| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥१॥
atha rātryāṃ vyatītāyāmaśeṣo nāgaro janaḥ . tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān ..1..
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥२॥
nirvāpayanto jvalanaṃ te janā dadṛśustataḥ . jātuṣaṃ tadgṛhaṃ dagdhamamātyaṃ ca purocanam ..2..
नूनं दुर्योधनेनेदं विहितं पापकर्मणा । पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥३॥
nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā . pāṇḍavānāṃ vināśāya ityevaṃ cukruṣurjanāḥ ..3..
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥४॥
vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ . dagdhavānpāṇḍudāyādānna hyenaṃ pratiṣiddhavān ..4..
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते । द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥५॥
nūnaṃ śāntanavo bhīṣmo na dharmamanuvartate . droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ ..5..
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः । संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥६॥
te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ . saṃvṛttaste paraḥ kāmaḥ pāṇḍavāndagdhavānasi ..6..
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥७॥
tato vyapohamānāste pāṇḍavārthe hutāśanam . niṣādīṃ dadṛśurdagdhāṃ pañcaputrāmanāgasam ..7..
खनकेन तु तेनैव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥८॥
khanakena tu tenaiva veśma śodhayatā bilam . pāṃsubhiḥ pratyapihitaṃ puruṣaistairalakṣitam ..8..
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः । पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥९॥
tataste preṣayāmāsurdhṛtarāṣṭrasya nāgarāḥ . pāṇḍavānagninā dagdhānamātyaṃ ca purocanam ..9..
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥१०॥
śrutvā tu dhṛtarāṣṭrastadrājā sumahadapriyam . vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ ..10..
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥११॥
adya pāṇḍurmṛto rājā bhrātā mama sudurlabhaḥ . teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ ..11..
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥१२॥
gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam . satkārayantu tānvīrānkuntirājasutāṃ ca tām ..12..
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥१३॥
kārayantu ca kulyāni śubhrāṇi ca mahānti ca . ye ca tatra mṛtāsteṣāṃ suhṛdo'rcantu tānapi ..13..
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् । पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥१४॥
evaṅgate mayā śakyaṃ yadyatkārayituṃ hitam . pāṇḍavānāṃ ca kuntyāśca tatsarvaṃ kriyatāṃ dhanaiḥ ..14..
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः । उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥१५॥
evamuktvā tataścakre jñātibhiḥ parivāritaḥ . udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro'mbikāsutaḥ ..15..
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः । विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥१६॥
cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ . vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ ..16..
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् । जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥१७॥
pāṇḍavāścāpi nirgatya nagarādvāraṇāvatāt . javena prayayū rājandakṣiṇāṃ diśamāśritāḥ ..17..
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥१८॥
vijñāya niśi panthānaṃ nakṣatrairdakṣiṇāmukhāḥ . yatamānā vanaṃ rājangahanaṃ pratipedire ..18..
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥१९॥
tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ . punarūcurmahāvīryaṃ bhīmasenamidaṃ vacaḥ ..19..
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥२०॥
itaḥ kaṣṭataraṃ kiṃ nu yadvayaṃ gahane vane . diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ ..20..
तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥२१॥
taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ . kathaṃ nu vipramucyema bhayādasmādalakṣitāḥ ..21..
पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥२२॥
punarasmānupādāya tathaiva vraja bhārata . tvaṃ hi no balavāneko yathā satatagastathā ..22..
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥२३॥1.149.26
ityukto dharmarājena bhīmaseno mahābalaḥ . ādāya kuntīṃ bhrātṛṃśca jagāmāśu mahābalaḥ ..23..1.149.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In