Mahabharatam

Adi Parva

Adhyaya - 143

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
भीम उवाच॥
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥१॥
smaranti vairaṃ rakṣāṃsi māyāmāśritya mohinīm |hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam ||1||

Adhyaya : 5047

Shloka :   1

युधिष्ठिर उवाच॥
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥२॥
kruddho'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ |śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava ||2||

Adhyaya : 5048

Shloka :   2

वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥३॥
vadhābhiprāyamāyāntamavadhīstvaṃ mahābalam |rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati ||3||

Adhyaya : 5049

Shloka :   3

वैशम्पायन उवाच॥
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥४॥
hiḍimbā tu tataḥ kuntīmabhivādya kṛtāñjaliḥ |yudhiṣṭhiraṃ ca kaunteyamidaṃ vacanamabravīt ||4||

Adhyaya : 5050

Shloka :   4

आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥५॥
ārye jānāsi yadduḥkhamiha strīṇāmanaṅgajam |tadidaṃ māmanuprāptaṃ bhīmasenakṛtaṃ śubhe ||5||

Adhyaya : 5051

Shloka :   5

सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥६॥
soḍhaṃ tatparamaṃ duḥkhaṃ mayā kālapratīkṣayā |so'yamabhyāgataḥ kālo bhavitā me sukhāya vai ||6||

Adhyaya : 5052

Shloka :   6

मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥७॥
mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā |vṛto'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe ||7||

Adhyaya : 5053

Shloka :   7

वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥८॥
vareṇāpi tathānena tvayā cāpi yaśasvini |tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati ||8||

Adhyaya : 5054

Shloka :   8

त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥९॥
tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā |bhartrānena mahābhāge saṃyojaya sutena te ||9||

Adhyaya : 5055

Shloka :   9

तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥१०॥
tamupādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam |punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe ||10||

Adhyaya : 5056

Shloka :   10

अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥११॥
ahaṃ hi manasā dhyātā sarvānneṣyāmi vaḥ sadā |vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān ||11||

Adhyaya : 5057

Shloka :   11

पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥१२॥
pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatimabhīpsataḥ |yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām ||12||

Adhyaya : 5058

Shloka :   12

आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥१३॥
āpadastaraṇe prāṇāndhārayedyena yena hi |sarvamādṛtya kartavyaṃ taddharmamanuvartatā ||13||

Adhyaya : 5059

Shloka :   13

आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥१४॥
āpatsu yo dhārayati dhramaṃ dharmaviduttamaḥ |vyasanaṃ hyeva dharmasya dharmiṇāmāpaducyate ||14||

Adhyaya : 5060

Shloka :   14

पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥१५॥
puṇyaṃ prāṇāndhārayati puṇyaṃ prāṇadamucyate |yena yenācareddharmaṃ tasmingarhā na vidyate ||15||

Adhyaya : 5061

Shloka :   15

युधिष्ठिर उवाच॥
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥१६॥
evametadyathāttha tvaṃ hiḍimbe nātra saṃśayaḥ |sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame ||16||

Adhyaya : 5062

Shloka :   16

स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥१७॥
snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam |bhīmasenaṃ bhajethāstvaṃ prāgastagamanādraveḥ ||17||

Adhyaya : 5063

Shloka :   17

अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥१८॥
ahaḥsu viharānena yathākāmaṃ manojavā |ayaṃ tvānayitavyaste bhīmasenaḥ sadā niśi ||18||

Adhyaya : 5064

Shloka :   18

वैशम्पायन उवाच॥
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥१९॥
tatheti tatpratijñāya hiḍimbā rākṣasī tadā |bhīmasenamupādāya ūrdhvamācakrame tataḥ ||19||

Adhyaya : 5065

Shloka :   19

शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥२०॥
śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca |mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā ||20||

Adhyaya : 5066

Shloka :   20

कृत्वा च परमं रूपं सर्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥२१॥
kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā |sañjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam ||21||

Adhyaya : 5067

Shloka :   21

तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥२२॥
tathaiva vanadurgeṣu puṣpitadrumasānuṣu |saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca ||22||

Adhyaya : 5068

Shloka :   22

नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥२३॥
nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca |sutīrthavanatoyāsu tathā girinadīṣu ca ||23||

Adhyaya : 5069

Shloka :   23

सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥२४॥
sagarasya pradeśeṣu maṇihemaciteṣu ca |pattaneṣu ca ramyeṣu mahāśālavaneṣu ca ||24||

Adhyaya : 5070

Shloka :   24

देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥२५॥
devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu |guhyakānāṃ nivāseṣu tāpasāyataneṣu ca ||25||

Adhyaya : 5071

Shloka :   25

सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥२६॥
sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca |bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam ||26||

Adhyaya : 5072

Shloka :   26

रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥२७॥
ramayantī tathā bhīmaṃ tatra tatra manojavā |prajajñe rākṣasī putraṃ bhīmasenānmahābalam ||27||

Adhyaya : 5073

Shloka :   27

विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥२८॥
virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam |bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam ||28||

Adhyaya : 5074

Shloka :   28

महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥२९॥
maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam |mahājavaṃ mahākāyaṃ mahāmāyamariṃdamam ||29||

Adhyaya : 5075

Shloka :   29

अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥३०॥
amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam |yaḥ piśācānatīvānyānbabhūvāti sa mānuṣān ||30||

Adhyaya : 5076

Shloka :   30

बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥३१॥
bālo'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate |sarvāstreṣu paraṃ vīraḥ prakarṣamagamadbalī ||31||

Adhyaya : 5077

Shloka :   31

सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥३२॥
sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca |kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ ||32||

Adhyaya : 5078

Shloka :   32

प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥३३॥
praṇamya vikacaḥ pādāvagṛhṇātsa pitustadā |mātuśca parameṣvāsastau ca nāmāsya cakratuḥ ||33||

Adhyaya : 5079

Shloka :   33

घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥३४॥
ghaṭabhāsotkaca iti mātaraṃ so'bhyabhāṣata |abhavattena nāmāsya ghaṭotkaca iti sma ha ||34||

Adhyaya : 5080

Shloka :   34

अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥३५॥
anuraktaśca tānāsītpāṇḍavānsa ghaṭotkacaḥ |teṣāṃ ca dayito nityamātmabhūto babhūva saḥ ||35||

Adhyaya : 5081

Shloka :   35

संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥३६॥
saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ |hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata ||36||

Adhyaya : 5082

Shloka :   36

कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥३७॥
kṛtyakāla upasthāsye pitṛniti ghaṭotkacaḥ |āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam ||37||

Adhyaya : 5083

Shloka :   37

स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥३८॥1.154.46
sa hi sṛṣṭo maghavatā śaktihetormahātmanā |karṇasyāprativīryasya vināśāya mahātmanaḥ ||38||1.154.46

Adhyaya : 5084

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In