Mahabharatam

Adi Parva

Adhyaya - 131

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥१॥
tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ |arthamānapradānābhyāṃ sañjahāra sahānujaḥ ||1||

Adhyaya : 4734

Shloka :   1

धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥२॥
dhṛtarāṣṭraprayuktāstu kecitkuśalamantriṇaḥ |kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam ||2||

Adhyaya : 4735

Shloka :   2

अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥३॥
ayaṃ samājaḥ sumahānramaṇīyatamo bhuvi |upasthitaḥ paśupaternagare vāraṇāvate ||3||

Adhyaya : 4736

Shloka :   3

सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥४॥
sarvaratnasamākīrṇe puṃsāṃ deśe manorame |ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ ||4||

Adhyaya : 4737

Shloka :   4

कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥५॥
kathyamāne tathā ramye nagare vāraṇāvate |gamane pāṇḍuputrāṇāṃ jajñe tatra matirnṛpa ||5||

Adhyaya : 4738

Shloka :   5

यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥६॥
yadā tvamanyata nṛpo jātakautūhalā iti |uvācainānatha tadā pāṇḍavānambikāsutaḥ ||6||

Adhyaya : 4739

Shloka :   6

ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥७॥
mameme puruṣā nityaṃ kathayanti punaḥ punaḥ |ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam ||7||

Adhyaya : 4740

Shloka :   7

ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥८॥
te tāta yadi manyadhvamutsavaṃ vāraṇāvate |sagaṇāḥ sānuyātrāśca viharadhvaṃ yathāmarāḥ ||8||

Adhyaya : 4741

Shloka :   8

ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥९॥
brāhmaṇebhyaśca ratnāni gāyanebhyaśca sarvaśaḥ |prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ ||9||

Adhyaya : 4742

Shloka :   9

कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥१०॥
kañcitkālaṃ vihṛtyaivamanubhūya parāṃ mudam |idaṃ vai hāstinapuraṃ sukhinaḥ punareṣyatha ||10||

Adhyaya : 4743

Shloka :   10

धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥११॥
dhṛtarāṣṭrasya taṃ kāmamanubuddhvā yudhiṣṭhiraḥ |ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam ||11||

Adhyaya : 4744

Shloka :   11

ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् । द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥१२॥
tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim |droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam ||12||

Adhyaya : 4745

Shloka :   12

कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् । युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥१३॥
kṛpamācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm |yudhiṣṭhiraḥ śanairdīnamuvācedaṃ vacastadā ||13||

Adhyaya : 4746

Shloka :   13

रमणीये जनाकीर्णे नगरे वारणावते । सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥१४॥
ramaṇīye janākīrṇe nagare vāraṇāvate |sagaṇāstāta vatsyāmo dhṛtarāṣṭrasya śāsanāt ||14||

Adhyaya : 4747

Shloka :   14

प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥१५॥
prasannamanasaḥ sarve puṇyā vāco vimuñcata |āśīrbhirvardhitānasmānna pāpaṃ prasahiṣyati ||15||

Adhyaya : 4748

Shloka :   15

एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥१६॥
evamuktāstu te sarve pāṇḍuputreṇa kauravāḥ |prasannavadanā bhūtvā te'bhyavartanta pāṇḍavān ||16||

Adhyaya : 4749

Shloka :   16

स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ॥१७॥
svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ |mā ca vo'stvaśubhaṃ kiñcitsarvataḥ pāṇḍunandanāḥ ||17||

Adhyaya : 4750

Shloka :   17

ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥१८॥ 1.142.19
tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ |kṛtvā sarvāṇi kāryāṇi prayayurvāraṇāvatam ||18|| 1.142.19

Adhyaya : 4751

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In