| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने । अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥१॥1.131.20
arjunastu paraṃ yatnamātasthe gurupūjane . astre ca paramaṃ yogaṃ priyo droṇasya cābhavat ..1..1.131.20
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः । अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ॥२॥
droṇena tu tadāhūya rahasyukto'nnasādhakaḥ . andhakāre'rjunāyānnaṃ na deyaṃ te kathañcana ..2..
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥३॥
tataḥ kadācidbhuñjāne pravavau vāyurarjune . tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ ..3..
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत । हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ॥४॥ ( तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥४॥ )
bhuṅkta evārjuno bhaktaṃ na cāsyāsyādvyamuhyata . hastastejasvino nityamannagrahaṇakāraṇāt ..4.. ( tadabhyāsakṛtaṃ matvā rātrāvabhyasta pāṇḍavaḥ ..4.. )
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥५॥
tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata . upetya cainamutthāya pariṣvajyedamabravīt ..5..
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥६॥
prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ . tvatsamo bhavitā loke satyametadbravīmi te ..6..
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च । अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥७॥
tato droṇo'rjunaṃ bhūyo ratheṣu ca gajeṣu ca . aśveṣu bhūmāvapi ca raṇaśikṣāmaśikṣayat ..7..
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥८॥
gadāyuddhe'sicaryāyāṃ tomaraprāsaśaktiṣu . droṇaḥ saṅkīrṇayuddheṣu śikṣayāmāsa pāṇḍavam ..8..
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः । राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥९॥
tasya tatkauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ . rājāno rājaputrāśca samājagmuḥ sahasraśaḥ ..9..
ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥१०॥
tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ . ekalavyo mahārāja droṇamabhyājagāma ha ..10..
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥११॥
na sa taṃ pratijagrāha naiṣādiriti cintayan . śiṣyaṃ dhanuṣi dharmajñasteṣāmevānvavekṣayā ..11..
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ॥१२॥
sa tu droṇasya śirasā pādau gṛhya parantapaḥ . araṇyamanusamprāptaḥ kṛtvā droṇaṃ mahīmayam ..12..
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥१३॥
tasminnācāryavṛttiṃ ca paramāmāsthitastadā . iṣvastre yogamātasthe paraṃ niyamamāsthitaḥ ..13..
परया श्रद्धया युक्तो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥१४॥
parayā śraddhayā yukto yogena parameṇa ca . vimokṣādānasandhāne laghutvaṃ paramāpa saḥ ..14..
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥१५॥
atha droṇābhyanujñātāḥ kadācitkurupāṇḍavāḥ . rathairviniryayuḥ sarve mṛgayāmarimardanāḥ ..15..
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥१६॥
tatropakaraṇaṃ gṛhya naraḥ kaścidyadṛcchayā . rājannanujagāmaikaḥ śvānamādāya pāṇḍavān ..16..
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् । श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥१७॥
teṣāṃ vicaratāṃ tatra tattatkarma cikīrṣatām . śvā caransa vane mūḍho naiṣādiṃ prati jagmivān ..17..
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥१८॥
sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane . naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike ..18..
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥१९॥
tadā tasyātha bhaṣataḥ śunaḥ sapta śarānmukhe . lāghavaṃ darśayannastre mumoca yugapadyathā ..19..
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥२०॥
sa tu śvā śarapūrṇāsyaḥ pāṇḍavānājagāma ha . taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ ..20..
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥२१॥
lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tatparamaṃ tadā . prekṣya taṃ vrīḍitāścāsanpraśaśaṃsuśca sarvaśaḥ ..21..
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥२२॥
taṃ tato'nveṣamāṇāste vane vananivāsinam . dadṛśuḥ pāṇḍavā rājannasyantamaniśaṃ śarān ..22..
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥२३॥
na cainamabhyajānaṃste tadā vikṛtadarśanam . athainaṃ paripapracchuḥ ko bhavānkasya vetyuta ..23..
एकलव्य उवाच॥
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥२४॥
niṣādādhipatervīrā hiraṇyadhanuṣaḥ sutam . droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam ..24..
वैशम्पायन उवाच॥
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥२५॥
te tamājñāya tattvena punarāgamya pāṇḍavāḥ . yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyuradbhutam ..25..
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥२६॥
kaunteyastvarjuno rājannekalavyamanusmaran . raho droṇaṃ samāgamya praṇayādidamabravīt ..26..
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥२७॥
nanvahaṃ parirabhyaikaḥ prītipūrvamidaṃ vacaḥ . bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati ..27..
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥२८॥
atha kasmānmadviśiṣṭo lokādapi ca vīryavān . astyanyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ ..28..
