वैशम्पायन उवाच॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥१॥1.140.20
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanañjayam |duryodhano lakṣayitva paryatapyata durmatiḥ ||1||1.140.20
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥२॥
tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ |anekairabhyupāyaistāñjighāṃsanti sma pāṇḍavān ||2||
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥३॥
pāṇḍavāścāpi tatsarvaṃ pratyajānannariṃdamāḥ |udbhāvanamakurvanto vidurasya mate sthitāḥ ||3||
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥४॥
guṇaiḥ samuditāndṛṣṭvā paurāḥ pāṇḍusutāṃstadā |kathayanti sma sambhūya catvareṣu sabhāsu ca ||4||
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥५॥
prajñācakṣuracakṣuṣṭvāddhṛtarāṣṭro janeśvaraḥ |rājyamaprāptavānpūrvaṃ sa kathaṃ nṛpatirbhavet ||5||
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥६॥
tathā bhīṣmaḥ śāntanavaḥ satyasandho mahāvrataḥ |pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati ||6||
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥७॥
te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam |abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam ||7||
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥८॥
sa hi bhīṣmaṃ śāntanavaṃ dhṛtarāṣṭraṃ ca dharmavit |saputraṃ vividhairbhogairyojayiṣyati pūjayan ||8||
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥९॥
teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām |yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ ||9||
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥१०॥
sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame |īrṣyayā cābhisantapto dhṛtarāṣṭramupāgamat ||10||
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥११॥
tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ |paurānurāgasantaptaḥ paścādidamabhāṣata ||11||
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥१२॥
śrutā me jalpatāṃ tāta paurāṇāmaśivā giraḥ |tvāmanādṛtya bhīṣmaṃ ca patimicchanti pāṇḍavam ||12||
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥१३॥
matametacca bhīṣmasya na sa rājyaṃ bubhūṣati |asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ ||13||
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥१४॥
pitṛtaḥ prāptavānrājyaṃ pāṇḍurātmaguṇaiḥ purā |tvamapyaguṇasaṃyogātprāptaṃ rājyaṃ na labdhavān ||14||
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥१५॥
sa eṣa pāṇḍordāyādyaṃ yadi prāpnoti pāṇḍavaḥ |tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ ||15||
ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥१६॥
te vayaṃ rājavaṃśena hīnāḥ saha sutairapi |avajñātā bhaviṣyāmo lokasya jagatīpate ||16||
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥१७॥
satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ |na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām ||17||
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥१८॥ 1.140.38
abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa |dhruvaṃ prāpsyāma ca vayaṃ rājyamapyavaśe jane ||18|| 1.140.38
ॐ श्री परमात्मने नमः