| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेन विक्रमता तूर्णमूरुवेगसमीरितम् । प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥१॥
tena vikramatā tūrṇamūruvegasamīritam . pravavāvanilo rājañśuciśukrāgame yathā ..1..
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥२॥
sa mṛdnanpuṣpitāṃścaiva phalitāṃśca vanaspatīn . ārujandārugulmāṃśca pathastasya samīpajān ..2..
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः । तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥३॥
tathā vṛkṣānbhañjamāno jagāmāmitavikramaḥ . tasya vegena pāṇḍūnāṃ mūrccheva samajāyata ..3..
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः । पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥४॥
asakṛccāpi santīrya dūrapāraṃ bhujaplavaiḥ . pathi pracchannamāsedurdhārtarāṣṭrabhayāttadā ..4..
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् । अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥५॥
kṛcchreṇa mātaraṃ tvekāṃ sukumārīṃ yaśasvinīm . avahattatra pṛṣṭhena rodhaḥsu viṣameṣu ca ..5..
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् । क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥६॥
āgamaṃste vanoddeśamalpamūlaphalodakam . krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ ..6..
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः । अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥७॥
ghorā samabhavatsandhyā dāruṇā mṛgapakṣiṇaḥ . aprakāśā diśaḥ sarvā vātairāsannanārtavaiḥ ..7..
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥८॥
te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ . nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā ..8..
ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥९॥
tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat . nyagrodhaṃ vipulacchāyaṃ ramaṇīyamupādravat ..9..
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥१०॥
tatra nikṣipya tānsarvānuvāca bharatarṣabhaḥ . pānīyaṃ mṛgayāmīha viśramadhvamiti prabho ..10..
एते रुवन्ति मधुरं सारसा जलचारिणः । ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥११॥
ete ruvanti madhuraṃ sārasā jalacāriṇaḥ . dhruvamatra jalasthāyo mahāniti matirmama ..11..
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥१२॥
anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata . jagāma tatra yatra sma ruvanti jalacāriṇaḥ ..12..
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ । उत्तरीयेण पानीयमाजहार तदा नृप ॥१३॥
sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha . uttarīyeṇa pānīyamājahāra tadā nṛpa ..13..
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले ॥१४॥ ( भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥१४॥ )
gavyūtimātrādāgatya tvarito mātaraṃ prati . sa suptāṃ mātaraṃ dṛṣṭvā bhrātṛṃśca vasudhātale ..14.. ( bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ ..14.. )
शयनेषु परार्ध्येषु ये पुरा वारणावते । नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥१५॥
śayaneṣu parārdhyeṣu ye purā vāraṇāvate . nādhijagmustadā nidrāṃ te'dya suptā mahītale ..15..
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः । कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥१६॥
svasāraṃ vasudevasya śatrusaṅghāvamardinaḥ . kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām ..16..
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः । प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥१७॥
snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍormahātmanaḥ . prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām ..17..
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् । शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥१८॥
sukumāratarāṃ strīṇāṃ mahārhaśayanocitām . śayānāṃ paśyatādyeha pṛthivyāmatathocitām ..18..
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् । सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥१९॥
dharmādindrācca vāyośca suṣuve yā sutānimān . seyaṃ bhūmau pariśrāntā śete hyadyātathocitā ..19..
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥२०॥
kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭumataḥ param . yo'hamadya naravyāghrānsuptānpaśyāmi bhūtale ..20..
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः । सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥२१॥
triṣu lokeṣu yadrājyaṃ dharmavidyo'rhate nṛpaḥ . so'yaṃ bhūmau pariśrāntaḥ śete prākṛtavatkatham ..21..
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि । शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥२२॥
ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi . śete prākṛtavadbhūmāvato duḥkhataraṃ nu kim ..22..
अश्विनाविव देवानां याविमौ रूपसम्पदा । तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥२३॥
aśvināviva devānāṃ yāvimau rūpasampadā . tau prākṛtavadadyemau prasuptau dharaṇītale ..23..
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः । स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥२४॥
jñātayo yasya naiva syurviṣamāḥ kulapāṃsanāḥ . sa jīvetsusukhaṃ loke grāme druma ivaikajaḥ ..24..
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥२५॥
eko vṛkṣo hi yo grāme bhavetparṇaphalānvitaḥ . caityo bhavati nirjñātirarcanīyaḥ supūjitaḥ ..25..
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः । ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥२६॥
yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ . te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ ..26..
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥२७॥
balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ . jīvantyanyonyamāśritya drumāḥ kānanajā iva ..27..
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना । विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ॥२८॥
vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā . vivāsitā na dagdhāśca kathañcittasya śāsanāt ..28..
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥२९॥
tasmānmuktā vayaṃ dāhādimaṃ vṛkṣamupāśritāḥ . kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśamanuttamam ..29..
नातिदूरे च नगरं वनादस्माद्धि लक्षये । जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥३०॥
nātidūre ca nagaraṃ vanādasmāddhi lakṣaye . jāgartavye svapantīme hanta jāgarmyahaṃ svayam ..30..
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥३१॥1.150.45
pāsyantīme jalaṃ paścātpratibuddhā jitaklamāḥ . iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā ..31..1.150.45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In