| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥१॥
te vanena vanaṃ vīrā ghnanto mṛgagaṇānbahūn . apakramya yayū rājaṃstvaramāṇā mahārathāḥ ..1..
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥२॥
matsyāṃstrigartānpāñcālānkīcakānantareṇa ca . ramaṇīyānvanoddeśānprekṣamāṇāḥ sarāṃsi ca ..2..
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥३॥
jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ . saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ ..3..
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥४॥
kvacidvahanto jananīṃ tvaramāṇā mahārathāḥ . kvacicchandena gacchantaste jagmuḥ prasabhaṃ punaḥ ..4..
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥५॥
brāhmaṃ vedamadhīyānā vedāṅgāni ca sarvaśaḥ . nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham ..5..
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥६॥
te'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā . tasthuḥ prāñjalayaḥ sarve saha mātrā parantapāḥ ..6..
व्यास उवाच॥
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥७॥
mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ . yathā sthitairadharmeṇa dhārtarāṣṭrairvivāsitāḥ ..7..
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् । न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥८॥
tadviditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam . na viṣādo'tra kartavyaḥ sarvametatsukhāya vaḥ ..8..
समास्ते चैव मे सर्वे यूयं चैव न संशयः । दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥९॥
samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ . dīnato bālataścaiva snehaṃ kurvanti bāndhavāḥ ..9..
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् । स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥१०॥
tasmādabhyadhikaḥ sneho yuṣmāsu mama sāmpratam . snehapūrvaṃ cikīrṣāmi hitaṃ vastannibodhata ..10..
इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥११