| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥१॥
tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ . avatīrya drumāttasmādājagāmātha pāṇḍavān ..1..
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥२॥
lohitākṣo mahābāhurūrdhvakeśo mahābalaḥ . meghasaṅghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ ..2..
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥३॥
tamāpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam . hiḍimbovāca vitrastā bhīmasenamidaṃ vacaḥ ..3..
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥४॥
āpatatyeṣa duṣṭātmā saṅkruddhaḥ puruṣādakaḥ . tvāmahaṃ bhrātṛbhiḥ sārdhaṃ yadbravīmi tathā kuru ..4..
अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥५॥
ahaṃ kāmagamā vīra rakṣobalasamanvitā . āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā ..5..
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥६॥
prabodhayainānsaṃsuptānmātaraṃ ca parantapa . sarvāneva gamiṣyāmi gṛhītvā vo vihāyasā ..6..
भीम उवाच॥
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥७॥
mā bhaistvaṃ vipulaśroṇi naiṣa kaścinmayi sthite . ahamenaṃ haniṣyāmi prekṣantyāste sumadhyame ..7..
नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥८॥
nāyaṃ pratibalo bhīru rākṣasāpasado mama . soḍhuṃ yudhi parispandamathavā sarvarākṣasāḥ ..8..
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥९॥
paśya bāhū suvṛttau me hastihastanibhāvimau . ūrū parighasaṅkāśau saṃhataṃ cāpyuro mama ..9..
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥१०॥
vikramaṃ me yathendrasya sādya drakṣyasi śobhane . māvamaṃsthāḥ pṛthuśroṇi matvā māmiha mānuṣam ..10..
हिडिम्बोवाच॥
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥११॥
nāvamanye naravyāghra tvāmahaṃ devarūpiṇam . dṛṣṭāpadānastu mayā mānuṣeṣveva rākṣasaḥ ..11..
वैशम्पायन उवाच॥
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥१२॥
tathā sañjalpatastasya bhīmasenasya bhārata . vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ ..12..
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥१३॥
avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ . sragdāmapūritaśikhaṃ samagrendunibhānanam ..13..
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥१४॥
subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam . sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam ..14..
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥१५॥
tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam . puṃskāmāṃ śaṅkamānaśca cukrodha puruṣādakaḥ ..15..
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥१६॥
saṅkruddho rākṣasastasyā bhaginyāḥ kurusattama . utphālya vipule netre tatastāmidamabravīt ..16..
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥१७॥
ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ . na bibheṣi hiḍimbe kiṃ matkopādvipramohitā ..17..
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥१८॥
dhiktvāmasati puṃskāme mama vipriyakāriṇi . pūrveṣāṃ rākṣasendrāṇāṃ sarveṣāmayaśaskari ..18..
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥१९॥
yānimānāśritākārṣīrapriyaṃ sumahanmama . eṣa tānadya vai sarvānhaniṣyāmi tvayā saha ..19..
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥२०॥
evamuktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ . vadhāyābhipapātaināṃ dantairdantānupaspṛśan ..20..
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥२१॥1.152.21
tamāpatantaṃ samprekṣya bhīmaḥ praharatāṃ varaḥ . bhartsayāmāsa tejasvī tiṣṭha tiṣṭheti cābravīt ..21..1.152.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In