Mahabharatam

Adi Parva

Adhyaya - 134

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥१॥
tataḥ sarvāḥ prakṛtayo nagarādvāraṇāvatāt |sarvamaṅgalasaṃyuktā yathāśāstramatandritāḥ ||1||

Adhyaya : 4804

Shloka :   1

श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥२॥
śrutvāgatānpāṇḍuputrānnānāyānaiḥ sahasraśaḥ |abhijagmurnaraśreṣṭhāñśrutvaiva parayā mudā ||2||

Adhyaya : 4805

Shloka :   2

ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥३॥
te samāsādya kaunteyānvāraṇāvatakā janāḥ |kṛtvā jayāśiṣaḥ sarve parivāryopatasthire ||3||

Adhyaya : 4806

Shloka :   3

तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥४॥
tairvṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ |vibabhau devasaṅkāśo vajrapāṇirivāmaraiḥ ||4||

Adhyaya : 4807

Shloka :   4

सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥५॥
satkṛtāste tu pauraiśca paurānsatkṛtya cānaghāḥ |alaṅkṛtaṃ janākīrṇaṃ viviśurvāraṇāvatam ||5||

Adhyaya : 4808

Shloka :   5

ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥६॥
te praviśya puraṃ vīrāstūrṇaṃ jagmuratho gṛhān |brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu ||6||

Adhyaya : 4809

Shloka :   6

नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥७॥
nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā |upatasthurnaraśreṣṭhā vaiśyaśūdragṛhānapi ||7||

Adhyaya : 4810

Shloka :   7

अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥८॥
arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ |jagmurāvasathaṃ paścātpurocanapuraskṛtāḥ ||8||

Adhyaya : 4811

Shloka :   8

तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥९॥
tebhyo bhakṣyānnapānāni śayanāni śubhāni ca |āsanāni ca mukhyāni pradadau sa purocanaḥ ||9||

Adhyaya : 4812

Shloka :   9

तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥१०॥
tatra te satkṛtāstena sumahārhaparicchadāḥ |upāsyamānāḥ puruṣairūṣuḥ puranivāsibhiḥ ||10||

Adhyaya : 4813

Shloka :   10

दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥११॥
daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ |nivedayāmāsa gṛhaṃ śivākhyamaśivaṃ tadā ||11||

Adhyaya : 4814

Shloka :   11

तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥१२॥
tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ |purocanasya vacanātkailāsamiva guhyakāḥ ||12||

Adhyaya : 4815

Shloka :   12

तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥१३॥ ( जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥१३॥ )
tattvagāramabhiprekṣya sarvadharmaviśāradaḥ |uvācāgneyamityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ ||13|| ( jighransomya vasāgandhaṃ sarpirjatuvimiśritam ||13|| )

Adhyaya : 4816

Shloka :   13

कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ॥१४॥ ( मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥१४॥ )
kṛtaṃ hi vyaktamāgneyamidaṃ veśma parantapa |śaṇasarjarasaṃ vyaktamānītaṃ gṛhakarmaṇi ||14|| ( muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam ||14|| )

Adhyaya : 4817

Shloka :   14

शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥१५॥
śilpibhiḥ sukṛtaṃ hyāptairvinītairveśmakarmaṇi |viśvastaṃ māmayaṃ pāpo dagdhukāmaḥ purocanaḥ ||15||

Adhyaya : 4818

Shloka :   15

इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ॥१६॥
imāṃ tu tāṃ mahābuddhirviduro dṛṣṭavāṃstadā |āpadaṃ tena māṃ pārtha sa sambodhitavānpurā ||16||

Adhyaya : 4819

Shloka :   16

ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥१७॥
te vayaṃ bodhitāstena buddhavanto'śivaṃ gṛham |ācāryaiḥ sukṛtaṃ gūḍhairduryodhanavaśānugaiḥ ||17||

Adhyaya : 4820

Shloka :   17

भीम उवाच॥
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥१८॥
yadidaṃ gṛhamāgneyaṃ vihitaṃ manyate bhavān |tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam ||18||

Adhyaya : 4821

Shloka :   18

युधिष्ठिर उवाच॥
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥१९॥
iha yattairnirākārairvastavyamiti rocaye |naṣṭairiva vicinvadbhirgatimiṣṭāṃ dhruvāmitaḥ ||19||

Adhyaya : 4822

Shloka :   19

यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥२०॥
yadi vindeta cākāramasmākaṃ hi purocanaḥ |śīghrakārī tato bhūtvā prasahyāpi daheta naḥ ||20||

Adhyaya : 4823

Shloka :   20

नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥२१॥
nāyaṃ bibhetyupakrośādadharmādvā purocanaḥ |tathā hi vartate mandaḥ suyodhanamate sthitaḥ ||21||

Adhyaya : 4824

Shloka :   21

अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ॥२२॥ ( धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ॥२२॥ )
api ceha pradagdheṣu bhīṣmo'smāsu pitāmahaḥ |kopaṃ kuryātkimarthaṃ vā kauravānkopayeta saḥ ||22|| ( dharma ityeva kupyeta tathānye kurupuṅgavāḥ ||22|| )

Adhyaya : 4825

Shloka :   22

वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥२३॥
vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi |spaśairno ghātayetsārvānrājyalubdhaḥ suyodhanaḥ ||23||

Adhyaya : 4826

Shloka :   23

अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥२४॥
apadasthānpade tiṣṭhannapakṣānpakṣasaṃsthitaḥ |hīnakośānmahākośaḥ prayogairghātayeddhruvam ||24||

Adhyaya : 4827

Shloka :   24

तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥२५॥
tadasmābhirimaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam |vañcayadbhirnivastavyaṃ channavāsaṃ kvacitkvacit ||25||

Adhyaya : 4828

Shloka :   25

ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥२६॥
te vayaṃ mṛgayāśīlāścarāma vasudhāmimām |tathā no viditā mārgā bhaviṣyanti palāyatām ||26||

Adhyaya : 4829

Shloka :   26

भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥२७॥
bhaumaṃ ca bilamadyaiva karavāma susaṃvṛtam |gūḍhocchvasānna nastatra hutāśaḥ sampradhakṣyati ||27||

Adhyaya : 4830

Shloka :   27

वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥२८॥1.145.31
vasato'tra yathā cāsmānna budhyeta purocanaḥ |pauro vāpi janaḥ kaścittathā kāryamatandritaiḥ ||28||1.145.31

Adhyaya : 4831

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In