| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥१॥
evamukteṣu rājñā tu pāṇḍaveṣu mahātmasu . duryodhanaḥ paraṃ harṣamājagāma durātmavān ..1..
स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥२॥
sa purocanamekāntamānīya bharatarṣabha . gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyamabravīt ..2..
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥३॥
mameyaṃ vasusampūrṇā purocana vasundharā . yatheyaṃ mama tadvatte sa tāṃ rakṣitumarhasi ..3..
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥४॥
na hi me kaścidanyo'sti vaiśvāsikatarastvayā . sahāyo yena sandhāya mantrayeyaṃ yathā tvayā ..4..
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥५॥
saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara . nipuṇenābhyupāyena yadbravīmi tathā kuru ..5..
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥६॥
pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam . utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt ..6..
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥७॥
sa tvaṃ rāsabhayuktena syandanenāśugāminā . vāraṇāvatamadyaiva yathā yāsi tathā kuru ..7..
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥८॥
tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam . āyudhāgāramāśritya kārayethā mahādhanam ..8..
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥९॥
śaṇasarjarasādīni yāni dravyāṇi kānicit . āgneyānyuta santīha tāni sarvāṇi dāpaya ..9..
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥१०॥
sarpiṣā ca satailena lākṣayā cāpyanalpayā . mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ ..10..
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥११॥
śaṇānvaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca . tasminveśmani sarvāṇi nikṣipethāḥ samantataḥ ..11..
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥१२॥
yathā ca tvāṃ na śaṅkeranparīkṣanto'pi pāṇḍavāḥ . āgneyamiti tatkāryamiti cānye ca mānavāḥ ..12..
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥१३॥
veśmanyevaṃ kṛte tatra kṛtvā tānparamārcitān . vāsayeḥ pāṇḍaveyāṃśca kuntīṃ ca sasuhṛjjanām ..13..
तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥१४॥
tatrāsanāni mukhyāni yānāni śayanāni ca . vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā ..14..
यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥१५॥
yathā rameranviśrabdhā nagare vāraṇāvate . tathā sarvaṃ vidhātavyaṃ yāvatkālasya paryayaḥ ..15..
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥१६॥
jñātvā tu tānsuviśvastāñśayānānakutobhayān . agnistatastvayā deyo dvāratastasya veśmanaḥ ..16..
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥१७॥
dagdhānevaṃ svake gehe dagdhā iti tato janāḥ . jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit ..17..
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥१८॥
tattatheti pratijñāya kauravāya purocanaḥ . prāyādrāsabhayuktena nagaraṃ vāraṇāvatam ..18..
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥१९॥ 1.143.19
sa gatvā tvarito rājanduryodhanamate sthitaḥ . yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ ..19.. 1.143.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In