| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥१॥
tataḥ śiṣyānsamānīya ācāryārthamacodayat . droṇaḥ sarvānaśeṣeṇa dakṣiṇārthaṃ mahīpate ..1..
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥२॥
pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani . paryānayata bhadraṃ vaḥ sā syātparamadakṣiṇā ..2..
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥३॥1.137.4
tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ . ācāryadhanadānārthaṃ droṇena sahitā yayuḥ ..3..1.137.4
ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥४॥1.137.5
tato'bhijagmuḥ pāñcālānnighnantaste nararṣabhāḥ . mamṛdustasya nagaraṃ drupadasya mahaujasaḥ ..4..1.137.5
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥५॥
te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani . upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ ..5..
भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥६॥
bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśamāgatam . sa vairaṃ manasā dhyātvā droṇo drupadamabravīt ..6..
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥७॥
pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā . prāpya jīvanripuvaśaṃ sakhipūrvaṃ kimiṣyate ..7..
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥८॥
evamuktvā prahasyainaṃ niścitya punarabravīt . mā bhaiḥ prāṇabhayādrājankṣamiṇo brāhmaṇā vayam ..8..
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥९॥
āśrame krīḍitaṃ yattu tvayā bālye mayā saha . tena saṃvardhitaḥ snehastvayā me kṣatriyarṣabha ..9..
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥१०॥1.137.68
prārthayeyaṃ tvayā sakhyaṃ punareva nararṣabha . varaṃ dadāmi te rājanrājyasyārdhamavāpnuhi ..10..1.137.68
अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥११॥
arājā kila no rājñāṃ sakhā bhavitumarhati . ataḥ prayatitaṃ rājye yajñasena mayā tava ..11..
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥१२॥
rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare . sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase ..12..
द्रुपद उवाच॥
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥१३॥
anāścaryamidaṃ brahmanvikrānteṣu mahātmasu . prīye tvayāhaṃ tvattaśca prītimicchāmi śāśvatīm ..13..
वैशम्पायन उवाच॥
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥१४॥
evamuktastu taṃ droṇo mokṣayāmāsa bhārata . satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat ..14..
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥१५॥1.137.73 ( दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥१५॥ )
mākandīmatha gaṅgāyāstīre janapadāyutām . so'dhyāvasaddīnamanāḥ kāmpilyaṃ ca purottamam ..15..1.137.73 ( dakṣiṇāṃścaiva pāñcālānyāvaccarmaṇvatī nadī ..15.. )
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥१६॥
droṇena vairaṃ drupadaḥ saṃsmaranna śaśāma ha . kṣātreṇa ca balenāsya nāpaśyatsa parājayam ..16..
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ॥१७॥ ( अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥१७॥ )
hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca . putrajanma parīpsanvai sa rājā tadadhārayat ..17.. ( ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata ..17.. )
एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥१८॥1.137.77
evaṃ rājannahicchatrā purī janapadāyutā . yudhi nirjitya pārthena droṇāya pratipāditā ..18..1.137.77

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In