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥२९॥
muhūrtamiva taṃ droṇaścintayitvā viniścayam . savyasācinamādāya naiṣādiṃ prati jagmivān ..29..
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥३०॥
dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam . ekalavyaṃ dhanuṣpāṇimasyantamaniśaṃ śarān ..30..
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥३१॥
ekalavyastu taṃ dṛṣṭvā droṇamāyāntamantikāt . abhigamyopasaṅgṛhya jagāma śirasā mahīm ..31..
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥३२॥
pūjayitvā tato droṇaṃ vidhivatsa niṣādajaḥ . nivedya śiṣyamātmānaṃ tasthau prāñjaliragrataḥ ..32..
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ॥३३॥
tato droṇo'bravīdrājannekalavyamidaṃ vacaḥ . yadi śiṣyo'si me tūrṇaṃ vetanaṃ sampradīyatām ..33..
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥३४॥
ekalavyastu tacchrutvā prīyamāṇo'bravīdidam . kiṃ prayacchāmi bhagavannājñāpayatu māṃ guruḥ ..34..
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥३५॥
na hi kiñcidadeyaṃ me gurave brahmavittama . tamabravīttvayāṅguṣṭho dakṣiṇo dīyatāṃ mama ..35..
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥३६॥
ekalavyastu tacchrutvā vaco droṇasya dāruṇam . pratijñāmātmano rakṣansatye ca nirataḥ sadā ..36..
तथैव हृष्टवदनस्तथैवादीनमानसः । छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥३७॥
tathaiva hṛṣṭavadanastathaivādīnamānasaḥ . chittvāvicārya taṃ prādāddroṇāyāṅguṣṭhamātmanaḥ ..37..
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत । न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥३८॥
tataḥ paraṃ tu naiṣādiraṅgulībhirvyakarṣata . na tathā sa tu śīghro'bhūdyathā pūrvaṃ narādhipa ..38..
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः । द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥३९॥
tato'rjunaḥ prītamanā babhūva vigatajvaraḥ . droṇaśca satyavāgāsīnnānyo'bhyabhavadarjunam ..39..
द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः । दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥४०॥
droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ . duryodhanaśca bhīmaśca kurūṇāmabhyagacchatām ..40..
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ॥४१॥ ( युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ॥४१॥ )
aśvatthāmā rahasyeṣu sarveṣvabhyadhiko'bhavat . tathāti puruṣānanyāntsārukau yamajāvubhau ..41.. ( yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanañjayaḥ ..41.. )
प्रथितः सागरान्तायां रथयूथपयूथपः । बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥४२॥
prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ . buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ ..42..
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः । तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ॥४३॥ ( एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥४३॥ )
astre gurvanurāge ca viśiṣṭo'bhavadarjunaḥ . tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān ..43.. ( ekaḥ sarvakumārāṇāṃ babhūvātiratho'rjunaḥ ..43.. )
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥४४॥
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanañjayam . dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa ..44..
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् । द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥४५॥
tāṃstu sarvānsamānīya sarvavidyāsu niṣṭhitān . droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha ..45..
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥४६॥
kṛtrimaṃ bhāsamāropya vṛkṣāgre śilpibhiḥ kṛtam . avijñātaṃ kumārāṇāṃ lakṣyabhūtamupādiśat ..46..
द्रोण उवाच॥
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः । भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥४७॥
śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ . bhāsametaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ ..47..
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् । एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥४८॥
madvākyasamakālaṃ ca śiro'sya vinipātyatām . ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ ..48..
वैशम्पायन उवाच॥
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥४९॥
tato yudhiṣṭhiraṃ pūrvamuvācāṅgirasāṃ varaḥ . sandhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca ..49..
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् । तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥५०॥
tato yudhiṣṭhiraḥ pūrvaṃ dhanurgṛhya mahāravam . tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ ..50..
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥५१॥
tato vitatadhanvānaṃ droṇastaṃ kurunandanam . sa muhūrtāduvācedaṃ vacanaṃ bharatarṣabha ..51..
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज । पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥५२॥
paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja . paśyāmītyevamācāryaṃ pratyuvāca yudhiṣṭhiraḥ ..52..
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ॥५३॥
sa muhūrtādiva punardroṇastaṃ pratyabhāṣata . atha vṛkṣamimaṃ māṃ vā bhrātṛnvāpi prapaśyasi ..53..
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ॥५४॥
tamuvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim . bhavantaṃ ca tathā bhrātṛnbhāsaṃ ceti punaḥ punaḥ ..54..
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥५५॥
tamuvācāpasarpeti droṇo'prītamanā iva . naitacchakyaṃ tvayā veddhuṃ lakṣyamityeva kutsayan ..55..
