वैशम्पायन उवाच॥
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥१॥
vidurasya suhṛtkaścitkhanakaḥ kuśalaḥ kvacit |vivikte pāṇḍavānrājannidaṃ vacanamabravīt ||1||
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥२॥
prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam |pāṇḍavānāṃ priyaṃ kāryamiti kiṃ karavāṇi vaḥ ||2||
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् । प्रतिपादय विश्वासादिति किं करवाणि वः ॥३॥
pracchannaṃ vidureṇoktaḥ śreyastvamiha pāṇḍavān |pratipādaya viśvāsāditi kiṃ karavāṇi vaḥ ||3||
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥४॥
kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ |bhavanasya tava dvāri pradāsyati hutāśanam ||4||
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥५॥
mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ |iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam ||5||
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥६॥
kiñcicca vidureṇokto mlecchavācāsi pāṇḍava |tvayā ca tattathetyuktametadviśvāsakāraṇam ||6||
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥७॥
uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ |abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai ||7||
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ॥८॥
śucimāptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam |na vidyate kaveḥ kiñcidabhijñānaprayojanam ||8||
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥९॥
yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi |bhavataḥ sma yathā tasya pālayāsmānyathā kaviḥ ||9||
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥१०॥
idaṃ śaraṇamāgneyaṃ madarthamiti me matiḥ |purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt ||10||
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥११॥
sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ |asmānapi ca duṣṭātmā nityakālaṃ prabādhate ||11||
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥१२॥
sa bhavānmokṣayatvasmānyatnenāsmāddhutāśanāt |asmāsviha hi dagdheṣu sakāmaḥ syātsuyodhanaḥ ||12||
समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥१३॥
samṛddhamāyudhāgāramidaṃ tasya durātmanaḥ |vaprānte niṣpratīkāramāśliṣyedaṃ kṛtaṃ mahat ||13||
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥१४॥
idaṃ tadaśubhaṃ nūnaṃ tasya karma cikīrṣitam |prāgeva viduro veda tenāsmānanvabodhayat ||14||
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥१५॥
seyamāpadanuprāptā kṣattā yāṃ dṛṣṭavānpurā |purocanasyāviditānasmāṃstvaṃ vipramocaya ||15||
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥१६॥
sa tatheti pratiśrutya khanako yatnamāsthitaḥ |parikhāmutkirannāma cakāra sumahadbilam ||16||
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥१७॥
cakre ca veśmanastasya madhye nātimahanmukham |kapāṭayuktamajñātaṃ samaṃ bhūmyā ca bhārata ||17||
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥१८॥
purocanabhayāccaiva vyadadhātsaṃvṛtaṃ mukham |sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā ||18||
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥१९॥
tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa |divā caranti mṛgayāṃ pāṇḍaveyā vanādvanam ||19||
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥२०॥
viśvastavadaviśvastā vañcayantaḥ purocanam |atuṣṭāstuṣṭavadrājannūṣuḥ paramaduḥkhitāḥ ||20||
न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥२१॥1.146.20
na cainānanvabudhyanta narā nagaravāsinaḥ |anyatra vidurāmātyāttasmātkhanakasattamāt ||21||1.146.20
ॐ श्री परमात्मने नमः