Mahabharatam

Adi Parva

Adhyaya - 129

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥१॥1.140.20
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanañjayam |duryodhano lakṣayitva paryatapyata durmatiḥ ||1||1.140.20

Adhyaya : 4694

Shloka :   1

ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥२॥
tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ |anekairabhyupāyaistāñjighāṃsanti sma pāṇḍavān ||2||

Adhyaya : 4695

Shloka :   2

पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥३॥
pāṇḍavāścāpi tatsarvaṃ pratyajānannariṃdamāḥ |udbhāvanamakurvanto vidurasya mate sthitāḥ ||3||

Adhyaya : 4696

Shloka :   3

गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥४॥
guṇaiḥ samuditāndṛṣṭvā paurāḥ pāṇḍusutāṃstadā |kathayanti sma sambhūya catvareṣu sabhāsu ca ||4||

Adhyaya : 4697

Shloka :   4

प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥५॥
prajñācakṣuracakṣuṣṭvāddhṛtarāṣṭro janeśvaraḥ |rājyamaprāptavānpūrvaṃ sa kathaṃ nṛpatirbhavet ||5||

Adhyaya : 4698

Shloka :   5

तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥६॥
tathā bhīṣmaḥ śāntanavaḥ satyasandho mahāvrataḥ |pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati ||6||

Adhyaya : 4699

Shloka :   6

ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥७॥
te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam |abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam ||7||

Adhyaya : 4700

Shloka :   7

स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥८॥
sa hi bhīṣmaṃ śāntanavaṃ dhṛtarāṣṭraṃ ca dharmavit |saputraṃ vividhairbhogairyojayiṣyati pūjayan ||8||

Adhyaya : 4701

Shloka :   8

तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥९॥
teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām |yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ ||9||

Adhyaya : 4702

Shloka :   9

स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥१०॥
sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame |īrṣyayā cābhisantapto dhṛtarāṣṭramupāgamat ||10||

Adhyaya : 4703

Shloka :   10

ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥११॥
tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ |paurānurāgasantaptaḥ paścādidamabhāṣata ||11||

Adhyaya : 4704

Shloka :   11

श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥१२॥
śrutā me jalpatāṃ tāta paurāṇāmaśivā giraḥ |tvāmanādṛtya bhīṣmaṃ ca patimicchanti pāṇḍavam ||12||

Adhyaya : 4705

Shloka :   12

मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥१३॥
matametacca bhīṣmasya na sa rājyaṃ bubhūṣati |asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ ||13||

Adhyaya : 4706

Shloka :   13

पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥१४॥
pitṛtaḥ prāptavānrājyaṃ pāṇḍurātmaguṇaiḥ purā |tvamapyaguṇasaṃyogātprāptaṃ rājyaṃ na labdhavān ||14||

Adhyaya : 4707

Shloka :   14

स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥१५॥
sa eṣa pāṇḍordāyādyaṃ yadi prāpnoti pāṇḍavaḥ |tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ ||15||

Adhyaya : 4708

Shloka :   15

ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥१६॥
te vayaṃ rājavaṃśena hīnāḥ saha sutairapi |avajñātā bhaviṣyāmo lokasya jagatīpate ||16||

Adhyaya : 4709

Shloka :   16

सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥१७॥
satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ |na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām ||17||

Adhyaya : 4710

Shloka :   17

अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥१८॥ 1.140.38
abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa |dhruvaṃ prāpsyāma ca vayaṃ rājyamapyavaśe jane ||18|| 1.140.38

Adhyaya : 4711

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In