāho viśiṣṭamatidurdharam ||74|| ( astraṃ brahmaśiro nāma saprayoganivartanam ||74|| )

Adhyaya : 4534

Shloka :   74

न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥७५॥
na ca te mānuṣeṣvetatprayoktavyaṃ kathañcana |jagadvinirdahedetadalpatejasi pātitam ||75||

Adhyaya : 4535

Shloka :   75

असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥७६॥
asāmānyamidaṃ tāta lokeṣvastraṃ nigadyate |taddhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama ||76||

Adhyaya : 4536

Shloka :   76

बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन । तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥७७॥
bādhetāmānuṣaḥ śatruryadā tvāṃ vīra kaścana |tadvadhāya prayuñjīthāstadāstramidamāhave ||77||

Adhyaya : 4537

Shloka :   77

तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ॥७८॥
tatheti tatpratiśrutya bībhatsuḥ sa kṛtāñjaliḥ |jagrāha paramāstraṃ tadāha cainaṃ punarguruḥ ||78||

Adhyaya : 4538

Shloka :   78

भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥७८॥1.132.22
bhavitā tvatsamo nānyaḥ pumāँlloke dhanurdharaḥ ||78||1.132.22

Adhyaya : 4539

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In