Mahabharatam

Adi Parva

Adhyaya - 14

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच॥
सौते कथय तामेतां विस्तरेण कथां पुनः । आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥१॥
saute kathaya tāmetāṃ vistareṇa kathāṃ punaḥ |āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ ||1||

Adhyaya : 854

Shloka :   1

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया । प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥२॥
madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā |prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase ||2||

Adhyaya : 855

Shloka :   2

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव । आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥३॥
asmacchuśrūṣaṇe nityaṃ pitā hi niratastava |ācaṣṭaitadyathākhyānaṃ pitā te tvaṃ tathā vada ||3||

Adhyaya : 856

Shloka :   3

सूत उवाच॥
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते । यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥४॥
āyuṣyamidamākhyānamāstīkaṃ kathayāmi te |yathā śrutaṃ kathayataḥ sakāśādvai piturmayā ||4||

Adhyaya : 857

Shloka :   4

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे । आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥५॥
purā devayuge brahmanprajāpatisute śubhe |āstāṃ bhaginyau rūpeṇa samupete'dbhute'naghe ||5||

Adhyaya : 858

Shloka :   5

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह । प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥६॥ ( कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥६॥ )
te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha |prādāttābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ ||6|| ( kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ ||6|| )

Adhyaya : 859

Shloka :   6

वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते । हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥७॥
varātisargaṃ śrutvaiva kaśyapāduttamaṃ ca te |harṣādapratimāṃ prītiṃ prāpatuḥ sma varastriyau ||7||

Adhyaya : 860

Shloka :   7

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः । द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥८॥ ( ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥८॥ )
vavre kadrūḥ sutānnāgānsahasraṃ tulyatejasaḥ |dvau putrau vinatā vavre kadrūputrādhikau bale ||8|| ( ojasā tejasā caiva vikrameṇādhikau sutau ||8|| )

Adhyaya : 861

Shloka :   8

तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् । एवमस्त्विति तं चाह कश्यपं विनता तदा ॥९॥
tasyai bhartā varaṃ prādādadhyardhaṃ putramīpsitam |evamastviti taṃ cāha kaśyapaṃ vinatā tadā ||9||

Adhyaya : 862

Shloka :   9

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ । कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥१०॥
kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau |kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām ||10||

Adhyaya : 863

Shloka :   10

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः । ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥११॥
dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ |te bhārye varasaṃhṛṣṭe kaśyapo vanamāviśat ||11||

Adhyaya : 864

Shloka :   11

कालेन महता कद्रूरण्डानां दशतीर्दश । जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥१२॥
kālena mahatā kadrūraṇḍānāṃ daśatīrdaśa |janayāmāsa viprendra dve aṇḍe vinatā tadā ||12||

Adhyaya : 865

Shloka :   12

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः । सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥१३॥
tayoraṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ |sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca ||13||

Adhyaya : 866

Shloka :   13

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः । अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥१४॥
tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ |aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata ||14||

Adhyaya : 867

Shloka :   14

ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी । अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥१५॥
tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī |aṇḍaṃ bibheda vinatā tatra putramadṛkṣata ||15||

Adhyaya : 868

Shloka :   15

पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता । स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ॥१६॥
pūrvārdhakāyasampannamitareṇāprakāśatā |sa putro roṣasampannaḥ śaśāpaināmiti śrutiḥ ||16||

Adhyaya : 869

Shloka :   16

योऽहमेवं कृतो मातस्त्वया लोभपरीतया । शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥१७॥
yo'hamevaṃ kṛto mātastvayā lobhaparītayā |śarīreṇāsamagro'dya tasmāddāsī bhaviṣyasi ||17||

Adhyaya : 870

Shloka :   17

पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह । एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥१८॥
pañca varṣaśatānyasyā yayā vispardhase saha |eṣa ca tvāṃ suto mātardāsyatvānmokṣayiṣyati ||18||

Adhyaya : 871

Shloka :   18

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥१९॥
yadyenamapi mātastvaṃ māmivāṇḍavibhedanāt |na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam ||19||

Adhyaya : 872

Shloka :   19

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया । विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥२०॥
pratipālayitavyaste janmakālo'sya dhīrayā |viśiṣṭabalamīpsantyā pañcavarṣaśatātparaḥ ||20||

Adhyaya : 873

Shloka :   20

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः । अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥२१॥
evaṃ śaptvā tataḥ putro vinatāmantarikṣagaḥ |aruṇo dṛśyate brahmanprabhātasamaye sadā ||21||

Adhyaya : 874

Shloka :   21

गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः । स जातमात्रो विनतां परित्यज्य खमाविशत् ॥२२॥
garuḍo'pi yathākālaṃ jajñe pannagasūdanaḥ |sa jātamātro vinatāṃ parityajya khamāviśat ||22||

Adhyaya : 875

Shloka :   22

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् । विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥२३॥1.16.25
ādāsyannātmano bhojyamannaṃ vihitamasya yat |vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ ||23||1.16.25

Adhyaya : 876

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In