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥५६॥
tato duryodhanādīṃstāndhārtarāṣṭrānmahāyaśāḥ . tenaiva kramayogena jijñāsuḥ paryapṛcchata ..56..
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥५७॥1.131.79
anyāṃśca śiṣyānbhīmādīnrājñaścaivānyadeśajān . tathā ca sarve sarvaṃ tatpaśyāma iti kutsitāḥ ..57..1.131.79
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥५८॥1.132.1
tato dhanañjayaṃ droṇaḥ smayamāno'bhyabhāṣata . tvayedānīṃ prahartavyametallakṣyaṃ niśamyatām ..58..1.132.1
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥५९॥
madvākyasamakālaṃ te moktavyo'tra bhaveccharaḥ . vitatya kārmukaṃ putra tiṣṭha tāvanmuhūrtakam ..59..
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥६०॥
evamuktaḥ savyasācī maṇḍalīkṛtakārmukaḥ . tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ ..60..
मुहूर्तादिव तं द्रोणस्तथैव समभाषत । पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥६१॥
muhūrtādiva taṃ droṇastathaiva samabhāṣata . paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ māmapi vetyuta ..61..
पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥६२॥
paśyāmyenaṃ bhāsamiti droṇaṃ pārtho'bhyabhāṣata . na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata ..62..
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥६३॥
tataḥ prītamanā droṇo muhūrtādiva taṃ punaḥ . pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham ..63..
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥६४॥
bhāsaṃ paśyasi yadyenaṃ tathā brūhi punarvacaḥ . śiraḥ paśyāmi bhāsasya na gātramiti so'bravīt ..64..
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥६५॥
arjunenaivamuktastu droṇo hṛṣṭatanūruhaḥ . muñcasvetyabravītpārthaṃ sa mumocāvicārayan ..65..
ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह । शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥६६॥
tatastasya nagasthasya kṣureṇa niśitena ha . śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ ..66..
तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् । मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥६७॥
tasminkarmaṇi saṃsiddhe paryaśvajata phalgunam . mene ca drupadaṃ saṅkhye sānubandhaṃ parājitam ..67..
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥६८॥
kasyacittvatha kālasya saśiṣyo'ṅgirasāṃ varaḥ . jagāma gaṅgāmabhito majjituṃ bharatarṣabha ..68..
अवगाढमथो द्रोणं सलिले सलिलेचरः । ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥६९॥1.132.12
avagāḍhamatho droṇaṃ salile salilecaraḥ . grāho jagrāha balavāñjaṅghānte kālacoditaḥ ..69..1.132.12
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥७०॥
sa samartho'pi mokṣāya śiṣyānsarvānacodayat . grāhaṃ hatvā mokṣayadhvaṃ māmiti tvarayanniva ..70..
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥७१॥ ( इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥७१॥ )
tadvākyasamakālaṃ tu bībhatsurniśitaiḥ śaraiḥ . āvāpaiḥ pañcabhirgrāhaṃ magnamambhasyatāḍayat ..71.. ( itare tu visaṃmūḍhāstatra tatra prapedire ..71.. )
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥७२॥
taṃ ca dṛṣṭvā kriyopetaṃ droṇo'manyata pāṇḍavam . viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavattadā ..72..
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः । ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥७३॥
sa pārthabāṇairbahudhā khaṇḍaśaḥ parikalpitaḥ . grāhaḥ pañcatvamāpede jaṅghāṃ tyaktvā mahātmanaḥ ..73..
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ॥७४॥ ( अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥७४॥ )
athābravīnmahātmānaṃ bhāradvājo mahāratham . gṛhāṇedaṃ mahābāho viśiṣṭamatidurdharam ..74.. ( astraṃ brahmaśiro nāma saprayoganivartanam ..74.. )
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥७५॥
na ca te mānuṣeṣvetatprayoktavyaṃ kathañcana . jagadvinirdahedetadalpatejasi pātitam ..75..
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥७६॥
asāmānyamidaṃ tāta lokeṣvastraṃ nigadyate . taddhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama ..76..
बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन । तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥७७॥
bādhetāmānuṣaḥ śatruryadā tvāṃ vīra kaścana . tadvadhāya prayuñjīthāstadāstramidamāhave ..77..
तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ॥७८॥
tatheti tatpratiśrutya bībhatsuḥ sa kṛtāñjaliḥ . jagrāha paramāstraṃ tadāha cainaṃ punarguruḥ ..78..
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥७८॥1.132.22
bhavitā tvatsamo nānyaḥ pumām̐lloke dhanurdharaḥ ..78..1.132.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In