| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
सौते कथय तामेतां विस्तरेण कथां पुनः । आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥१॥
saute kathaya tāmetāṃ vistareṇa kathāṃ punaḥ . āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ ..1..
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया । प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥२॥
madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā . prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase ..2..
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव । आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥३॥
asmacchuśrūṣaṇe nityaṃ pitā hi niratastava . ācaṣṭaitadyathākhyānaṃ pitā te tvaṃ tathā vada ..3..
सूत उवाच॥
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते । यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥४॥
āyuṣyamidamākhyānamāstīkaṃ kathayāmi te . yathā śrutaṃ kathayataḥ sakāśādvai piturmayā ..4..
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे । आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥५॥
purā devayuge brahmanprajāpatisute śubhe . āstāṃ bhaginyau rūpeṇa samupete'dbhute'naghe ..5..
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह । प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥६॥ ( कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥६॥ )
te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha . prādāttābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ ..6.. ( kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ ..6.. )
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते । हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥७॥
varātisargaṃ śrutvaiva kaśyapāduttamaṃ ca te . harṣādapratimāṃ prītiṃ prāpatuḥ sma varastriyau ..7..
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः । द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥८॥ ( ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥८॥ )
vavre kadrūḥ sutānnāgānsahasraṃ tulyatejasaḥ . dvau putrau vinatā vavre kadrūputrādhikau bale ..8.. ( ojasā tejasā caiva vikrameṇādhikau sutau ..8.. )
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् । एवमस्त्विति तं चाह कश्यपं विनता तदा ॥९॥
tasyai bhartā varaṃ prādādadhyardhaṃ putramīpsitam . evamastviti taṃ cāha kaśyapaṃ vinatā tadā ..9..
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ । कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥१०॥
kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau . kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām ..10..
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः । ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥११॥
dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ . te bhārye varasaṃhṛṣṭe kaśyapo vanamāviśat ..11..
कालेन महता कद्रूरण्डानां दशतीर्दश । जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥१२॥
kālena mahatā kadrūraṇḍānāṃ daśatīrdaśa . janayāmāsa viprendra dve aṇḍe vinatā tadā ..12..
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः । सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥१३॥
tayoraṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ . sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca ..13..
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः । अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥१४॥
tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ . aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata ..14..
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी । अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥१५॥
tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī . aṇḍaṃ bibheda vinatā tatra putramadṛkṣata ..15..
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता । स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ॥१६॥
pūrvārdhakāyasampannamitareṇāprakāśatā . sa putro roṣasampannaḥ śaśāpaināmiti śrutiḥ ..16..
योऽहमेवं कृतो मातस्त्वया लोभपरीतया । शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥१७॥
yo'hamevaṃ kṛto mātastvayā lobhaparītayā . śarīreṇāsamagro'dya tasmāddāsī bhaviṣyasi ..17..
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह । एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥१८॥
pañca varṣaśatānyasyā yayā vispardhase saha . eṣa ca tvāṃ suto mātardāsyatvānmokṣayiṣyati ..18..
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥१९॥
yadyenamapi mātastvaṃ māmivāṇḍavibhedanāt . na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam ..19..
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया । विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥२०॥
pratipālayitavyaste janmakālo'sya dhīrayā . viśiṣṭabalamīpsantyā pañcavarṣaśatātparaḥ ..20..
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः । अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥२१॥
evaṃ śaptvā tataḥ putro vinatāmantarikṣagaḥ . aruṇo dṛśyate brahmanprabhātasamaye sadā ..21..
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः । स जातमात्रो विनतां परित्यज्य खमाविशत् ॥२२॥
garuḍo'pi yathākālaṃ jajñe pannagasūdanaḥ . sa jātamātro vinatāṃ parityajya khamāviśat ..22..
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् । विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥२३॥1.16.25
ādāsyannātmano bhojyamannaṃ vihitamasya yat . vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ ..23..1.16.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In