Mahabharatam

Adi Parva

Adhyaya - 125

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥१॥
kururāje ca raṅgasthe bhīme ca balināṃ vare |pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ ||1||

Adhyaya : 4576

Shloka :   1

हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥२॥
hā vīra kururājeti hā bhīmeti ca nardatām |puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ ||2||

Adhyaya : 4577

Shloka :   2

ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥३॥
tataḥ kṣubdhārṇavanibhaṃ raṅgamālokya buddhimān |bhāradvājaḥ priyaṃ putramaśvatthāmānamabravīt ||3||

Adhyaya : 4578

Shloka :   3

वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥४॥
vārayaitau mahāvīryau kṛtayogyāvubhāvapi |mā bhūdraṅgaprakopo'yaṃ bhīmaduryodhanodbhavaḥ ||4||

Adhyaya : 4579

Shloka :   4

ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥५॥
tatastāvudyatagadau guruputreṇa vāritau |yugāntānilasaṅkṣubdhau mahāvegāvivārṇavau ||5||

Adhyaya : 4580

Shloka :   5

ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । निवार्य वादित्रगणं महामेघनिभस्वनम् ॥६॥
tato raṅgāṅgaṇagato droṇo vacanamabravīt |nivārya vāditragaṇaṃ mahāmeghanibhasvanam ||6||

Adhyaya : 4581

Shloka :   6

यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः । ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥७॥
yo me putrātpriyataraḥ sarvāstraviduṣāṃ varaḥ |aindririndrānujasamaḥ sa pārtho dṛśyatāmiti ||7||

Adhyaya : 4582

Shloka :   7

आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥८॥
ācāryavacanenātha kṛtasvastyayano yuvā |baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ ||8||

Adhyaya : 4583

Shloka :   8

काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः । सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥९॥
kāñcanaṃ kavacaṃ bibhratpratyadṛśyata phalgunaḥ |sārkaḥ sendrāyudhataḍitsasandhya iva toyadaḥ ||9||

Adhyaya : 4584

Shloka :   9

ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् । प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥१०॥
tataḥ sarvasya raṅgasya samutpiñjo'bhavanmahān |prāvādyanta ca vādyāni saśaṅkhāni samantataḥ ||10||

Adhyaya : 4585

Shloka :   10

एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः । एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥११॥
eṣa kuntīsutaḥ śrīmāneṣa pāṇḍavamadhyamaḥ |eṣa putro mahendrasya kurūṇāmeṣa rakṣitā ||11||

Adhyaya : 4586

Shloka :   11

एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । एष शीलवतां चापि शीलज्ञाननिधिः परः ॥१२॥
eṣo'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ |eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ ||12||

Adhyaya : 4587

Shloka :   12

इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः । कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥१३॥
ityevamatulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ |kuntyāḥ prasnavasaṃmiśrairasraiḥ klinnamuro'bhavat ||13||

Adhyaya : 4588

Shloka :   13

तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥१४॥
tena śabdena mahatā pūrṇaśrutirathābravīt |dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ ||14||

Adhyaya : 4589

Shloka :   14

क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥१५॥
kṣattaḥ kṣubdhārṇavanibhaḥ kimeṣa sumahāsvanaḥ |sahasaivotthito raṅge bhindanniva nabhastalam ||15||

Adhyaya : 4590

Shloka :   15

विदुर उवाच॥
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः । अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥१६॥
eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ |avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ ||16||

Adhyaya : 4591

Shloka :   16

धृतराष्ट्र उवाच॥
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥१७॥
dhanyo'smyanugṛhīto'smi rakṣito'smi mahāmate |pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ ||17||

Adhyaya : 4592

Shloka :   17

वैशम्पायन उवाच॥
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥१८॥
tasminsamudite raṅge kathañcitparyavasthite |darśayāmāsa bībhatsurācāryādastralāghavam ||18||

Adhyaya : 4593

Shloka :   18

आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥१९॥
āgneyenāsṛjadvahniṃ vāruṇenāsṛjatpayaḥ |vāyavyenāsṛjadvāyuṃ pārjanyenāsṛjadghanān ||19||

Adhyaya : 4594

Shloka :   19

भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥२०॥
bhaumena prāviśadbhūmiṃ pārvatenāsṛjadgirīn |antardhānena cāstreṇa punarantarhito'bhavat ||20||

Adhyaya : 4595

Shloka :   20

क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥२१॥
kṣaṇātprāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ |kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatanmahīm ||21||

Adhyaya : 4596

Shloka :   21

सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥२२॥
sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ |sauṣṭhavenābhisaṃyuktaḥ so'vidhyadvividhaiḥ śaraiḥ ||22||

Adhyaya : 4597

Shloka :   22

भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥२३॥
bhramataśca varāhasya lohasya pramukhe samam |pañca bāṇānasaṃsaktānsa mumocaikabāṇavat ||23||

Adhyaya : 4598

Shloka :   23

गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते । निचखान महावीर्यः सायकानेकविंशतिम् ॥२४॥
gavye viṣāṇakośe ca cale rajjvavalambite |nicakhāna mahāvīryaḥ sāyakānekaviṃśatim ||24||

Adhyaya : 4599

Shloka :   24

इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥२५॥
ityevamādi sumahatkhaḍge dhanuṣi cābhavat |gadāyāṃ śastrakuśalo darśanāni vyadarśayat ||25||

Adhyaya : 4600

Shloka :   25

ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥२६॥
tataḥ samāptabhūyiṣṭhe tasminkarmaṇi bhārata |mandībhūte samāje ca vāditrasya ca nisvane ||26||

Adhyaya : 4601

Shloka :   26

द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥२७॥
dvāradeśātsamudbhūto māhātmya balasūcakaḥ |vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ ||27||

Adhyaya : 4602

Shloka :   27

दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते । किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥२८॥
dīryante kiṃ nu girayaḥ kiṃ svidbhūmirvidīryate |kiṃ svidāpūryate vyoma jalabhāraghanairghanaiḥ ||28||

Adhyaya : 4603

Shloka :   28

रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥२९॥
raṅgasyaivaṃ matirabhūtkṣaṇena vasudhādhipa |dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā ||29||

Adhyaya : 4604

Shloka :   29

पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ । पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥३०॥
pañcabhirbhrātṛbhiḥ pārthairdroṇaḥ parivṛto babhau |pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ ||30||

Adhyaya : 4605

Shloka :   30

अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् । दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥३१॥
aśvatthāmnā ca sahitaṃ bhrātṛṇāṃ śatamūrjitam |duryodhanamamitraghnamutthitaṃ paryavārayat ||31||

Adhyaya : 4606

Shloka :   31

स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः । बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ॥३२॥ 1.134.32
sa taistadā bhrātṛbhirudyatāyudhai; rvṛto gadāpāṇiravasthitaiḥ sthitaḥ |babhau yathā dānavasaṅkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ ||32|| 1.134.32

Adhyaya : 4607

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In