| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥१॥1.140.20
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanañjayam . duryodhano lakṣayitva paryatapyata durmatiḥ ..1..1.140.20
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥२॥
tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ . anekairabhyupāyaistāñjighāṃsanti sma pāṇḍavān ..2..
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥३॥
pāṇḍavāścāpi tatsarvaṃ pratyajānannariṃdamāḥ . udbhāvanamakurvanto vidurasya mate sthitāḥ ..3..
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥४॥
guṇaiḥ samuditāndṛṣṭvā paurāḥ pāṇḍusutāṃstadā . kathayanti sma sambhūya catvareṣu sabhāsu ca ..4..
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥५॥
prajñācakṣuracakṣuṣṭvāddhṛtarāṣṭro janeśvaraḥ . rājyamaprāptavānpūrvaṃ sa kathaṃ nṛpatirbhavet ..5..
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥६॥
tathā bhīṣmaḥ śāntanavaḥ satyasandho mahāvrataḥ . pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati ..6..
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥७॥
te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam . abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam ..7..
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥८॥
sa hi bhīṣmaṃ śāntanavaṃ dhṛtarāṣṭraṃ ca dharmavit . saputraṃ vividhairbhogairyojayiṣyati pūjayan ..8..
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥९॥
teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām . yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ ..9..
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥१०॥
sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame . īrṣyayā cābhisantapto dhṛtarāṣṭramupāgamat ..10..
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥११॥
tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ . paurānurāgasantaptaḥ paścādidamabhāṣata ..11..
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥१२॥
śrutā me jalpatāṃ tāta paurāṇāmaśivā giraḥ . tvāmanādṛtya bhīṣmaṃ ca patimicchanti pāṇḍavam ..12..
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥१३॥
matametacca bhīṣmasya na sa rājyaṃ bubhūṣati . asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ ..13..
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥१४॥
pitṛtaḥ prāptavānrājyaṃ pāṇḍurātmaguṇaiḥ purā . tvamapyaguṇasaṃyogātprāptaṃ rājyaṃ na labdhavān ..14..
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥१५॥
sa eṣa pāṇḍordāyādyaṃ yadi prāpnoti pāṇḍavaḥ . tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ ..15..
ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥१६॥
te vayaṃ rājavaṃśena hīnāḥ saha sutairapi . avajñātā bhaviṣyāmo lokasya jagatīpate ..16..
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥१७॥
satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ . na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām ..17..
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥१८॥ 1.140.38
abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa . dhruvaṃ prāpsyāma ca vayaṃ rājyamapyavaśe jane ..18.. 1.140.38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In