Mahabharatam

Adi Parva

Adhyaya - 141

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥१॥1.152.22
bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasanniva |bhaginīṃ prati saṅkruddhamidaṃ vacanamabravīt ||1||1.152.22

Adhyaya : 4987

Shloka :   1

किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥२॥
kiṃ te hiḍimba etairvā sukhasuptaiḥ prabodhitaiḥ |māmāsādaya durbuddhe tarasā tvaṃ narāśana ||2||

Adhyaya : 4988

Shloka :   2

मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥३॥
mayyeva praharaihi tvaṃ na striyaṃ hantumarhasi |viśeṣato'napakṛte pareṇāpakṛte sati ||3||

Adhyaya : 4989

Shloka :   3

न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥४॥ ( भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥४॥ )
na hīyaṃ svavaśā bālā kāmayatyadya māmiha |coditaiṣā hyanaṅgena śarīrāntaracāriṇā ||4|| ( bhaginī tava durbuddhe rākṣasānāṃ yaśohara ||4|| )

Adhyaya : 4990

Shloka :   4

त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥५॥
tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca |kāmayatyadya māṃ bhīrurnaiṣā dūṣayate kulam ||5||

Adhyaya : 4991

Shloka :   5

अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥६॥
anaṅgena kṛte doṣe nemāṃ tvamiha rākṣasa |mayi tiṣṭhati duṣṭātmanna striyaṃ hantumarhasi ||6||

Adhyaya : 4992

Shloka :   6

समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥७॥
samāgaccha mayā sārdhamekenaiko narāśana |ahameva nayiṣyāmi tvāmadya yamasādanam ||7||

Adhyaya : 4993

Shloka :   7

अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥८॥
adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām |kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ ||8||

Adhyaya : 4994

Shloka :   8

अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥९॥
adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te |karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe ||9||

Adhyaya : 4995

Shloka :   9

क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥१०॥
kṣaṇenādya kariṣye'hamidaṃ vanamakaṇṭakam |purastāddūṣitaṃ nityaṃ tvayā bhakṣayatā narān ||10||

Adhyaya : 4996

Shloka :   10

अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥११॥
adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi |drakṣatyadripratīkāśaṃ siṃheneva mahādvipam ||11||

Adhyaya : 4997

Shloka :   11

निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥१२॥
nirābādhāstvayi hate mayā rākṣasapāṃsana |vanametaccariṣyanti puruṣā vanacāriṇaḥ ||12||

Adhyaya : 4998

Shloka :   12

हिडिम्ब उवाच॥
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥१३॥
garjitena vṛthā kiṃ te katthitena ca mānuṣa |kṛtvaitatkarmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ ||13||

Adhyaya : 4999

Shloka :   13

बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥१४॥
balinaṃ manyase yacca ātmānamaparākramam |jñāsyasyadya samāgamya mayātmānaṃ balādhikam ||14||

Adhyaya : 5000

Shloka :   14

न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥१५॥
na tāvadetānhiṃsiṣye svapantvete yathāsukham |eṣa tvāmeva durbuddhe nihanmyadyāpriyaṃvadam ||15||

Adhyaya : 5001

Shloka :   15

पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥१६॥
pītvā tavāsṛggātrebhyastataḥ paścādimānapi |haniṣyāmi tataḥ paścādimāṃ vipriyakāriṇīm ||16||

Adhyaya : 5002

Shloka :   16

वैशम्पायन उवाच॥
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥१७॥
evamuktvā tato bāhuṃ pragṛhya puruṣādakaḥ |abhyadhāvata saṅkruddho bhīmasenamariṃdamam ||17||

Adhyaya : 5003

Shloka :   17

तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥१८॥
tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ |vegena prahṛtaṃ bāhuṃ nijagrāha hasanniva ||18||

Adhyaya : 5004

Shloka :   18

निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥१९॥
nigṛhya taṃ balādbhīmo visphurantaṃ cakarṣa ha |tasmāddeśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā ||19||

Adhyaya : 5005

Shloka :   19

ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥२०॥
tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ |bhīmasenaṃ samāliṅgya vyanadadbhairavaṃ ravam ||20||

Adhyaya : 5006

Shloka :   20

पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ॥२१॥
punarbhīmo balādenaṃ vicakarṣa mahābalaḥ |mā śabdaḥ sukhasuptānāṃ bhrātṛṇāṃ me bhavediti ||21||

Adhyaya : 5007

Shloka :   21

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥२२॥
anyonyaṃ tau samāsādya vicakarṣaturojasā |rākṣaso bhīmasenaśca vikramaṃ cakratuḥ param ||22||

Adhyaya : 5008

Shloka :   22

बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥२३॥
babhañjaturmahāvṛkṣāँllatāścākarṣatustataḥ |mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau ||23||

Adhyaya : 5009

Shloka :   23

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥२४॥1.152.45
tayoḥ śabdena mahatā vibuddhāste nararṣabhāḥ |saha mātrā tu dadṛśurhiḍimbāmagrataḥ sthitām ||24||1.152.45

Adhyaya : 5010

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In