Mahabharatam

Adi Parva

Adhyaya - 124

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत । दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥१॥
kṛtāstrāndhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata |dṛṣṭvā droṇo'bravīdrājandhṛtarāṣṭraṃ janeśvaram ||1||

Adhyaya : 4542

Shloka :   1

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥२॥
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ |gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca ||2||

Adhyaya : 4543

Shloka :   2

राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम । ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥३॥
rājansamprāptavidyāste kumarāḥ kurusattama |te darśayeyuḥ svāṃ śikṣāṃ rājannanumate tava ||3||

Adhyaya : 4544

Shloka :   3

ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना । भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥४॥
tato'bravīnmahārājaḥ prahṛṣṭenāntarātmanā |bhāradvāja mahatkarma kṛtaṃ te dvijasattama ||4||

Adhyaya : 4545

Shloka :   4

यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा । तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥५॥
yadā tu manyase kālaṃ yasmindeśe yathā yathā |tathā tathā vidhānāya svayamājñāpayasva mām ||5||

Adhyaya : 4546

Shloka :   5

स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् । अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥६॥
spṛhayāmyadya nirvedātpuruṣāṇāṃ sacakṣuṣām |astrahetoḥ parākrāntānye me drakṣyanti putrakān ||6||

Adhyaya : 4547

Shloka :   6

क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा । न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥७॥
kṣattaryadgururācāryo bravīti kuru tattathā |na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala ||7||

Adhyaya : 4548

Shloka :   7

ततो राजानमामन्त्र्य विदुरानुगतो बहिः । भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥८॥ ( समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥८॥ )
tato rājānamāmantrya vidurānugato bahiḥ |bhāradvājo mahāprājño māpayāmāsa medinīm ||8|| ( samāmavṛkṣāṃ nirgulmāmudakpravaṇasaṃsthitām ||8|| )

Adhyaya : 4549

Shloka :   8

तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते । अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥९॥
tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite |avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara ||9||

Adhyaya : 4550

Shloka :   9

रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि । प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ॥१०॥ ( राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥१०॥ )
raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi |prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ ||10|| ( rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha ||10|| )

Adhyaya : 4551

Shloka :   10

मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः । विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥११॥
mañcāṃśca kārayāmāsustatra jānapadā janāḥ |vipulānucchrayopetāñśibikāśca mahādhanāḥ ||11||

Adhyaya : 4552

Shloka :   11

तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥१२॥
tasmiṃstato'hani prāpte rājā sasacivastadā |bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam ||12||

Adhyaya : 4553

Shloka :   12

मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् । शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥१३॥
muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam |śātakumbhamayaṃ divyaṃ prekṣāgāramupāgamat ||13||

Adhyaya : 4554

Shloka :   13

गान्धारी च महाभागा कुन्ती च जयतां वर । स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ॥१४॥ ( हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥१४॥ )
gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara |striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ ||14|| ( harṣādāruruhurmañcānmeruṃ devastriyo yathā ||14|| )

Adhyaya : 4555

Shloka :   14

ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् । दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥१५॥
brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purāddrutam |darśanepsu samabhyāgātkumārāṇāṃ kṛtāstratām ||15||

Adhyaya : 4556

Shloka :   15

प्रवादितैश्च वादित्रैर्जनकौतूहलेन च । महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥१६॥
pravāditaiśca vāditrairjanakautūhalena ca |mahārṇava iva kṣubdhaḥ samājaḥ so'bhavattadā ||16||

Adhyaya : 4557

Shloka :   16

ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् । शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥१७॥
tataḥ śuklāmbaradharaḥ śuklayajñopavītavān |śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ ||17||

Adhyaya : 4558

Shloka :   17

रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥१८॥
raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha |nabho jaladharairhīnaṃ sāṅgāraka ivāṃśumān ||18||

Adhyaya : 4559

Shloka :   18

स यथासमयं चक्रे बलिं बलवतां वरः । ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥१९॥
sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ |brāhmaṇāṃścātra mantrajñānvācayāmāsa maṅgalam ||19||

Adhyaya : 4560

Shloka :   19

अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् । विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥२०॥
atha puṇyāhaghoṣasya puṇyasya tadanantaram |viviśurvividhaṃ gṛhya śastropakaraṇaṃ narāḥ ||20||

Adhyaya : 4561

Shloka :   20

ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः । बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥२१॥
tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ |baddhatūṇāḥ sadhanuṣo viviśurbharatarṣabhāḥ ||21||

Adhyaya : 4562

Shloka :   21

अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥२२॥
anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ |cakrurastraṃ mahāvīryāḥ kumārāḥ paramādbhutam ||22||

Adhyaya : 4563

Shloka :   22

केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥२३॥
keciccharākṣepabhayācchirāṃsyavananāmire |manujā dhṛṣṭamapare vīkṣāṃ cakruḥ savismayāḥ ||23||

Adhyaya : 4564

Shloka :   23

ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः । विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥२४॥
te sma lakṣyāṇi vividhurbāṇairnāmāṅkaśobhitaiḥ |vividhairlāghavotsṛṣṭairuhyanto vājibhirdrutam ||24||

Adhyaya : 4565

Shloka :   24

तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥२५॥
tatkumārabalaṃ tatra gṛhītaśarakārmukam |gandharvanagarākāraṃ prekṣya te vismitābhavan ||25||

Adhyaya : 4566

Shloka :   25

सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः । विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥२६॥
sahasā cukruśustatra narāḥ śatasahasraśaḥ |vismayotphullanayanāḥ sādhu sādhviti bhārata ||26||

Adhyaya : 4567

Shloka :   26

कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥२७॥
kṛtvā dhanuṣi te mārgānrathacaryāsu cāsakṛt |gajapṛṣṭhe'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ ||27||

Adhyaya : 4568

Shloka :   27

गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥२८॥
gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ |tsarumārgānyathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu ||28||

Adhyaya : 4569

Shloka :   28

लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥२९॥
lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām |dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām ||29||

Adhyaya : 4570

Shloka :   29

अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥३०॥
atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau |avatīrṇau gadāhastāvekaśṛṅgāvivācalau ||30||

Adhyaya : 4571

Shloka :   30

बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥३१॥
baddhakakṣyau mahābāhū pauruṣe paryavasthitau |bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau ||31||

Adhyaya : 4572

Shloka :   31

तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥३२॥
tau pradakṣiṇasavyāni maṇḍalāni mahābalau |ceraturnirmalagadau samadāviva govṛṣau ||32||

Adhyaya : 4573

Shloka :   32

विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥३३॥1.133.35
viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ |nyavedayetāṃ tatsarvaṃ kumārāṇāṃ viceṣṭitam ||33||1.133.35

Adhyaya : 4574

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In