वैशम्पायन उवाच॥
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥१॥
te vanena vanaṃ vīrā ghnanto mṛgagaṇānbahūn |apakramya yayū rājaṃstvaramāṇā mahārathāḥ ||1||
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥२॥
matsyāṃstrigartānpāñcālānkīcakānantareṇa ca |ramaṇīyānvanoddeśānprekṣamāṇāḥ sarāṃsi ca ||2||
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥३॥
jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ |saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ ||3||
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥४॥
kvacidvahanto jananīṃ tvaramāṇā mahārathāḥ |kvacicchandena gacchantaste jagmuḥ prasabhaṃ punaḥ ||4||
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥५॥
brāhmaṃ vedamadhīyānā vedāṅgāni ca sarvaśaḥ |nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham ||5||
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥६॥
te'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā |tasthuḥ prāñjalayaḥ sarve saha mātrā parantapāḥ ||6||
व्यास उवाच॥
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥७॥
mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ |yathā sthitairadharmeṇa dhārtarāṣṭrairvivāsitāḥ ||7||
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् । न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥८॥
tadviditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam |na viṣādo'tra kartavyaḥ sarvametatsukhāya vaḥ ||8||
समास्ते चैव मे सर्वे यूयं चैव न संशयः । दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥९॥
samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ |dīnato bālataścaiva snehaṃ kurvanti bāndhavāḥ ||9||
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् । स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥१०॥
tasmādabhyadhikaḥ sneho yuṣmāsu mama sāmpratam |snehapūrvaṃ cikīrṣāmi hitaṃ vastannibodhata ||10||
इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥११॥
idaṃ nagaramabhyāśe ramaṇīyaṃ nirāmayam |vasateha praticchannā mamāgamanakāṅkṣiṇaḥ ||11||
वैशम्पायन उवाच॥
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् । एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥१२॥
evaṃ sa tānsamāśvāsya vyāsaḥ pārthānariṃdamān |ekacakrāmabhigataḥ kuntīmāśvāsayatprabhuḥ ||12||
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः । पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥१३॥
jīvaputri sutaste'yaṃ dharmaputro yudhiṣṭhiraḥ |pṛthivyāṃ pārthivānsarvānpraśāsiṣyati dharmarāṭ ||13||
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥१४॥
dharmeṇa jitvā pṛthivīmakhilāṃ dharmavidvaśī |bhīmasenārjunabalādbhokṣyatyayamasaṃśayaḥ ||14||
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥१५॥
putrāstava ca mādryāśca sarva eva mahārathāḥ |svarāṣṭre vihariṣyanti sukhaṃ sumanasastadā ||15||
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥१६॥
yakṣyanti ca naravyāghrā vijitya pṛthivīmimām |rājasūyāśvamedhādyaiḥ kratubhirbhūridakṣiṇaiḥ ||16||
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥१७॥
anugṛhya suhṛdvargaṃ dhanena ca sukhena ca |pitṛpaitāmahaṃ rājyamiha bhokṣyanti te sutāḥ ||17||
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने । अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥१८॥
evamuktvā niveśyainānbrāhmaṇasya niveśane |abravītpārthivaśreṣṭhamṛṣirdvaipāyanastadā ||18||
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः । देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥१९॥
iha māṃ sampratīkṣadhvamāgamiṣyāmyahaṃ punaḥ |deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam ||19||
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप । जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥२०॥1.155.19
sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa |jagāma bhagavānvyāso yathākāmamṛṣiḥ prabhuḥ ||20||1.155.19
ॐ श्री परमात्मने नमः