| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥२९॥1.14.1
tato niveśāya tadā sa vipraḥ saṃśitavrataḥ . mahīṃ cacāra dārārthī na ca dārānavindata ..29..1.14.1
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् । चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥३०॥
sa kadācidvanaṃ gatvā vipraḥ pitṛvacaḥ smaran . cukrośa kanyābhikṣārthī tisro vācaḥ śanairiva ..30..
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा । न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥३१॥
taṃ vāsukiḥ pratyagṛhṇādudyamya bhaginīṃ tadā . na sa tāṃ pratijagrāha na sanāmnīti cintayan ..31..
सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि । मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥३२॥
sanāmnīmudyatāṃ bhāryāṃ gṛhṇīyāmiti tasya hi . mano niviṣṭamabhavajjaratkārormahātmanaḥ ..32..
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः । किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ॥३३॥
tamuvāca mahāprājño jaratkārurmahātapāḥ . kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṅgama ..33..
वासुकिरुवाच॥
जरत्कारो जरत्कारुः स्वसेयमनुजा मम । त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥३४॥1.14.6
jaratkāro jaratkāruḥ svaseyamanujā mama . tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama ..34..1.14.6
सूत उवाच॥
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर । जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥३५॥1.15.1
mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara . janamejayasya vo yajñe dhakṣyatyanilasārathiḥ ..35..1.15.1
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः । स्वसारमृषये तस्मै सुव्रताय तपस्विने ॥३६॥
tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ . svasāramṛṣaye tasmai suvratāya tapasvine ..36..
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा । आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥३७॥
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā . āstīko nāma putraśca tasyāṃ jajñe mahātmanaḥ ..37..
तपस्वी च महात्मा च वेदवेदाङ्गपारगः । समः सर्वस्य लोकस्य पितृमातृभयापहः ॥३८॥
tapasvī ca mahātmā ca vedavedāṅgapāragaḥ . samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ ..38..
अथ कालस्य महतः पाण्डवेयो नराधिपः । आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥३९॥ ( व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥४१॥ )
atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ . ājahāra mahāyajñaṃ sarpasatramiti śrutiḥ ..39.. ( vrataiśca vividhairbrahmansvādhyāyaiścānṛṇo'bhavat ..41.. )
नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् । पितृंश्च तारयामास सन्तत्या तपसा तथा ॥४१॥ (
nāgāṃśca mātulāṃścaiva tathā cānyānsa bāndhavān . pitṛṃśca tārayāmāsa santatyā tapasā tathā ..41.. (
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः । ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ॥४२॥
devāṃśca tarpayāmāsa yajñairvividhadakṣiṇaiḥ . ṛṣīṃśca brahmacaryeṇa santatyā ca pitāmahān ..42..
अपहृत्य गुरुं भारं पितृणां संशितव्रतः । जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥४३॥
apahṛtya guruṃ bhāraṃ pitṛṇāṃ saṃśitavrataḥ . jaratkārurgataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ ..43..
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः । जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥४४॥
āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ . jaratkāruḥ sumahatā kālena svargamīyivān ..44..
एतदाख्यानमास्तीकं यथावत्कीर्तितं मया । प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥४५॥1.15.11
etadākhyānamāstīkaṃ yathāvatkīrtitaṃ mayā . prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatāmiti ..45..1.15.11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In