Mahabharatam

Adi Parva

Adhyaya - 132

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥१॥
evamukteṣu rājñā tu pāṇḍaveṣu mahātmasu |duryodhanaḥ paraṃ harṣamājagāma durātmavān ||1||

Adhyaya : 4753

Shloka :   1

स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥२॥
sa purocanamekāntamānīya bharatarṣabha |gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyamabravīt ||2||

Adhyaya : 4754

Shloka :   2

ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥३॥
mameyaṃ vasusampūrṇā purocana vasundharā |yatheyaṃ mama tadvatte sa tāṃ rakṣitumarhasi ||3||

Adhyaya : 4755

Shloka :   3

न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥४॥
na hi me kaścidanyo'sti vaiśvāsikatarastvayā |sahāyo yena sandhāya mantrayeyaṃ yathā tvayā ||4||

Adhyaya : 4756

Shloka :   4

संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥५॥
saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara |nipuṇenābhyupāyena yadbravīmi tathā kuru ||5||

Adhyaya : 4757

Shloka :   5

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥६॥
pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam |utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt ||6||

Adhyaya : 4758

Shloka :   6

स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥७॥
sa tvaṃ rāsabhayuktena syandanenāśugāminā |vāraṇāvatamadyaiva yathā yāsi tathā kuru ||7||

Adhyaya : 4759

Shloka :   7

तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥८॥
tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam |āyudhāgāramāśritya kārayethā mahādhanam ||8||

Adhyaya : 4760

Shloka :   8

शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥९॥
śaṇasarjarasādīni yāni dravyāṇi kānicit |āgneyānyuta santīha tāni sarvāṇi dāpaya ||9||

Adhyaya : 4761

Shloka :   9

सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥१०॥
sarpiṣā ca satailena lākṣayā cāpyanalpayā |mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ ||10||

Adhyaya : 4762

Shloka :   10

शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥११॥
śaṇānvaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca |tasminveśmani sarvāṇi nikṣipethāḥ samantataḥ ||11||

Adhyaya : 4763

Shloka :   11

यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥१२॥
yathā ca tvāṃ na śaṅkeranparīkṣanto'pi pāṇḍavāḥ |āgneyamiti tatkāryamiti cānye ca mānavāḥ ||12||

Adhyaya : 4764

Shloka :   12

वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥१३॥
veśmanyevaṃ kṛte tatra kṛtvā tānparamārcitān |vāsayeḥ pāṇḍaveyāṃśca kuntīṃ ca sasuhṛjjanām ||13||

Adhyaya : 4765

Shloka :   13

तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥१४॥
tatrāsanāni mukhyāni yānāni śayanāni ca |vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā ||14||

Adhyaya : 4766

Shloka :   14

यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥१५॥
yathā rameranviśrabdhā nagare vāraṇāvate |tathā sarvaṃ vidhātavyaṃ yāvatkālasya paryayaḥ ||15||

Adhyaya : 4767

Shloka :   15

ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥१६॥
jñātvā tu tānsuviśvastāñśayānānakutobhayān |agnistatastvayā deyo dvāratastasya veśmanaḥ ||16||

Adhyaya : 4768

Shloka :   16

दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥१७॥
dagdhānevaṃ svake gehe dagdhā iti tato janāḥ |jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit ||17||

Adhyaya : 4769

Shloka :   17

तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥१८॥
tattatheti pratijñāya kauravāya purocanaḥ |prāyādrāsabhayuktena nagaraṃ vāraṇāvatam ||18||

Adhyaya : 4770

Shloka :   18

स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥१९॥ 1.143.19
sa gatvā tvarito rājanduryodhanamate sthitaḥ |yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ ||19|| 1.143.19

Adhyaya : 4771

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In