वैशम्पायन उवाच॥
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः । अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥१॥
tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ |avidūre vanāttasmācchālavṛkṣamupāśritaḥ ||1||
क्रूरो मानुषमांसादो महावीर्यो महाबलः । विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ॥२॥ ( पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥२॥ )
krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ |virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ ||2|| ( piśitepsuḥ kṣudhārtastānapaśyata yadṛcchayā ||2|| )
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् । जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥३॥
ūrdhvāṅguliḥ sa kaṇḍūyandhunvanrūkṣāñśiroruhān |jṛmbhamāṇo mahāvaktraḥ punaḥ punaravekṣya ca ||3||
दुष्टो मानुषमांसादो महाकायो महाबलः । आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥४॥
duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ |āghrāya mānuṣaṃ gandhaṃ bhaginīmidamabravīt ||4||
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः । स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥५॥
upapannaścirasyādya bhakṣo mama manaḥpriyaḥ |snehasravānprasravati jihvā paryeti me mukham ||5||
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः । देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥६॥
aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāścirasyāpātaduḥsahāḥ |deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca ||6||
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि । उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥७॥
ākramya mānuṣaṃ kaṇṭhamācchidya dhamanīmapi |uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu ||7||
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः । मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥८॥
gaccha jānīhi ke tvete śerate vanamāśritāḥ |mānuṣo balavāngandho ghrāṇaṃ tarpayatīva me ||8||
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् । अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥९॥
hatvaitānmānuṣānsarvānānayasva mamāntikam |asmadviṣayasuptebhyo naitebhyo bhayamasti te ||9||
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः । भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥१०॥
eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ |bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama ||10||
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी । जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥११॥
bhrāturvacanamājñāya tvaramāṇeva rākṣasī |jagāma tatra yatra sma pāṇḍavā bharatarṣabha ||11||
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह । शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥१२॥
dadarśa tatra gatvā sā pāṇḍavānpṛthayā saha |śayānānbhīmasenaṃ ca jāgrataṃ tvaparājitam ||12||
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् । राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥१३॥
dṛṣṭvaiva bhīmasenaṃ sā śālaskandhamivodgatam |rākṣasī kāmayāmāsa rūpeṇāpratimaṃ bhuvi ||13||
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः । कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥१४॥
ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ |kambugrīvaḥ puṣkarākṣo bhartā yukto bhavenmama ||14||
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् । पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥१५॥
nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam |patisneho'tibalavānna tathā bhrātṛsauhṛdam ||15||
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च । हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ॥१६॥
muhūrtamiva tṛptiśca bhavedbhrāturmamaiva ca |hatairetairahatvā tu modiṣye śāśvatiḥ samāḥ ||16||
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् । उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥१७॥
sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣamuttamam |upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ ||17||
विलज्जमानेव लता दिव्याभरणभूषिता । स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ॥१८॥
vilajjamāneva latā divyābharaṇabhūṣitā |smitapūrvamidaṃ vākyaṃ bhīmasenamathābravīt ||18||
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ । क इमे शेरते चेह पुरुषा देवरूपिणः ॥१९॥
kutastvamasi samprāptaḥ kaścāsi puruṣarṣabha |ka ime śerate ceha puruṣā devarūpiṇaḥ ||19||
केयं च बृहती श्यामा सुकुमारी तवानघ । शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ॥२०॥
keyaṃ ca bṛhatī śyāmā sukumārī tavānagha |śete vanamidaṃ prāpya viśvastā svagṛhe yathā ||20||
नेदं जानाति गहनं वनं राक्षससेवितम् । वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥२१॥
nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam |vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ ||21||
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा । बिभक्षयिषता मांसं युष्माकममरोपम ॥२२॥
tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā |bibhakṣayiṣatā māṃsaṃ yuṣmākamamaropama ||22||
साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् । नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥२३॥
sāhaṃ tvāmabhisamprekṣya devagarbhasamaprabham |nānyaṃ bhartāramicchāmi satyametadbravīmi te ||23||
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर । कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ॥२४॥
etadvijñāya dharmajña yuktaṃ mayi samācara |kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām ||24||
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् । वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥२५॥
trāsye'haṃ tvāṃ mahābāho rākṣasātpuruṣādakāt |vatsyāvo giridurgeṣu bhartā bhava mamānagha ||25||
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च । अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥२६॥
antarikṣacarā hyasmi kāmato vicarāmi ca |atulāmāpnuhi prītiṃ tatra tatra mayā saha ||26||
भीम उवाच॥
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् । परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥२७॥
mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhānaparānimān |parityajeta ko nvadya prabhavanniva rākṣasi ||27||
को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् । मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥२८॥
ko hi suptānimānbhrātṛndattvā rākṣasabhojanam |mātaraṃ ca naro gacchetkāmārta iva madvidhaḥ ||28||
राक्षस्युवाच॥
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय । मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ॥२९॥
yatte priyaṃ tatkariṣye sarvānetānprabodhaya |mokṣayiṣyāmi vaḥ kāmaṃ rākṣasātpuruṣādakāt ||29||
भीम उवाच॥
सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि । न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥३०॥
sukhasuptānvane bhrātṛnmātaraṃ caiva rākṣasi |na bhayādbodhayiṣyāmi bhrātustava durātmanaḥ ||30||
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् । न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥३१॥
na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam |na manuṣyā na gandharvā na yakṣāścārulocane ||31||
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु । तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥३२॥1.151.36
gaccha vā tiṣṭha vā bhadre yadvāpīcchasi tatkuru |taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam ||32||1.151.36
ॐ श्री परमात्मने नमः