| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥१॥
tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ . viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayanniva ..1..
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥२॥
tamālokya dhanustyaktvā pitṛgauravayantritaḥ . karṇo'bhiṣekārdraśirāḥ śirasā samavandata ..2..
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥३॥
tataḥ pādāvavacchādya paṭāntena sasambhramaḥ . putreti paripūrṇārthamabravīdrathasārathiḥ ..3..
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥४॥
pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ . aṅgarājyābhiṣekārdramaśrubhiḥ siṣice punaḥ ..4..
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥५॥
taṃ dṛṣṭvā sūtaputro'yamiti niścitya pāṇḍavaḥ . bhīmasenastadā vākyamabravītprahasanniva ..5..
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥६॥
na tvamarhasi pārthena sūtaputra raṇe vadham . kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā ..6..
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥७॥
aṅgarājyaṃ ca nārhastvamupabhoktuṃ narādhama . śvā hutāśasamīpasthaṃ puroḍāśamivādhvare ..7..
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥८॥
evamuktastataḥ karṇaḥ kiñcitprasphuritādharaḥ . gaganasthaṃ viniḥśvasya divākaramudaikṣata ..8..
ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥९॥
tato duryodhanaḥ kopādutpapāta mahābalaḥ . bhrātṛpadmavanāttasmānmadotkaṭa iva dvipaḥ ..9..
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥१०॥
so'bravīdbhīmakarmāṇaṃ bhīmasenamavasthitam . vṛkodara na yuktaṃ te vacanaṃ vaktumīdṛśam ..10..
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥११॥
kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā . śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila ..11..
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥१२॥
salilādutthito vahniryena vyāptaṃ carācaram . dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam ..12..
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥१३॥
āgneyaḥ kṛttikāputro raudro gāṅgeya ityapi . śrūyate bhagavāndevaḥ sarvaguhyamayo guhaḥ ..13..
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ॥१४॥ ( भवतां च यथा जन्म तदप्यागमितं नृपैः ॥१४॥ )
kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ . ācāryaḥ kalaśājjātaḥ śarastambādguruḥ kṛpaḥ ..14.. ( bhavatāṃ ca yathā janma tadapyāgamitaṃ nṛpaiḥ ..14.. )
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ॥१५॥
sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam . kathamādityasaṅkāśaṃ mṛgī vyāghraṃ janiṣyati ..15..
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥१६॥
pṛthivīrājyamarho'yaṃ nāṅgarājyaṃ nareśvaraḥ . anena bāhuvīryeṇa mayā cājñānuvartinā ..16..
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥१७॥
yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam . rathamāruhya padbhyāṃ vā vināmayatu kārmukam ..17..
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥१८॥
tataḥ sarvasya raṅgasya hāhākāro mahānabhūt . sādhuvādānusambaddhaḥ sūryaścāstamupāgamat ..18..
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥१९॥
tato duryodhanaḥ karṇamālambyātha kare nṛpa . dīpikāgnikṛtālokastasmādraṅgādviniryayau ..19..
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥२०॥
pāṇḍavāśca sahadroṇāḥ sakṛpāśca viśāṃ pate . bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam ..20..
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥२१॥
arjuneti janaḥ kaścitkaścitkarṇeti bhārata . kaścidduryodhanetyevaṃ bruvantaḥ prasthitāstadā ..21..
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥२२॥
kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam . putramaṅgeśvaraṃ snehācchannā prītiravardhata ..22..
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ॥२३॥
duryodhanasyāpi tadā karṇamāsādya pārthiva . bhayamarjunasāñjātaṃ kṣipramantaradhīyata ..23..
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥२४॥1.136.25
sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadatsuyodhanam . yudhiṣṭhirasyāpyabhavattadā mati; rna karṇatulyo'sti dhanurdharaḥ kṣitau ..24..1.136.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In