हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ॥१७॥ ( अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥१७॥ )
PADACHEDA
हीनम् विदित्वा च आत्मानम् ब्राह्मणेन बलेन च । पुत्र-जन्म परीप्सन् वै स राजा तत् अधारयत् ॥१७॥ ( अहिच्छत्रम् च विषयम् द्रोणः समभिपद्यत ॥१७॥ )
TRANSLITERATION
hīnam viditvā ca ātmānam brāhmaṇena balena ca . putra-janma parīpsan vai sa rājā tat adhārayat ..17.. ( ahicchatram ca viṣayam droṇaḥ samabhipadyata ..17.. )