| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत । दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥१॥
kṛtāstrāndhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata . dṛṣṭvā droṇo'bravīdrājandhṛtarāṣṭraṃ janeśvaram ..1..
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥२॥
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ . gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca ..2..
राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम । ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥३॥
rājansamprāptavidyāste kumarāḥ kurusattama . te darśayeyuḥ svāṃ śikṣāṃ rājannanumate tava ..3..
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना । भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥४॥
tato'bravīnmahārājaḥ prahṛṣṭenāntarātmanā . bhāradvāja mahatkarma kṛtaṃ te dvijasattama ..4..
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा । तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥५॥
yadā tu manyase kālaṃ yasmindeśe yathā yathā . tathā tathā vidhānāya svayamājñāpayasva mām ..5..
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् । अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥६॥
spṛhayāmyadya nirvedātpuruṣāṇāṃ sacakṣuṣām . astrahetoḥ parākrāntānye me drakṣyanti putrakān ..6..
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा । न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥७॥
kṣattaryadgururācāryo bravīti kuru tattathā . na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala ..7..
ततो राजानमामन्त्र्य विदुरानुगतो बहिः । भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥८॥ ( समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥८॥ )
tato rājānamāmantrya vidurānugato bahiḥ . bhāradvājo mahāprājño māpayāmāsa medinīm ..8.. ( samāmavṛkṣāṃ nirgulmāmudakpravaṇasaṃsthitām ..8.. )
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते । अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥९॥
tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite . avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara ..9..
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि । प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ॥१०॥ ( राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥१०॥ )
raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi . prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ ..10.. ( rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha ..10.. )
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः । विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥११॥
mañcāṃśca kārayāmāsustatra jānapadā janāḥ . vipulānucchrayopetāñśibikāśca mahādhanāḥ ..11..
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥१२॥
tasmiṃstato'hani prāpte rājā sasacivastadā . bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam ..12..
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् । शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥१३॥
muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam . śātakumbhamayaṃ divyaṃ prekṣāgāramupāgamat ..13..
गान्धारी च महाभागा कुन्ती च जयतां वर । स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ॥१४॥ ( हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥१४॥ )
gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara . striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ ..14.. ( harṣādāruruhurmañcānmeruṃ devastriyo yathā ..14.. )
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् । दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥१५॥
brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purāddrutam . darśanepsu samabhyāgātkumārāṇāṃ kṛtāstratām ..15..
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च । महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥१६॥
pravāditaiśca vāditrairjanakautūhalena ca . mahārṇava iva kṣubdhaḥ samājaḥ so'bhavattadā ..16..
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् । शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥१७॥
tataḥ śuklāmbaradharaḥ śuklayajñopavītavān . śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ ..17..
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥१८॥
raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha . nabho jaladharairhīnaṃ sāṅgāraka ivāṃśumān ..18..
स यथासमयं चक्रे बलिं बलवतां वरः । ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥१९॥
sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ . brāhmaṇāṃścātra mantrajñānvācayāmāsa maṅgalam ..19..
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् । विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥२०॥
atha puṇyāhaghoṣasya puṇyasya tadanantaram . viviśurvividhaṃ gṛhya śastropakaraṇaṃ narāḥ ..20..
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः । बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥२१॥
tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ . baddhatūṇāḥ sadhanuṣo viviśurbharatarṣabhāḥ ..21..
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥२२॥
anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ . cakrurastraṃ mahāvīryāḥ kumārāḥ paramādbhutam ..22..
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥२३॥
keciccharākṣepabhayācchirāṃsyavananāmire . manujā dhṛṣṭamapare vīkṣāṃ cakruḥ savismayāḥ ..23..
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः । विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥२४॥
te sma lakṣyāṇi vividhurbāṇairnāmāṅkaśobhitaiḥ . vividhairlāghavotsṛṣṭairuhyanto vājibhirdrutam ..24..
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥२५॥
tatkumārabalaṃ tatra gṛhītaśarakārmukam . gandharvanagarākāraṃ prekṣya te vismitābhavan ..25..
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः । विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥२६॥
sahasā cukruśustatra narāḥ śatasahasraśaḥ . vismayotphullanayanāḥ sādhu sādhviti bhārata ..26..
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥२७॥
kṛtvā dhanuṣi te mārgānrathacaryāsu cāsakṛt . gajapṛṣṭhe'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ ..27..
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥२८॥
gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ . tsarumārgānyathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu ..28..
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥२९॥
lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām . dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām ..29..
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥३०॥
atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau . avatīrṇau gadāhastāvekaśṛṅgāvivācalau ..30..
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥३१॥
baddhakakṣyau mahābāhū pauruṣe paryavasthitau . bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau ..31..
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥३२॥
tau pradakṣiṇasavyāni maṇḍalāni mahābalau . ceraturnirmalagadau samadāviva govṛṣau ..32..
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥३३॥1.133.35
viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ . nyavedayetāṃ tatsarvaṃ kumārāṇāṃ viceṣṭitam ..33..1.133.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In