Mahabharatam

Adi Parva

Adhyaya - 13

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥२९॥1.14.1
tato niveśāya tadā sa vipraḥ saṃśitavrataḥ |mahīṃ cacāra dārārthī na ca dārānavindata ||29||1.14.1

Adhyaya : 838

Shloka :   1

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् । चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥३०॥
sa kadācidvanaṃ gatvā vipraḥ pitṛvacaḥ smaran |cukrośa kanyābhikṣārthī tisro vācaḥ śanairiva ||30||

Adhyaya : 839

Shloka :   2

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा । न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥३१॥
taṃ vāsukiḥ pratyagṛhṇādudyamya bhaginīṃ tadā |na sa tāṃ pratijagrāha na sanāmnīti cintayan ||31||

Adhyaya : 840

Shloka :   3

सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि । मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥३२॥
sanāmnīmudyatāṃ bhāryāṃ gṛhṇīyāmiti tasya hi |mano niviṣṭamabhavajjaratkārormahātmanaḥ ||32||

Adhyaya : 841

Shloka :   4

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः । किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ॥३३॥
tamuvāca mahāprājño jaratkārurmahātapāḥ |kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṅgama ||33||

Adhyaya : 842

Shloka :   5

वासुकिरुवाच॥
जरत्कारो जरत्कारुः स्वसेयमनुजा मम । त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥३४॥1.14.6
jaratkāro jaratkāruḥ svaseyamanujā mama |tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama ||34||1.14.6

Adhyaya : 843

Shloka :   6

सूत उवाच॥
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर । जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥३५॥1.15.1
mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara |janamejayasya vo yajñe dhakṣyatyanilasārathiḥ ||35||1.15.1

Adhyaya : 844

Shloka :   7

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः । स्वसारमृषये तस्मै सुव्रताय तपस्विने ॥३६॥
tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ |svasāramṛṣaye tasmai suvratāya tapasvine ||36||

Adhyaya : 845

Shloka :   8

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा । आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥३७॥
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā |āstīko nāma putraśca tasyāṃ jajñe mahātmanaḥ ||37||

Adhyaya : 846

Shloka :   9

तपस्वी च महात्मा च वेदवेदाङ्गपारगः । समः सर्वस्य लोकस्य पितृमातृभयापहः ॥३८॥
tapasvī ca mahātmā ca vedavedāṅgapāragaḥ |samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ ||38||

Adhyaya : 847

Shloka :   10

अथ कालस्य महतः पाण्डवेयो नराधिपः । आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥३९॥ ( व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥४१॥ )
atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ |ājahāra mahāyajñaṃ sarpasatramiti śrutiḥ ||39|| ( vrataiśca vividhairbrahmansvādhyāyaiścānṛṇo'bhavat ||41|| )

Adhyaya : 848

Shloka :   11

नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् । पितृंश्च तारयामास सन्तत्या तपसा तथा ॥४१॥ (
nāgāṃśca mātulāṃścaiva tathā cānyānsa bāndhavān |pitṛṃśca tārayāmāsa santatyā tapasā tathā ||41|| (

Adhyaya : 849

Shloka :   12

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः । ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ॥४२॥
devāṃśca tarpayāmāsa yajñairvividhadakṣiṇaiḥ |ṛṣīṃśca brahmacaryeṇa santatyā ca pitāmahān ||42||

Adhyaya : 850

Shloka :   13

अपहृत्य गुरुं भारं पितृणां संशितव्रतः । जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥४३॥
apahṛtya guruṃ bhāraṃ pitṛṇāṃ saṃśitavrataḥ |jaratkārurgataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ ||43||

Adhyaya : 851

Shloka :   14

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः । जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥४४॥
āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ |jaratkāruḥ sumahatā kālena svargamīyivān ||44||

Adhyaya : 852

Shloka :   15

एतदाख्यानमास्तीकं यथावत्कीर्तितं मया । प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥४५॥1.15.11
etadākhyānamāstīkaṃ yathāvatkīrtitaṃ mayā |prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatāmiti ||45||1.15.11

Adhyaya : 853

Shloka :   16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In