वैशम्पायन उवाच॥
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥१॥
tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān |viśvastāniva saṃlakṣya harṣaṃ cakre purocanaḥ ||1||
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥२॥
purocane tathā hṛṣṭe kaunteyo'tha yudhiṣṭhiraḥ |bhīmasenārjunau caiva yamau covāca dharmavit ||2||
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥३॥
asmānayaṃ suviśvastānvetti pāpaḥ purocanaḥ |vañcito'yaṃ nṛśaṃsātmā kālaṃ manye palāyane ||3||
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥४॥
āyudhāgāramādīpya dagdhvā caiva purocanam |ṣaṭprāṇino nidhāyeha dravāmo'nabhilakṣitāḥ ||4||
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥५॥
atha dānāpadeśena kuntī brāhmaṇabhojanam |cakre niśi mahadrājannājagmustatra yoṣitaḥ ||5||
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥६॥
tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata |jagmurniśi gṛhāneva samanujñāpya mādhavīm ||6||
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥७॥
niṣādī pañcaputrā tu tasminbhojye yadṛcchayā |annārthinī samabhyāgātsaputrā kālacoditā ||7||
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥८॥ ( सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥८॥ )
sā pītvā madirāṃ mattā saputrā madavihvalā |saha sarvaiḥ sutai rājaṃstasminneva niveśane ||8|| ( suṣvāpa vigatajñānā mṛtakalpā narādhipa ||8|| )
अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥९॥
atha pravāte tumule niśi supte jane vibho |tadupādīpayadbhīmaḥ śete yatra purocanaḥ ||9||
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः । प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥१०॥
tataḥ pratāpaḥ sumahāñśabdaścaiva vibhāvasoḥ |prādurāsīttadā tena bubudhe sa janavrajaḥ ||10||
पौरा ऊचुः॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । गृहमात्मविनाशाय कारितं दाहितं च यत् ॥११॥
duryodhanaprayuktena pāpenākṛtabuddhinā |gṛhamātmavināśāya kāritaṃ dāhitaṃ ca yat ||11||
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी । यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥१२॥
aho dhigdhṛtarāṣṭrasya buddhirnātisamañjasī |yaḥ śucīnpāṇḍavānbālāndāhayāmāsa mantriṇā ||12||
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः । अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥१३॥
diṣṭyā tvidānīṃ pāpātmā dagdho'yamatidurmatiḥ |anāgasaḥ suviśvastānyo dadāha narottamān ||13||
वैशम्पायन उवाच॥
एवं ते विलपन्ति स्म वारणावतका जनाः । परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥१४॥
evaṃ te vilapanti sma vāraṇāvatakā janāḥ |parivārya gṛhaṃ tacca tasthū rātrau samantataḥ ||14||
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः । बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥१५॥
pāṇḍavāścāpi te rājanmātrā saha suduḥkhitāḥ |bilena tena nirgatya jagmurgūḍhamalakṣitāḥ ||15||
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥१६॥
tena nidroparodhena sādhvasena ca pāṇḍavāḥ |na śekuḥ sahasā gantuṃ saha mātrā parantapāḥ ||16||
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । जगाम भ्रातृनादाय सर्वान्मातरमेव च ॥१७॥
bhīmasenastu rājendra bhīmavegaparākramaḥ |jagāma bhrātṛnādāya sarvānmātarameva ca ||17||
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥१८॥
skandhamāropya jananīṃ yamāvaṅkena vīryavān |pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau ||18||
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥१९॥1.148.22
tarasā pādapānbhañjanmahīṃ padbhyāṃ vidārayan |sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ ||19||1.148.22
ॐ श्री परमात्मने नमः