| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥१॥
vidurasya suhṛtkaścitkhanakaḥ kuśalaḥ kvacit . vivikte pāṇḍavānrājannidaṃ vacanamabravīt ..1..
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥२॥
prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam . pāṇḍavānāṃ priyaṃ kāryamiti kiṃ karavāṇi vaḥ ..2..
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् । प्रतिपादय विश्वासादिति किं करवाणि वः ॥३॥
pracchannaṃ vidureṇoktaḥ śreyastvamiha pāṇḍavān . pratipādaya viśvāsāditi kiṃ karavāṇi vaḥ ..3..
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥४॥
kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ . bhavanasya tava dvāri pradāsyati hutāśanam ..4..
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥५॥
mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ . iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam ..5..
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥६॥
kiñcicca vidureṇokto mlecchavācāsi pāṇḍava . tvayā ca tattathetyuktametadviśvāsakāraṇam ..6..
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥७॥
uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ . abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai ..7..
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ॥८॥
śucimāptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam . na vidyate kaveḥ kiñcidabhijñānaprayojanam ..8..
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥९॥
yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi . bhavataḥ sma yathā tasya pālayāsmānyathā kaviḥ ..9..
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥१०॥
idaṃ śaraṇamāgneyaṃ madarthamiti me matiḥ . purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt ..10..
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥११॥
sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ . asmānapi ca duṣṭātmā nityakālaṃ prabādhate ..11..
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥१२॥
sa bhavānmokṣayatvasmānyatnenāsmāddhutāśanāt . asmāsviha hi dagdheṣu sakāmaḥ syātsuyodhanaḥ ..12..
समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥१३॥
samṛddhamāyudhāgāramidaṃ tasya durātmanaḥ . vaprānte niṣpratīkāramāśliṣyedaṃ kṛtaṃ mahat ..13..
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥१४॥
idaṃ tadaśubhaṃ nūnaṃ tasya karma cikīrṣitam . prāgeva viduro veda tenāsmānanvabodhayat ..14..
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥१५॥
seyamāpadanuprāptā kṣattā yāṃ dṛṣṭavānpurā . purocanasyāviditānasmāṃstvaṃ vipramocaya ..15..
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥१६॥
sa tatheti pratiśrutya khanako yatnamāsthitaḥ . parikhāmutkirannāma cakāra sumahadbilam ..16..
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥१७॥
cakre ca veśmanastasya madhye nātimahanmukham . kapāṭayuktamajñātaṃ samaṃ bhūmyā ca bhārata ..17..
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥१८॥
purocanabhayāccaiva vyadadhātsaṃvṛtaṃ mukham . sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā ..18..
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥१९॥
tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa . divā caranti mṛgayāṃ pāṇḍaveyā vanādvanam ..19..
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥२०॥
viśvastavadaviśvastā vañcayantaḥ purocanam . atuṣṭāstuṣṭavadrājannūṣuḥ paramaduḥkhitāḥ ..20..
न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥२१॥1.146.20
na cainānanvabudhyanta narā nagaravāsinaḥ . anyatra vidurāmātyāttasmātkhanakasattamāt ..21..1.146.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In