| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥१॥1.152.22
bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasanniva . bhaginīṃ prati saṅkruddhamidaṃ vacanamabravīt ..1..1.152.22
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥२॥
kiṃ te hiḍimba etairvā sukhasuptaiḥ prabodhitaiḥ . māmāsādaya durbuddhe tarasā tvaṃ narāśana ..2..
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥३॥
mayyeva praharaihi tvaṃ na striyaṃ hantumarhasi . viśeṣato'napakṛte pareṇāpakṛte sati ..3..
न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥४॥ ( भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥४॥ )
na hīyaṃ svavaśā bālā kāmayatyadya māmiha . coditaiṣā hyanaṅgena śarīrāntaracāriṇā ..4.. ( bhaginī tava durbuddhe rākṣasānāṃ yaśohara ..4.. )
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥५॥
tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca . kāmayatyadya māṃ bhīrurnaiṣā dūṣayate kulam ..5..
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥६॥
anaṅgena kṛte doṣe nemāṃ tvamiha rākṣasa . mayi tiṣṭhati duṣṭātmanna striyaṃ hantumarhasi ..6..
समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥७॥
samāgaccha mayā sārdhamekenaiko narāśana . ahameva nayiṣyāmi tvāmadya yamasādanam ..7..
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥८॥
adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām . kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ ..8..
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥९॥
adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te . karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe ..9..
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥१०॥
kṣaṇenādya kariṣye'hamidaṃ vanamakaṇṭakam . purastāddūṣitaṃ nityaṃ tvayā bhakṣayatā narān ..10..
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥११॥
adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi . drakṣatyadripratīkāśaṃ siṃheneva mahādvipam ..11..
निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥१२॥
nirābādhāstvayi hate mayā rākṣasapāṃsana . vanametaccariṣyanti puruṣā vanacāriṇaḥ ..12..
हिडिम्ब उवाच॥
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥१३॥
garjitena vṛthā kiṃ te katthitena ca mānuṣa . kṛtvaitatkarmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ ..13..
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥१४॥
balinaṃ manyase yacca ātmānamaparākramam . jñāsyasyadya samāgamya mayātmānaṃ balādhikam ..14..
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥१५॥
na tāvadetānhiṃsiṣye svapantvete yathāsukham . eṣa tvāmeva durbuddhe nihanmyadyāpriyaṃvadam ..15..
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥१६॥
pītvā tavāsṛggātrebhyastataḥ paścādimānapi . haniṣyāmi tataḥ paścādimāṃ vipriyakāriṇīm ..16..
वैशम्पायन उवाच॥
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥१७॥
evamuktvā tato bāhuṃ pragṛhya puruṣādakaḥ . abhyadhāvata saṅkruddho bhīmasenamariṃdamam ..17..
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥१८॥
tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ . vegena prahṛtaṃ bāhuṃ nijagrāha hasanniva ..18..
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥१९॥
nigṛhya taṃ balādbhīmo visphurantaṃ cakarṣa ha . tasmāddeśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā ..19..
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥२०॥
tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ . bhīmasenaṃ samāliṅgya vyanadadbhairavaṃ ravam ..20..
पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ॥२१॥
punarbhīmo balādenaṃ vicakarṣa mahābalaḥ . mā śabdaḥ sukhasuptānāṃ bhrātṛṇāṃ me bhavediti ..21..
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥२२॥
anyonyaṃ tau samāsādya vicakarṣaturojasā . rākṣaso bhīmasenaśca vikramaṃ cakratuḥ param ..22..
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥२३॥
babhañjaturmahāvṛkṣām̐llatāścākarṣatustataḥ . mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau ..23..
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥२४॥1.152.45
tayoḥ śabdena mahatā vibuddhāste nararṣabhāḥ . saha mātrā tu dadṛśurhiḍimbāmagrataḥ sthitām ..24..1.152.45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In