| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः । आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥१॥
pāṇḍavāstu rathānyuktvā sadaśvairanilopamaiḥ . ārohamāṇā bhīṣmasya pādau jagṛhurārtavat ..1..
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः । अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥२॥
rājñaśca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ . anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca ..2..
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः । समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥३॥
evaṃ sarvānkurūnvṛddhānabhivādya yatavratāḥ . samāliṅgya samānāṃśca bālaiścāpyabhivāditāḥ ..3..
सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् । सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥४॥
sarvā mātṛstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam . sarvāḥ prakṛtayaścaiva prayayurvāraṇāvatam ..4..
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः । पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥५॥
viduraśca mahāprājñastathānye kurupuṅgavāḥ . paurāśca puruṣavyāghrānanvayuḥ śokakarśitāḥ ..5..
तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा । शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥६॥
tatra keccidbruvanti sma brāhmaṇā nirbhayāstadā . śocamānāḥ pāṇḍuputrānatīva bharatarṣabha ..6..
विषमं पश्यते राजा सर्वथा तमसावृतः । धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥७॥
viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ . dhṛtarāṣṭraḥ sudurbuddhirna ca dharmaṃ prapaśyati ..7..
न हि पापमपापात्मा रोचयिष्यति पाण्डवः । भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ॥८॥ ( कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥८॥ )
na hi pāpamapāpātmā rocayiṣyati pāṇḍavaḥ . bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanañjayaḥ ..8.. ( kuta eva mahāprājñau mādrīputrau kariṣyataḥ ..8.. )
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते । अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ॥९॥ ( विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥९॥ )
tadrājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate . adharmamakhilaṃ kiṃ nu bhīṣmo'yamanumanyate ..9.. ( vivāsyamānānasthāne kaunteyānbharatarṣabhān ..9.. )
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा । विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥१०॥
piteva hi nṛpo'smākamabhūcchāntanavaḥ purā . vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ ..10..
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति । राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥११॥
sa tasminpuruṣavyāghre diṣṭabhāvaṃ gate sati . rājaputrānimānbālāndhṛtarāṣṭro na mṛṣyate ..11..
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् । गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ॥१२ - अ॥
vayametadamṛṣyantaḥ sarva eva purottamāt . gṛhānvihāya gacchāmo yatra yāti yudhiṣṭhiraḥ ..12 - a..
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः । उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥१३॥
tāṃstathāvādinaḥ paurānduḥkhitānduḥkhakarśitaḥ . uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ ..13..
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः । अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥१४॥
pitā mānyo guruḥ śreṣṭho yadāha pṛthivīpatiḥ . aśaṅkamānaistatkāryamasmābhiriti no vratam ..14..
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् । आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥१५॥
bhavantaḥ suhṛdo'smākamasmānkṛtvā pradakṣiṇam . āśīrbhirabhinandyāsmānnivartadhvaṃ yathāgṛham ..15..
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते । तदा करिष्यथ मम प्रियाणि च हितानि च ॥१६॥
yadā tu kāryamasmākaṃ bhavadbhirupapatsyate . tadā kariṣyatha mama priyāṇi ca hitāni ca ..16..
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् । आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥१७॥
te tatheti pratijñāya kṛtvā caitānpradakṣiṇam . āśīrbhirabhinandyaināñjagmurnagarameva hi ..17..
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् । बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥१८॥ ( प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥१८॥ )
paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit . bodhayanpāṇḍavaśreṣṭhamidaṃ vacanamabravīt ..18.. ( prājñaḥ prājñaṃ pralāpajñaḥ samyagdharmārthadarśivān ..18.. )
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा । अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ॥१९॥ ( यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥१९॥ )
vijñāyedaṃ tathā kuryādāpadaṃ nistaredyathā . alohaṃ niśitaṃ śastraṃ śarīraparikartanam ..19.. ( yo vetti na tamāghnanti pratighātavidaṃ dviṣaḥ ..19.. )
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति ॥२०॥
kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ . na dahediti cātmānaṃ yo rakṣati sa jīvati ..20..
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः । नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥२१॥
nācakṣurvetti panthānaṃ nācakṣurvindate diśaḥ . nādhṛtirbhūtimāpnoti budhyasvaivaṃ prabodhitaḥ ..21..
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् । श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥२२॥
anāptairdattamādatte naraḥ śastramalohajam . śvāviccharaṇamāsādya pramucyeta hutāśanāt ..22..
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः । आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥२३॥
caranmārgānvijānāti nakṣatrairvindate diśaḥ . ātmanā cātmanaḥ pañca pīḍayannānupīḍyate ..23..
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् । पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥२४॥
anuśiṣṭvānugatvā ca kṛtvā cainānpradakṣiṇam . pāṇḍavānabhyanujñāya viduraḥ prayayau gṛhān ..24..
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा । अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥२५॥
nivṛtte vidure caiva bhīṣme paurajane tathā . ajātaśatrumāmantrya kuntī vacanamabravīt ..25..
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव । त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥२६॥
kṣattā yadabravīdvākyaṃ janamadhye'bruvanniva . tvayā ca tattathetyukto jānīmo na ca tadvayam ..26..
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् । श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥२७॥
yadi tacchakyamasmābhiḥ śrotuṃ na ca sadoṣavat . śrotumicchāmi tatsarvaṃ saṃvādaṃ tava tasya ca ..27..
युधिष्ठिर उवाच॥
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् । पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥२८॥
viṣādagneśca boddhavyamiti māṃ viduro'bravīt . panthāśca vo nāviditaḥ kaścitsyāditi cābravīt ..28..
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् । विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥२९॥
jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt . vijñātamiti tatsarvamityukto viduro mayā ..29..
वैशम्पायन उवाच॥
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते । वारणावतमासाद्य ददृशुर्नागरं जनम् ॥३०॥1.144.34
aṣṭame'hani rohiṇyāṃ prayātāḥ phalgunasya te . vāraṇāvatamāsādya dadṛśurnāgaraṃ janam ..30..1.144.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In