वैशम्पायन उवाच॥
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥१॥
atha rātryāṃ vyatītāyāmaśeṣo nāgaro janaḥ |tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān ||1||
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥२॥
nirvāpayanto jvalanaṃ te janā dadṛśustataḥ |jātuṣaṃ tadgṛhaṃ dagdhamamātyaṃ ca purocanam ||2||
नूनं दुर्योधनेनेदं विहितं पापकर्मणा । पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥३॥
nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā |pāṇḍavānāṃ vināśāya ityevaṃ cukruṣurjanāḥ ||3||
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥४॥
vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ |dagdhavānpāṇḍudāyādānna hyenaṃ pratiṣiddhavān ||4||
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते । द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥५॥
nūnaṃ śāntanavo bhīṣmo na dharmamanuvartate |droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ ||5||
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः । संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥६॥
te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ |saṃvṛttaste paraḥ kāmaḥ pāṇḍavāndagdhavānasi ||6||
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥७॥
tato vyapohamānāste pāṇḍavārthe hutāśanam |niṣādīṃ dadṛśurdagdhāṃ pañcaputrāmanāgasam ||7||
खनकेन तु तेनैव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥८॥
khanakena tu tenaiva veśma śodhayatā bilam |pāṃsubhiḥ pratyapihitaṃ puruṣaistairalakṣitam ||8||
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः । पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥९॥
tataste preṣayāmāsurdhṛtarāṣṭrasya nāgarāḥ |pāṇḍavānagninā dagdhānamātyaṃ ca purocanam ||9||
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥१०॥
śrutvā tu dhṛtarāṣṭrastadrājā sumahadapriyam |vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ ||10||
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥११॥
adya pāṇḍurmṛto rājā bhrātā mama sudurlabhaḥ |teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ ||11||
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥१२॥
gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam |satkārayantu tānvīrānkuntirājasutāṃ ca tām ||12||
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥१३॥
kārayantu ca kulyāni śubhrāṇi ca mahānti ca |ye ca tatra mṛtāsteṣāṃ suhṛdo'rcantu tānapi ||13||
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् । पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥१४॥
evaṅgate mayā śakyaṃ yadyatkārayituṃ hitam |pāṇḍavānāṃ ca kuntyāśca tatsarvaṃ kriyatāṃ dhanaiḥ ||14||
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः । उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥१५॥
evamuktvā tataścakre jñātibhiḥ parivāritaḥ |udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro'mbikāsutaḥ ||15||
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः । विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥१६॥
cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ |vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ ||16||
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् । जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥१७॥
pāṇḍavāścāpi nirgatya nagarādvāraṇāvatāt |javena prayayū rājandakṣiṇāṃ diśamāśritāḥ ||17||
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥१८॥
vijñāya niśi panthānaṃ nakṣatrairdakṣiṇāmukhāḥ |yatamānā vanaṃ rājangahanaṃ pratipedire ||18||
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥१९॥
tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ |punarūcurmahāvīryaṃ bhīmasenamidaṃ vacaḥ ||19||
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥२०॥
itaḥ kaṣṭataraṃ kiṃ nu yadvayaṃ gahane vane |diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ ||20||
तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥२१॥
taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ |kathaṃ nu vipramucyema bhayādasmādalakṣitāḥ ||21||
पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥२२॥
punarasmānupādāya tathaiva vraja bhārata |tvaṃ hi no balavāneko yathā satatagastathā ||22||
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥२३॥1.149.26
ityukto dharmarājena bhīmaseno mahābalaḥ |ādāya kuntīṃ bhrātṛṃśca jagāmāśu mahābalaḥ ||23||1.149.26
ॐ श्री परमात्मने नमः