वैशम्पायन उवाच॥
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥१॥
prabuddhāste hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam |vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha ||1||
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा । उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥२॥
tataḥ kuntī samīkṣyaināṃ vismitā rūpasampadā |uvāca madhuraṃ vākyaṃ sāntvapūrvamidaṃ śanaiḥ ||2||
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि । केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥३॥
kasya tvaṃ suragarbhābhe kā cāsi varavarṇini |kena kāryeṇa suśroṇi kutaścāgamanaṃ tava ||3||
यदि वास्य वनस्यासि देवता यदि वाप्सराः । आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥४॥
yadi vāsya vanasyāsi devatā yadi vāpsarāḥ |ācakṣva mama tatsarvaṃ kimarthaṃ ceha tiṣṭhasi ||4||
हिडिम्बोवाच॥
यदेतत्पश्यसि वनं नीलमेघनिभं महत् । निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥५॥
yadetatpaśyasi vanaṃ nīlameghanibhaṃ mahat |nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca ||5||
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥६॥
tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini |bhrātrā sampreṣitāmārye tvāṃ saputrāṃ jighāṃsatā ||6||
क्रूरबुद्धेरहं तस्य वचनादागता इह । अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥७॥
krūrabuddherahaṃ tasya vacanādāgatā iha |adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam ||7||
ततोऽहं सर्वभूतानां भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥८॥
tato'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe |coditā tava putrasya manmathena vaśānugā ||8||
ततो वृतो मया भर्ता तव पुत्रो महाबलः । अपनेतुं च यतितो न चैव शकितो मया ॥९॥
tato vṛto mayā bhartā tava putro mahābalaḥ |apanetuṃ ca yatito na caiva śakito mayā ||9||
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥१०॥
cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ |svayamevāgato hantumimānsarvāṃstavātmajān ||10||
स तेन मम कान्तेन तव पुत्रेण धीमता । बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥११॥
sa tena mama kāntena tava putreṇa dhīmatā |balādito viniṣpiṣya vyapakṛṣṭo mahātmanā ||11||
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥१२॥
vikarṣantau mahāvegau garjamānau parasparam |paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau ||12||
वैशम्पायन उवाच॥
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥१३॥
tasyāḥ śrutvaiva vacanamutpapāta yudhiṣṭhiraḥ |arjuno nakulaścaiva sahadevaśca vīryavān ||13||
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥१४॥
tau te dadṛśurāsaktau vikarṣantau parasparam |kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau ||14||
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् । दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥१५॥
tāvanyonyaṃ samāśliṣya vikarṣantau parasparam |dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ ||15||
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ । विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥१६॥
vasudhāreṇusaṃvītau vasudhādharasaṃnibhau |vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau ||16||
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु । उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥१७॥
rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu |uvācedaṃ vacaḥ pārthaḥ prahasañśanakairiva ||17||
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् । समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥१८॥
bhīma mā bhairmahābāho na tvāṃ budhyāmahe vayam |sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ ||18||
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥१९॥
sāhāyye'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam |nakulaḥ sahadevaśca mātaraṃ gopayiṣyataḥ ||19||
भीम उवाच॥
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया । न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥२०॥
udāsīno nirīkṣasva na kāryaḥ sambhramastvayā |na jātvayaṃ punarjīvenmadbāhvantaramāgataḥ ||20||
अर्जुन उवाच॥
किमनेन चिरं भीम जीवता पापरक्षसा । गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥२१॥
kimanena ciraṃ bhīma jīvatā pāparakṣasā |gantavyaṃ na ciraṃ sthātumiha śakyamariṃdama ||21||
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥२२॥
purā saṃrajyate prācī purā sandhyā pravartate |raudre muhūrte rakṣāṃsi prabalāni bhavanti ca ||22||
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥२३॥
tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam |purā vikurute māyāṃ bhujayoḥ sāramarpaya ||23||
वैशम्पायन उवाच॥
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः । उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥२४॥
arjunenaivamuktastu bhīmo bhīmasya rakṣasaḥ |utkṣipyābhrāmayaddehaṃ tūrṇaṃ guṇaśatādhikam ||24||
भीम उवाच॥
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥२५॥
vṛthāmāṃsairvṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ |vṛthāmaraṇamarhastvaṃ vṛthādya na bhaviṣyasi ||25||
अर्जुन उवाच॥
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि । करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥२६॥
atha vā manyase bhāraṃ tvamimaṃ rākṣasaṃ yudhi |karomi tava sāhāyyaṃ śīghrameva nihanyatām ||26||
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥२७॥
atha vāpyahamevainaṃ haniṣyāmi vṛkodara |kṛtakarmā pariśrāntaḥ sādhu tāvadupārama ||27||
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः । निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥२८॥
tasya tadvacanaṃ śrutvā bhīmaseno'tyamarṣaṇaḥ |niṣpiṣyainaṃ balādbhūmau paśumāramamārayat ||28||
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥२९॥
sa māryamāṇo bhīmena nanāda vipulaṃ svanam |pūrayaṃstadvanaṃ sarvaṃ jalārdra iva dundubhiḥ ||29||
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥३०॥
bhujābhyāṃ yoktrayitvā taṃ balavānpāṇḍunandanaḥ |madhye bhaṅktvā sa balavānharṣayāmāsa pāṇḍavān ||30||
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः । अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥३१॥
hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ |apūjayannaravyāghraṃ bhīmasenamariṃdamam ||31||
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥३२॥
abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam |punarevārjuno vākyamuvācedaṃ vṛkodaram ||32||
नदूरे नगरं मन्ये वनादस्मादहं प्रभो । शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥३३॥
nadūre nagaraṃ manye vanādasmādahaṃ prabho |śīghraṃ gacchāma bhadraṃ te na no vidyātsuyodhanaḥ ||33||
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः । प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥३४॥1.153.36
tataḥ sarve tathetyuktvā saha mātrā parantapāḥ |prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī ||34||1.153.36
ॐ श्री परमात्मने नमः