Mahabharatam

Adi Parva

Adhyaya - 130

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् । मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥१॥1.141.5
dhṛtarāṣṭrastu putrasya śrutvā vacanamīdṛśam |muhūrtamiva sañcintya duryodhanamathābravīt ||1||1.141.5

Adhyaya : 4713

Shloka :   1

धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः । सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥२॥
dharmanityaḥ sadā pāṇḍurmamāsītpriyakṛddhitaḥ |sarveṣu jñātiṣu tathā mayi tvāsīdviśeṣataḥ ||2||

Adhyaya : 4714

Shloka :   2

नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् । निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥३॥
nāsya kiñcinna jānāmi bhojanādi cikīrṣitam |nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ ||3||

Adhyaya : 4715

Shloka :   3

तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः । गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ॥४॥
tasya putro yathā pāṇḍustathā dharmaparāyaṇaḥ |guṇavāँllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ ||4||

Adhyaya : 4716

Shloka :   4

स कथं शक्यमस्माभिरपक्रष्टुं बलादितः । पितृपैतामहाद्राज्यात्ससहायो विशेषतः ॥५॥
sa kathaṃ śakyamasmābhirapakraṣṭuṃ balāditaḥ |pitṛpaitāmahādrājyātsasahāyo viśeṣataḥ ||5||

Adhyaya : 4717

Shloka :   5

भृता हि पाण्डुनामात्या बलं च सततं भृतम् । भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥६॥
bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam |bhṛtāḥ putrāśca pautrāśca teṣāmapi viśeṣataḥ ||6||

Adhyaya : 4718

Shloka :   6

ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः । कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥७॥
te purā satkṛtāstāta pāṇḍunā pauravā janāḥ |kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān ||7||

Adhyaya : 4719

Shloka :   7

दुर्योधन उवाच॥
एवमेतन्मया तात भावितं दोषमात्मनि । दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ॥८॥
evametanmayā tāta bhāvitaṃ doṣamātmani |dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ ||8||

Adhyaya : 4720

Shloka :   8

ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः । अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥९॥
dhruvamasmatsahāyāste bhaviṣyanti pradhānataḥ |arthavargaḥ sahāmātyo matsaṃstho'dya mahīpate ||9||

Adhyaya : 4721

Shloka :   9

स भवान्पाण्डवानाशु विवासयितुमर्हति । मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥१०॥
sa bhavānpāṇḍavānāśu vivāsayitumarhati |mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam ||10||

Adhyaya : 4722

Shloka :   10

यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति । तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥११॥
yadā pratiṣṭhitaṃ rājyaṃ mayi rājanbhaviṣyati |tadā kuntī sahāpatyā punareṣyati bhārata ||11||

Adhyaya : 4723

Shloka :   11

धृतराष्ट्र उवाच॥
दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते । अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ॥१२॥
duryodhana mamāpyetaddhṛdi samparivartate |abhiprāyasya pāpatvānnaitattu vivṛṇomyaham ||12||

Adhyaya : 4724

Shloka :   12

न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः । विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥१३॥
na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ |vivāsyamānānkaunteyānanumaṃsyanti karhicit ||13||

Adhyaya : 4725

Shloka :   13

समा हि कौरवेयाणां वयमेते च पुत्रक । नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥१४॥
samā hi kauraveyāṇāṃ vayamete ca putraka |naite viṣamamiccheyurdharmayuktā manasvinaḥ ||14||

Adhyaya : 4726

Shloka :   14

ते वयं कौरवेयाणामेतेषां च महात्मनाम् । कथं न वध्यतां तात गच्छेम जगतस्तथा ॥१५॥
te vayaṃ kauraveyāṇāmeteṣāṃ ca mahātmanām |kathaṃ na vadhyatāṃ tāta gacchema jagatastathā ||15||

Adhyaya : 4727

Shloka :   15

दुर्योधन उवाच॥
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ॥१६॥
madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ |yataḥ putrastato droṇo bhavitā nātra sāṃśayaḥ ||16||

Adhyaya : 4728

Shloka :   16

कृपः शारद्वतश्चैव यत एते त्रयस्ततः । द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥१७॥
kṛpaḥ śāradvataścaiva yata ete trayastataḥ |droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhicit ||17||

Adhyaya : 4729

Shloka :   17

क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे । न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥१८॥
kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare |na caikaḥ sa samartho'smānpāṇḍavārthe prabādhitum ||18||

Adhyaya : 4730

Shloka :   18

स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय । वारणावतमद्यैव नात्र दोषो भविष्यति ॥१९॥
sa viśrabdhaḥ pāṇḍuputrānsaha mātrā vivāsaya |vāraṇāvatamadyaiva nātra doṣo bhaviṣyati ||19||

Adhyaya : 4731

Shloka :   19

विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् । शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥२०॥1.141.24
vinidrakaraṇaṃ ghoraṃ hṛdi śalyamivārpitam |śokapāvakamudbhūtaṃ karmaṇaitena nāśaya ||20||1.141.24

Adhyaya : 4732

Shloka :   20

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In