| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥१॥
tataḥ sarvāḥ prakṛtayo nagarādvāraṇāvatāt . sarvamaṅgalasaṃyuktā yathāśāstramatandritāḥ ..1..
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥२॥
śrutvāgatānpāṇḍuputrānnānāyānaiḥ sahasraśaḥ . abhijagmurnaraśreṣṭhāñśrutvaiva parayā mudā ..2..
ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥३॥
te samāsādya kaunteyānvāraṇāvatakā janāḥ . kṛtvā jayāśiṣaḥ sarve parivāryopatasthire ..3..
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥४॥
tairvṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ . vibabhau devasaṅkāśo vajrapāṇirivāmaraiḥ ..4..
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥५॥
satkṛtāste tu pauraiśca paurānsatkṛtya cānaghāḥ . alaṅkṛtaṃ janākīrṇaṃ viviśurvāraṇāvatam ..5..
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥६॥
te praviśya puraṃ vīrāstūrṇaṃ jagmuratho gṛhān . brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu ..6..
नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥७॥
nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā . upatasthurnaraśreṣṭhā vaiśyaśūdragṛhānapi ..7..
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥८॥
arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ . jagmurāvasathaṃ paścātpurocanapuraskṛtāḥ ..8..
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥९॥
tebhyo bhakṣyānnapānāni śayanāni śubhāni ca . āsanāni ca mukhyāni pradadau sa purocanaḥ ..9..
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥१०॥
tatra te satkṛtāstena sumahārhaparicchadāḥ . upāsyamānāḥ puruṣairūṣuḥ puranivāsibhiḥ ..10..
दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥११॥
daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ . nivedayāmāsa gṛhaṃ śivākhyamaśivaṃ tadā ..11..
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥१२॥
tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ . purocanasya vacanātkailāsamiva guhyakāḥ ..12..
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥१३॥ ( जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥१३॥ )
tattvagāramabhiprekṣya sarvadharmaviśāradaḥ . uvācāgneyamityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ ..13.. ( jighransomya vasāgandhaṃ sarpirjatuvimiśritam ..13.. )
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ॥१४॥ ( मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥१४॥ )
kṛtaṃ hi vyaktamāgneyamidaṃ veśma parantapa . śaṇasarjarasaṃ vyaktamānītaṃ gṛhakarmaṇi ..14.. ( muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam ..14.. )
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥१५॥
śilpibhiḥ sukṛtaṃ hyāptairvinītairveśmakarmaṇi . viśvastaṃ māmayaṃ pāpo dagdhukāmaḥ purocanaḥ ..15..
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ॥१६॥
imāṃ tu tāṃ mahābuddhirviduro dṛṣṭavāṃstadā . āpadaṃ tena māṃ pārtha sa sambodhitavānpurā ..16..
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥१७॥
te vayaṃ bodhitāstena buddhavanto'śivaṃ gṛham . ācāryaiḥ sukṛtaṃ gūḍhairduryodhanavaśānugaiḥ ..17..
भीम उवाच॥
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥१८॥
yadidaṃ gṛhamāgneyaṃ vihitaṃ manyate bhavān . tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam ..18..
युधिष्ठिर उवाच॥
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥१९॥
iha yattairnirākārairvastavyamiti rocaye . naṣṭairiva vicinvadbhirgatimiṣṭāṃ dhruvāmitaḥ ..19..
यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥२०॥
yadi vindeta cākāramasmākaṃ hi purocanaḥ . śīghrakārī tato bhūtvā prasahyāpi daheta naḥ ..20..
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥२१॥
nāyaṃ bibhetyupakrośādadharmādvā purocanaḥ . tathā hi vartate mandaḥ suyodhanamate sthitaḥ ..21..
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ॥२२॥ ( धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ॥२२॥ )
api ceha pradagdheṣu bhīṣmo'smāsu pitāmahaḥ . kopaṃ kuryātkimarthaṃ vā kauravānkopayeta saḥ ..22.. ( dharma ityeva kupyeta tathānye kurupuṅgavāḥ ..22.. )
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥२३॥
vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi . spaśairno ghātayetsārvānrājyalubdhaḥ suyodhanaḥ ..23..
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥२४॥
apadasthānpade tiṣṭhannapakṣānpakṣasaṃsthitaḥ . hīnakośānmahākośaḥ prayogairghātayeddhruvam ..24..
तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥२५॥
tadasmābhirimaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam . vañcayadbhirnivastavyaṃ channavāsaṃ kvacitkvacit ..25..
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥२६॥
te vayaṃ mṛgayāśīlāścarāma vasudhāmimām . tathā no viditā mārgā bhaviṣyanti palāyatām ..26..
भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥२७॥
bhaumaṃ ca bilamadyaiva karavāma susaṃvṛtam . gūḍhocchvasānna nastatra hutāśaḥ sampradhakṣyati ..27..
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥२८॥1.145.31
vasato'tra yathā cāsmānna budhyeta purocanaḥ . pauro vāpi janaḥ kaścittathā kāryamatandritaiḥ ..28..1.145.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In