वैशम्पायन उवाच॥
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः । आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥१॥
pāṇḍavāstu rathānyuktvā sadaśvairanilopamaiḥ |ārohamāṇā bhīṣmasya pādau jagṛhurārtavat ||1||
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः । अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥२॥
rājñaśca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ |anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca ||2||
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः । समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥३॥
evaṃ sarvānkurūnvṛddhānabhivādya yatavratāḥ |samāliṅgya samānāṃśca bālaiścāpyabhivāditāḥ ||3||
सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् । सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥४॥
sarvā mātṛstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam |sarvāḥ prakṛtayaścaiva prayayurvāraṇāvatam ||4||
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः । पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥५॥
viduraśca mahāprājñastathānye kurupuṅgavāḥ |paurāśca puruṣavyāghrānanvayuḥ śokakarśitāḥ ||5||
तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा । शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥६॥
tatra keccidbruvanti sma brāhmaṇā nirbhayāstadā |śocamānāḥ pāṇḍuputrānatīva bharatarṣabha ||6||
विषमं पश्यते राजा सर्वथा तमसावृतः । धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥७॥
viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ |dhṛtarāṣṭraḥ sudurbuddhirna ca dharmaṃ prapaśyati ||7||
न हि पापमपापात्मा रोचयिष्यति पाण्डवः । भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ॥८॥ ( कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥८॥ )
na hi pāpamapāpātmā rocayiṣyati pāṇḍavaḥ |bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanañjayaḥ ||8|| ( kuta eva mahāprājñau mādrīputrau kariṣyataḥ ||8|| )
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते । अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ॥९॥ ( विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥९॥ )
tadrājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate |adharmamakhilaṃ kiṃ nu bhīṣmo'yamanumanyate ||9|| ( vivāsyamānānasthāne kaunteyānbharatarṣabhān ||9|| )
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा । विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥१०॥
piteva hi nṛpo'smākamabhūcchāntanavaḥ purā |vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ ||10||
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति । राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥११॥
sa tasminpuruṣavyāghre diṣṭabhāvaṃ gate sati |rājaputrānimānbālāndhṛtarāṣṭro na mṛṣyate ||11||
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् । गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ॥१२ - अ॥
vayametadamṛṣyantaḥ sarva eva purottamāt |gṛhānvihāya gacchāmo yatra yāti yudhiṣṭhiraḥ ||12||
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः । उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥१३॥
tāṃstathāvādinaḥ paurānduḥkhitānduḥkhakarśitaḥ |uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ ||13||
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः । अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥१४॥
pitā mānyo guruḥ śreṣṭho yadāha pṛthivīpatiḥ |aśaṅkamānaistatkāryamasmābhiriti no vratam ||14||
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् । आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥१५॥
bhavantaḥ suhṛdo'smākamasmānkṛtvā pradakṣiṇam |āśīrbhirabhinandyāsmānnivartadhvaṃ yathāgṛham ||15||
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते । तदा करिष्यथ मम प्रियाणि च हितानि च ॥१६॥
yadā tu kāryamasmākaṃ bhavadbhirupapatsyate |tadā kariṣyatha mama priyāṇi ca hitāni ca ||16||
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् । आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥१७॥
te tatheti pratijñāya kṛtvā caitānpradakṣiṇam |āśīrbhirabhinandyaināñjagmurnagarameva hi ||17||
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् । बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥१८॥ ( प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥१८॥ )
paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit |bodhayanpāṇḍavaśreṣṭhamidaṃ vacanamabravīt ||18|| ( prājñaḥ prājñaṃ pralāpajñaḥ samyagdharmārthadarśivān ||18|| )
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा । अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ॥१९॥ ( यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥१९॥ )
vijñāyedaṃ tathā kuryādāpadaṃ nistaredyathā |alohaṃ niśitaṃ śastraṃ śarīraparikartanam ||19|| ( yo vetti na tamāghnanti pratighātavidaṃ dviṣaḥ ||19|| )
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति ॥२०॥
kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ |na dahediti cātmānaṃ yo rakṣati sa jīvati ||20||
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः । नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥२१॥
nācakṣurvetti panthānaṃ nācakṣurvindate diśaḥ |nādhṛtirbhūtimāpnoti budhyasvaivaṃ prabodhitaḥ ||21||
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् । श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥२२॥
anāptairdattamādatte naraḥ śastramalohajam |śvāviccharaṇamāsādya pramucyeta hutāśanāt ||22||
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः । आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥२३॥
caranmārgānvijānāti nakṣatrairvindate diśaḥ |ātmanā cātmanaḥ pañca pīḍayannānupīḍyate ||23||
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् । पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥२४॥
anuśiṣṭvānugatvā ca kṛtvā cainānpradakṣiṇam |pāṇḍavānabhyanujñāya viduraḥ prayayau gṛhān ||24||
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा । अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥२५॥
nivṛtte vidure caiva bhīṣme paurajane tathā |ajātaśatrumāmantrya kuntī vacanamabravīt ||25||
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव । त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥२६॥
kṣattā yadabravīdvākyaṃ janamadhye'bruvanniva |tvayā ca tattathetyukto jānīmo na ca tadvayam ||26||
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् । श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥२७॥
yadi tacchakyamasmābhiḥ śrotuṃ na ca sadoṣavat |śrotumicchāmi tatsarvaṃ saṃvādaṃ tava tasya ca ||27||
युधिष्ठिर उवाच॥
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् । पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥२८॥
viṣādagneśca boddhavyamiti māṃ viduro'bravīt |panthāśca vo nāviditaḥ kaścitsyāditi cābravīt ||28||
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् । विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥२९॥
jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt |vijñātamiti tatsarvamityukto viduro mayā ||29||
वैशम्पायन उवाच॥
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते । वारणावतमासाद्य ददृशुर्नागरं जनम् ॥३०॥1.144.34
aṣṭame'hani rohiṇyāṃ prayātāḥ phalgunasya te |vāraṇāvatamāsādya dadṛśurnāgaraṃ janam ||30||1.144.34
ॐ श्री परमात्मने नमः