Mahabharatam

Adi Parva

Adhyaya - 126

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः । विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥१॥
datte'vakāśe puruṣairvismayotphullalocanaiḥ |viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapurañjayaḥ ||1||

Adhyaya : 4609

Shloka :   1

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥२॥
sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ |sadhanurbaddhanistriṃśaḥ pādacārīva parvataḥ ||2||

Adhyaya : 4610

Shloka :   2

कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः । तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥३॥
kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ |tīkṣṇāṃśorbhāskarasyāṃśaḥ karṇo'rigaṇasūdanaḥ ||3||

Adhyaya : 4611

Shloka :   3

सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः । दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥४॥
siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ |dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ ||4||

Adhyaya : 4612

Shloka :   4

प्रांशुः कनकतालाभः सिंहसंहननो युवा । असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ॥५॥
prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā |asaṅkhyeyaguṇaḥ śrīmānbhāskarasyātmasambhavaḥ ||5||

Adhyaya : 4613

Shloka :   5

स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् । प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥६॥
sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam |praṇāmaṃ droṇakṛpayornātyādṛtamivākarot ||6||

Adhyaya : 4614

Shloka :   6

स सामाजजनः सर्वो निश्चलः स्थिरलोचनः । कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥७॥
sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ |ko'yamityāgatakṣobhaḥ kautūhalaparo'bhavat ||7||

Adhyaya : 4615

Shloka :   7

सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः । भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥८॥
so'bravīnmeghadhīreṇa svareṇa vadatāṃ varaḥ |bhrātā bhrātaramajñātaṃ sāvitraḥ pākaśāsanim ||8||

Adhyaya : 4616

Shloka :   8

पार्थ यत्ते कृतं कर्म विशेषवदहं ततः । करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ॥९॥
pārtha yatte kṛtaṃ karma viśeṣavadahaṃ tataḥ |kariṣye paśyatāṃ nṛṇāṃ mātmanā vismayaṃ gamaḥ ||9||

Adhyaya : 4617

Shloka :   9

असमाप्ते ततस्तस्य वचने वदतां वर । यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥१०॥
asamāpte tatastasya vacane vadatāṃ vara |yantrotkṣipta iva kṣipramuttasthau sarvato janaḥ ||10||

Adhyaya : 4618

Shloka :   10

प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥११॥
prītiśca puruṣavyāghra duryodhanamathāspṛśat |hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha ||11||

Adhyaya : 4619

Shloka :   11

ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥१२॥
tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā |yatkṛtaṃ tatra pārthena taccakāra mahābalaḥ ||12||

Adhyaya : 4620

Shloka :   12

अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥१३॥
atha duryodhanastatra bhrātṛbhiḥ saha bhārata |karṇaṃ pariṣvajya mudā tato vacanamabravīt ||13||

Adhyaya : 4621

Shloka :   13

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥१४॥
svāgataṃ te mahābāho diṣṭyā prāpto'si mānada |ahaṃ ca kururājyaṃ ca yatheṣṭamupabhujyatām ||14||

Adhyaya : 4622

Shloka :   14

कर्ण उवाच॥
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥१५॥
kṛtaṃ sarveṇa me'nyena sakhitvaṃ ca tvayā vṛṇe |dvandvayuddhaṃ ca pārthena kartumicchāmi bhārata ||15||

Adhyaya : 4623

Shloka :   15

दुर्योधन उवाच॥
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥१६॥
bhuṅkṣva bhogānmayā sārdhaṃ bandhūnāṃ priyakṛdbhava |durhṛdāṃ kuru sarveṣāṃ mūrdhni pādamariṃdama ||16||

Adhyaya : 4624

Shloka :   16

वैशम्पायन उवाच॥
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥१७॥
tataḥ kṣiptamivātmānaṃ matvā pārtho'bhyabhāṣata |karṇaṃ bhrātṛsamūhasya madhye'calamiva sthitam ||17||

Adhyaya : 4625

Shloka :   17

अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥१८॥
anāhūtopasṛptānāmanāhūtopajalpinām |ye lokāstānhataḥ karṇa mayā tvaṃ pratipatsyase ||18||

Adhyaya : 4626

Shloka :   18

कर्ण उवाच॥
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥१९॥
raṅgo'yaṃ sarvasāmānyaḥ kimatra tava phalguna |vīryaśreṣṭhāśca rājanyā balaṃ dharmo'nuvartate ||19||

Adhyaya : 4627

Shloka :   19

किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥२०॥
kiṃ kṣepairdurbalāśvāsaiḥ śaraiḥ kathaya bhārata |guroḥ samakṣaṃ yāvatte harāmyadya śiraḥ śaraiḥ ||20||

