Mahabharatam

Adi Parva

Adhyaya - 128

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥१॥
tataḥ śiṣyānsamānīya ācāryārthamacodayat |droṇaḥ sarvānaśeṣeṇa dakṣiṇārthaṃ mahīpate ||1||

Adhyaya : 4675

Shloka :   1

पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥२॥
pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani |paryānayata bhadraṃ vaḥ sā syātparamadakṣiṇā ||2||

Adhyaya : 4676

Shloka :   2

तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥३॥1.137.4
tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ |ācāryadhanadānārthaṃ droṇena sahitā yayuḥ ||3||1.137.4

Adhyaya : 4677

Shloka :   3

ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥४॥1.137.5
tato'bhijagmuḥ pāñcālānnighnantaste nararṣabhāḥ |mamṛdustasya nagaraṃ drupadasya mahaujasaḥ ||4||1.137.5

Adhyaya : 4678

Shloka :   4

ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥५॥
te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani |upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ ||5||

Adhyaya : 4679

Shloka :   5

भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥६॥
bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśamāgatam |sa vairaṃ manasā dhyātvā droṇo drupadamabravīt ||6||

Adhyaya : 4680

Shloka :   6

प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥७॥
pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā |prāpya jīvanripuvaśaṃ sakhipūrvaṃ kimiṣyate ||7||

Adhyaya : 4681

Shloka :   7

एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥८॥
evamuktvā prahasyainaṃ niścitya punarabravīt |mā bhaiḥ prāṇabhayādrājankṣamiṇo brāhmaṇā vayam ||8||

Adhyaya : 4682

Shloka :   8

आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥९॥
āśrame krīḍitaṃ yattu tvayā bālye mayā saha |tena saṃvardhitaḥ snehastvayā me kṣatriyarṣabha ||9||

Adhyaya : 4683

Shloka :   9

प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥१०॥1.137.68
prārthayeyaṃ tvayā sakhyaṃ punareva nararṣabha |varaṃ dadāmi te rājanrājyasyārdhamavāpnuhi ||10||1.137.68

Adhyaya : 4684

Shloka :   10

अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥११॥
arājā kila no rājñāṃ sakhā bhavitumarhati |ataḥ prayatitaṃ rājye yajñasena mayā tava ||11||

Adhyaya : 4685

Shloka :   11

राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥१२॥
rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare |sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase ||12||

Adhyaya : 4686

Shloka :   12

द्रुपद उवाच॥
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥१३॥
anāścaryamidaṃ brahmanvikrānteṣu mahātmasu |prīye tvayāhaṃ tvattaśca prītimicchāmi śāśvatīm ||13||

Adhyaya : 4687

Shloka :   13

वैशम्पायन उवाच॥
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥१४॥
evamuktastu taṃ droṇo mokṣayāmāsa bhārata |satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat ||14||

Adhyaya : 4688

Shloka :   14

माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥१५॥1.137.73 ( दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥१५॥ )
mākandīmatha gaṅgāyāstīre janapadāyutām |so'dhyāvasaddīnamanāḥ kāmpilyaṃ ca purottamam ||15||1.137.73 ( dakṣiṇāṃścaiva pāñcālānyāvaccarmaṇvatī nadī ||15|| )

Adhyaya : 4689

Shloka :   15

द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥१६॥
droṇena vairaṃ drupadaḥ saṃsmaranna śaśāma ha |kṣātreṇa ca balenāsya nāpaśyatsa parājayam ||16||

Adhyaya : 4690

Shloka :   16

हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ॥१७॥ ( अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥१७॥ )
hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca |putrajanma parīpsanvai sa rājā tadadhārayat ||17|| ( ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata ||17|| )

Adhyaya : 4691

Shloka :   17

एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥१८॥1.137.77
evaṃ rājannahicchatrā purī janapadāyutā |yudhi nirjitya pārthena droṇāya pratipāditā ||18||1.137.77

Adhyaya : 4692

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In