raṅgabhūmau su vipulam śāstra-dṛṣṭam yathāvidhi . prekṣāgāram su vihitam cakruḥ tatra ca śilpinaḥ ..10.. ( rājñaḥ sarva-āyudha-upetam strīṇām ca eva nara-ṛṣabha ..10.. )
गान्धारी च महाभागा कुन्ती च जयतां वर । स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ॥१४॥ ( हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥१४॥ )
PADACHEDA
गान्धारी च महाभागा कुन्ती च जयताम् वर । स्त्रियः च सर्वाः याः राज्ञः स प्रेष्याः स परिच्छदाः ॥१४॥ ( हर्षात् आरुरुहुः मञ्चान् मेरुम् देव-स्त्रियः यथा ॥१४॥ )
TRANSLITERATION
gāndhārī ca mahābhāgā kuntī ca jayatām vara . striyaḥ ca sarvāḥ yāḥ rājñaḥ sa preṣyāḥ sa paricchadāḥ ..14.. ( harṣāt āruruhuḥ mañcān merum deva-striyaḥ yathā ..14.. )