Adhyaya : 4628

Shloka :   20

वैशम्पायन उवाच॥
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥२१॥
tato droṇābhyanujñātaḥ pārthaḥ parapurañjayaḥ |bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam ||21||

Adhyaya : 4629

Shloka :   21

ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥२२॥
tato duryodhanenāpi sabhrātrā samarodyataḥ |pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ ||22||

Adhyaya : 4630

Shloka :   22

ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः । आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥२३॥
tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ |āvṛtaṃ gaganaṃ meghairbalākāpaṅktihāsibhiḥ ||23||

Adhyaya : 4631

Shloka :   23

ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥२४॥
tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam |bhāskaro'pyanayannāśaṃ samīpopagatānghanān ||24||

Adhyaya : 4632

Shloka :   24

मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः । सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥२५॥
meghacchāyopagūḍhastu tato'dṛśyata pāṇḍavaḥ |sūryātapaparikṣiptaḥ karṇo'pi samadṛśyata ||25||

Adhyaya : 4633

Shloka :   25

धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥२६॥
dhārtarāṣṭrā yataḥ karṇastasmindeśe vyavasthitāḥ |bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato'bhavan ||26||

Adhyaya : 4634

Shloka :   26

द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥२७॥
dvidhā raṅgaḥ samabhavatstrīṇāṃ dvaidhamajāyata |kuntibhojasutā mohaṃ vijñātārthā jagāma ha ||27||

Adhyaya : 4635

Shloka :   27

तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् । कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥२८॥
tāṃ tathā mohasampannāṃ viduraḥ sarvadharmavit |kuntīmāśvāsayāmāsa prokṣyādbhiścandanokṣitaiḥ ||28||

Adhyaya : 4636

Shloka :   28

ततः प्रत्यागतप्राणा तावुभावपि दंशितौ । पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ॥२९॥
tataḥ pratyāgataprāṇā tāvubhāvapi daṃśitau |putrau dṛṣṭvā susantaptā nānvapadyata kiñcana ||29||

Adhyaya : 4637

Shloka :   29

तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥३०॥
tāvudyatamahācāpau kṛpaḥ śāradvato'bravīt |dvandvayuddhasamācāre kuśalaḥ sarvadharmavit ||30||

Adhyaya : 4638

Shloka :   30

अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥३१॥
ayaṃ pṛthāyāstanayaḥ kanīyānpāṇḍunandanaḥ |kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati ||31||

Adhyaya : 4639

Shloka :   31

त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ॥३२॥
tvamapyevaṃ mahābāho mātaraṃ pitaraṃ kulam |kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ ||32||

Adhyaya : 4640

Shloka :   32

ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥३२॥
tato viditvā pārthastvāṃ pratiyotsyati vā na vā ||32||

Adhyaya : 4641

Shloka :   33

एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥३३॥
evamuktasya karṇasya vrīḍāvanatamānanam |babhau varṣāmbubhiḥ klinnaṃ padmamāgalitaṃ yathā ||33||

Adhyaya : 4642

Shloka :   34

दुर्योधन उवाच॥
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥३४॥
ācārya trividhā yonī rājñāṃ śāstraviniścaye |tatkulīnaśca śūraśca senāṃ yaśca prakarṣati ||34||

Adhyaya : 4643

Shloka :   35

यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥३५॥
yadyayaṃ phalguno yuddhe nārājñā yoddhumicchati |tasmādeṣo'ṅgaviṣaye mayā rājye'bhiṣicyate ||35||

Adhyaya : 4644

Shloka :   36

वैशम्पायन उवाच॥
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥३६॥ ( अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥३६॥ )
tatastasminkṣaṇe karṇaḥ salājakusumairghaṭaiḥ |kāñcanaiḥ kāñcane pīṭhe mantravidbhirmahārathaḥ ||36|| ( abhiṣikto'ṅgarājye sa śriyā yukto mahābalaḥ ||36|| )

Adhyaya : 4645

Shloka :   37

सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥३७॥
sacchatravālavyajano jayaśabdāntareṇa ca |uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā ||37||

Adhyaya : 4646

Shloka :   38

अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ॥३८॥ ( अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥३८॥ )
asya rājyapradānasya sadṛśaṃ kiṃ dadāni te |prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa ||38|| ( atyantaṃ sakhyamicchāmītyāha taṃ sa suyodhanaḥ ||38|| )

Adhyaya : 4647

Shloka :   39

एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥३९॥ 1.135.41
evamuktastataḥ karṇastatheti pratyabhāṣata |harṣāccobhau samāśliṣya parāṃ mudamavāpatuḥ ||39|| 1.135.41

Adhyaya : 4648

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In