| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥१॥
tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān . viśvastāniva saṃlakṣya harṣaṃ cakre purocanaḥ ..1..
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥२॥
purocane tathā hṛṣṭe kaunteyo'tha yudhiṣṭhiraḥ . bhīmasenārjunau caiva yamau covāca dharmavit ..2..
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥३॥
asmānayaṃ suviśvastānvetti pāpaḥ purocanaḥ . vañcito'yaṃ nṛśaṃsātmā kālaṃ manye palāyane ..3..
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥४॥
āyudhāgāramādīpya dagdhvā caiva purocanam . ṣaṭprāṇino nidhāyeha dravāmo'nabhilakṣitāḥ ..4..
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥५॥
atha dānāpadeśena kuntī brāhmaṇabhojanam . cakre niśi mahadrājannājagmustatra yoṣitaḥ ..5..
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥६॥
tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata . jagmurniśi gṛhāneva samanujñāpya mādhavīm ..6..
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥७॥
niṣādī pañcaputrā tu tasminbhojye yadṛcchayā . annārthinī samabhyāgātsaputrā kālacoditā ..7..
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥८॥ ( सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥८॥ )
sā pītvā madirāṃ mattā saputrā madavihvalā . saha sarvaiḥ sutai rājaṃstasminneva niveśane ..8.. ( suṣvāpa vigatajñānā mṛtakalpā narādhipa ..8.. )
अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥९॥
atha pravāte tumule niśi supte jane vibho . tadupādīpayadbhīmaḥ śete yatra purocanaḥ ..9..
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः । प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥१०॥
tataḥ pratāpaḥ sumahāñśabdaścaiva vibhāvasoḥ . prādurāsīttadā tena bubudhe sa janavrajaḥ ..10..
पौरा ऊचुः॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । गृहमात्मविनाशाय कारितं दाहितं च यत् ॥११॥
duryodhanaprayuktena pāpenākṛtabuddhinā . gṛhamātmavināśāya kāritaṃ dāhitaṃ ca yat ..11..
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी । यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥१२॥
aho dhigdhṛtarāṣṭrasya buddhirnātisamañjasī . yaḥ śucīnpāṇḍavānbālāndāhayāmāsa mantriṇā ..12..
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः । अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥१३॥
diṣṭyā tvidānīṃ pāpātmā dagdho'yamatidurmatiḥ . anāgasaḥ suviśvastānyo dadāha narottamān ..13..
वैशम्पायन उवाच॥
एवं ते विलपन्ति स्म वारणावतका जनाः । परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥१४॥
evaṃ te vilapanti sma vāraṇāvatakā janāḥ . parivārya gṛhaṃ tacca tasthū rātrau samantataḥ ..14..
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः । बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥१५॥
pāṇḍavāścāpi te rājanmātrā saha suduḥkhitāḥ . bilena tena nirgatya jagmurgūḍhamalakṣitāḥ ..15..
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥१६॥
tena nidroparodhena sādhvasena ca pāṇḍavāḥ . na śekuḥ sahasā gantuṃ saha mātrā parantapāḥ ..16..
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । जगाम भ्रातृनादाय सर्वान्मातरमेव च ॥१७॥
bhīmasenastu rājendra bhīmavegaparākramaḥ . jagāma bhrātṛnādāya sarvānmātarameva ca ..17..
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥१८॥
skandhamāropya jananīṃ yamāvaṅkena vīryavān . pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau ..18..
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥१९॥1.148.22
tarasā pādapānbhañjanmahīṃ padbhyāṃ vidārayan . sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ ..19..1.148.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In