bhuṅkte eva arjunaḥ bhaktam na ca asya āsyāt vyamuhyata . hastaḥ tejasvinaḥ nityam anna-grahaṇa-kāraṇāt ..4.. ( tat abhyāsa-kṛtam matvā pāṇḍavaḥ ..4.. )
tad-vākya-sama-kālam tu bībhatsuḥ niśitaiḥ śaraiḥ . āvāpaiḥ pañcabhiḥ grāham magnam ambhasi atāḍayat ..71.. ( itare tu visaṃmūḍhāḥ tatra tatra prapedire ..71.. )
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.