| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीम उवाच॥
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥१॥
smaranti vairaṃ rakṣāṃsi māyāmāśritya mohinīm . hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam ..1..
युधिष्ठिर उवाच॥
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥२॥
kruddho'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ . śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava ..2..
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥३॥
vadhābhiprāyamāyāntamavadhīstvaṃ mahābalam . rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati ..3..
वैशम्पायन उवाच॥
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥४॥
hiḍimbā tu tataḥ kuntīmabhivādya kṛtāñjaliḥ . yudhiṣṭhiraṃ ca kaunteyamidaṃ vacanamabravīt ..4..
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥५॥
ārye jānāsi yadduḥkhamiha strīṇāmanaṅgajam . tadidaṃ māmanuprāptaṃ bhīmasenakṛtaṃ śubhe ..5..
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥६॥
soḍhaṃ tatparamaṃ duḥkhaṃ mayā kālapratīkṣayā . so'yamabhyāgataḥ kālo bhavitā me sukhāya vai ..6..
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥७॥
mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā . vṛto'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe ..7..
वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥८॥
vareṇāpi tathānena tvayā cāpi yaśasvini . tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati ..8..
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥९॥
tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā . bhartrānena mahābhāge saṃyojaya sutena te ..9..
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥१०॥
tamupādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam . punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe ..10..
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥११॥
ahaṃ hi manasā dhyātā sarvānneṣyāmi vaḥ sadā . vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān ..11..
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥१२॥
pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatimabhīpsataḥ . yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām ..12..
आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥१३॥
āpadastaraṇe prāṇāndhārayedyena yena hi . sarvamādṛtya kartavyaṃ taddharmamanuvartatā ..13..
आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥१४॥
āpatsu yo dhārayati dhramaṃ dharmaviduttamaḥ . vyasanaṃ hyeva dharmasya dharmiṇāmāpaducyate ..14..
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥१५॥
puṇyaṃ prāṇāndhārayati puṇyaṃ prāṇadamucyate . yena yenācareddharmaṃ tasmingarhā na vidyate ..15..
युधिष्ठिर उवाच॥
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥१६॥
evametadyathāttha tvaṃ hiḍimbe nātra saṃśayaḥ . sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame ..16..
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥१७॥
snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam . bhīmasenaṃ bhajethāstvaṃ prāgastagamanādraveḥ ..17..
अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥१८॥
ahaḥsu viharānena yathākāmaṃ manojavā . ayaṃ tvānayitavyaste bhīmasenaḥ sadā niśi ..18..
वैशम्पायन उवाच॥
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥१९॥
tatheti tatpratijñāya hiḍimbā rākṣasī tadā . bhīmasenamupādāya ūrdhvamācakrame tataḥ ..19..
शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥२०॥
śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca . mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā ..20..
कृत्वा च परमं रूपं सर्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥२१॥
kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā . sañjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam ..21..
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥२२॥
tathaiva vanadurgeṣu puṣpitadrumasānuṣu . saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca ..22..
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥२३॥
nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca . sutīrthavanatoyāsu tathā girinadīṣu ca ..23..
सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥२४॥
sagarasya pradeśeṣu maṇihemaciteṣu ca . pattaneṣu ca ramyeṣu mahāśālavaneṣu ca ..24..
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥२५॥
devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu . guhyakānāṃ nivāseṣu tāpasāyataneṣu ca ..25..
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥२६॥
sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca . bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam ..26..
रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥२७॥
ramayantī tathā bhīmaṃ tatra tatra manojavā . prajajñe rākṣasī putraṃ bhīmasenānmahābalam ..27..
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥२८॥
virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam . bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam ..28..
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥२९॥
maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam . mahājavaṃ mahākāyaṃ mahāmāyamariṃdamam ..29..
अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥३०॥
amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam . yaḥ piśācānatīvānyānbabhūvāti sa mānuṣān ..30..
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥३१॥
bālo'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate . sarvāstreṣu paraṃ vīraḥ prakarṣamagamadbalī ..31..
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥३२॥
sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca . kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ ..32..
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥३३॥
praṇamya vikacaḥ pādāvagṛhṇātsa pitustadā . mātuśca parameṣvāsastau ca nāmāsya cakratuḥ ..33..
घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥३४॥
ghaṭabhāsotkaca iti mātaraṃ so'bhyabhāṣata . abhavattena nāmāsya ghaṭotkaca iti sma ha ..34..
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥३५॥
anuraktaśca tānāsītpāṇḍavānsa ghaṭotkacaḥ . teṣāṃ ca dayito nityamātmabhūto babhūva saḥ ..35..
संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥३६॥
saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ . hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata ..36..
कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥३७॥
kṛtyakāla upasthāsye pitṛniti ghaṭotkacaḥ . āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam ..37..
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥३८॥1.154.46
sa hi sṛṣṭo maghavatā śaktihetormahātmanā . karṇasyāprativīryasya vināśāya mahātmanaḥ ..38..1.154.46

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In