क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ॥१४॥ ( भवतां च यथा जन्म तदप्यागमितं नृपैः ॥१४॥ )
PADACHEDA
क्षत्रियाभ्यः च ये जाताः ब्राह्मणाः ते च विश्रुताः । आचार्यः कलशात् जातः शर-स्तम्बात् गुरुः कृपः ॥१४॥ ( भवताम् च यथा जन्म तत् अपि आगमितम् नृपैः ॥१४॥ )
TRANSLITERATION
kṣatriyābhyaḥ ca ye jātāḥ brāhmaṇāḥ te ca viśrutāḥ . ācāryaḥ kalaśāt jātaḥ śara-stambāt guruḥ kṛpaḥ ..14.. ( bhavatām ca yathā janma tat api āgamitam nṛpaiḥ ..14.. )
sa ca api vīraḥ kṛta-śastra-niśramaḥ; pareṇa sāmnā abhyavadat suyodhanam . yudhiṣṭhirasya api abhavat tadā mati; rna karṇa-tulyaḥ asti dhanurdharaḥ kṣitau ..24..1.136.25
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.