| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥१॥
kururāje ca raṅgasthe bhīme ca balināṃ vare . pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ ..1..
हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥२॥
hā vīra kururājeti hā bhīmeti ca nardatām . puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ ..2..
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥३॥
tataḥ kṣubdhārṇavanibhaṃ raṅgamālokya buddhimān . bhāradvājaḥ priyaṃ putramaśvatthāmānamabravīt ..3..
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥४॥
vārayaitau mahāvīryau kṛtayogyāvubhāvapi . mā bhūdraṅgaprakopo'yaṃ bhīmaduryodhanodbhavaḥ ..4..
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥५॥
tatastāvudyatagadau guruputreṇa vāritau . yugāntānilasaṅkṣubdhau mahāvegāvivārṇavau ..5..
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । निवार्य वादित्रगणं महामेघनिभस्वनम् ॥६॥
tato raṅgāṅgaṇagato droṇo vacanamabravīt . nivārya vāditragaṇaṃ mahāmeghanibhasvanam ..6..
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः । ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥७॥
yo me putrātpriyataraḥ sarvāstraviduṣāṃ varaḥ . aindririndrānujasamaḥ sa pārtho dṛśyatāmiti ..7..
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥८॥
ācāryavacanenātha kṛtasvastyayano yuvā . baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ ..8..
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः । सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥९॥
kāñcanaṃ kavacaṃ bibhratpratyadṛśyata phalgunaḥ . sārkaḥ sendrāyudhataḍitsasandhya iva toyadaḥ ..9..
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् । प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥१०॥
tataḥ sarvasya raṅgasya samutpiñjo'bhavanmahān . prāvādyanta ca vādyāni saśaṅkhāni samantataḥ ..10..
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः । एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥११॥
eṣa kuntīsutaḥ śrīmāneṣa pāṇḍavamadhyamaḥ . eṣa putro mahendrasya kurūṇāmeṣa rakṣitā ..11..
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । एष शीलवतां चापि शीलज्ञाननिधिः परः ॥१२॥
eṣo'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ . eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ ..12..
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः । कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥१३॥
ityevamatulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ . kuntyāḥ prasnavasaṃmiśrairasraiḥ klinnamuro'bhavat ..13..
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥१४॥
tena śabdena mahatā pūrṇaśrutirathābravīt . dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ ..14..
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥१५॥
kṣattaḥ kṣubdhārṇavanibhaḥ kimeṣa sumahāsvanaḥ . sahasaivotthito raṅge bhindanniva nabhastalam ..15..
विदुर उवाच॥
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः । अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥१६॥
eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ . avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ ..16..
धृतराष्ट्र उवाच॥
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥१७॥
dhanyo'smyanugṛhīto'smi rakṣito'smi mahāmate . pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ ..17..
वैशम्पायन उवाच॥
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥१८॥
tasminsamudite raṅge kathañcitparyavasthite . darśayāmāsa bībhatsurācāryādastralāghavam ..18..
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥१९॥
āgneyenāsṛjadvahniṃ vāruṇenāsṛjatpayaḥ . vāyavyenāsṛjadvāyuṃ pārjanyenāsṛjadghanān ..19..
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥२०॥
bhaumena prāviśadbhūmiṃ pārvatenāsṛjadgirīn . antardhānena cāstreṇa punarantarhito'bhavat ..20..
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥२१॥
kṣaṇātprāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ . kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatanmahīm ..21..
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥२२॥
sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ . sauṣṭhavenābhisaṃyuktaḥ so'vidhyadvividhaiḥ śaraiḥ ..22..
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥२३॥
bhramataśca varāhasya lohasya pramukhe samam . pañca bāṇānasaṃsaktānsa mumocaikabāṇavat ..23..
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते । निचखान महावीर्यः सायकानेकविंशतिम् ॥२४॥
gavye viṣāṇakośe ca cale rajjvavalambite . nicakhāna mahāvīryaḥ sāyakānekaviṃśatim ..24..
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥२५॥
ityevamādi sumahatkhaḍge dhanuṣi cābhavat . gadāyāṃ śastrakuśalo darśanāni vyadarśayat ..25..
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥२६॥
tataḥ samāptabhūyiṣṭhe tasminkarmaṇi bhārata . mandībhūte samāje ca vāditrasya ca nisvane ..26..
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥२७॥
dvāradeśātsamudbhūto māhātmya balasūcakaḥ . vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ ..27..
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते । किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥२८॥
dīryante kiṃ nu girayaḥ kiṃ svidbhūmirvidīryate . kiṃ svidāpūryate vyoma jalabhāraghanairghanaiḥ ..28..
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥२९॥
raṅgasyaivaṃ matirabhūtkṣaṇena vasudhādhipa . dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā ..29..
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ । पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥३०॥
pañcabhirbhrātṛbhiḥ pārthairdroṇaḥ parivṛto babhau . pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ ..30..
अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् । दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥३१॥
aśvatthāmnā ca sahitaṃ bhrātṛṇāṃ śatamūrjitam . duryodhanamamitraghnamutthitaṃ paryavārayat ..31..
स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः । बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ॥३२॥ 1.134.32
sa taistadā bhrātṛbhirudyatāyudhai; rvṛto gadāpāṇiravasthitaiḥ sthitaḥ . babhau yathā dānavasaṅkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ ..32.. 1.134.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In