Mahabharatam

Adi Parva

Adhyaya - 140

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥१॥
tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ |avatīrya drumāttasmādājagāmātha pāṇḍavān ||1||

Adhyaya : 4965

Shloka :   1

लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥२॥
lohitākṣo mahābāhurūrdhvakeśo mahābalaḥ |meghasaṅghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ ||2||

Adhyaya : 4966

Shloka :   2

तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥३॥
tamāpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam |hiḍimbovāca vitrastā bhīmasenamidaṃ vacaḥ ||3||

Adhyaya : 4967

Shloka :   3

आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥४॥
āpatatyeṣa duṣṭātmā saṅkruddhaḥ puruṣādakaḥ |tvāmahaṃ bhrātṛbhiḥ sārdhaṃ yadbravīmi tathā kuru ||4||

Adhyaya : 4968

Shloka :   4

अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥५॥
ahaṃ kāmagamā vīra rakṣobalasamanvitā |āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā ||5||

Adhyaya : 4969

Shloka :   5

प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥६॥
prabodhayainānsaṃsuptānmātaraṃ ca parantapa |sarvāneva gamiṣyāmi gṛhītvā vo vihāyasā ||6||

Adhyaya : 4970

Shloka :   6

भीम उवाच॥
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥७॥
mā bhaistvaṃ vipulaśroṇi naiṣa kaścinmayi sthite |ahamenaṃ haniṣyāmi prekṣantyāste sumadhyame ||7||

Adhyaya : 4971

Shloka :   7

नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥८॥
nāyaṃ pratibalo bhīru rākṣasāpasado mama |soḍhuṃ yudhi parispandamathavā sarvarākṣasāḥ ||8||

Adhyaya : 4972

Shloka :   8

पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥९॥
paśya bāhū suvṛttau me hastihastanibhāvimau |ūrū parighasaṅkāśau saṃhataṃ cāpyuro mama ||9||

Adhyaya : 4973

Shloka :   9

विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥१०॥
vikramaṃ me yathendrasya sādya drakṣyasi śobhane |māvamaṃsthāḥ pṛthuśroṇi matvā māmiha mānuṣam ||10||

Adhyaya : 4974

Shloka :   10

हिडिम्बोवाच॥
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥११॥
nāvamanye naravyāghra tvāmahaṃ devarūpiṇam |dṛṣṭāpadānastu mayā mānuṣeṣveva rākṣasaḥ ||11||

Adhyaya : 4975

Shloka :   11

वैशम्पायन उवाच॥
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥१२॥
tathā sañjalpatastasya bhīmasenasya bhārata |vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ ||12||

Adhyaya : 4976

Shloka :   12

अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥१३॥
avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ |sragdāmapūritaśikhaṃ samagrendunibhānanam ||13||

Adhyaya : 4977

Shloka :   13

सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥१४॥
subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam |sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam ||14||

Adhyaya : 4978

Shloka :   14

तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥१५॥
tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam |puṃskāmāṃ śaṅkamānaśca cukrodha puruṣādakaḥ ||15||

Adhyaya : 4979

Shloka :   15

सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥१६॥
saṅkruddho rākṣasastasyā bhaginyāḥ kurusattama |utphālya vipule netre tatastāmidamabravīt ||16||

Adhyaya : 4980

Shloka :   16

को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥१७॥
ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ |na bibheṣi hiḍimbe kiṃ matkopādvipramohitā ||17||

Adhyaya : 4981

Shloka :   17

धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥१८॥
dhiktvāmasati puṃskāme mama vipriyakāriṇi |pūrveṣāṃ rākṣasendrāṇāṃ sarveṣāmayaśaskari ||18||

Adhyaya : 4982

Shloka :   18

यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥१९॥
yānimānāśritākārṣīrapriyaṃ sumahanmama |eṣa tānadya vai sarvānhaniṣyāmi tvayā saha ||19||

Adhyaya : 4983

Shloka :   19

एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥२०॥
evamuktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ |vadhāyābhipapātaināṃ dantairdantānupaspṛśan ||20||

Adhyaya : 4984

Shloka :   20

तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥२१॥1.152.21
tamāpatantaṃ samprekṣya bhīmaḥ praharatāṃ varaḥ |bhartsayāmāsa tejasvī tiṣṭha tiṣṭheti cābravīt ||21||1.152.21

Adhyaya : 4985

Shloka :   21

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In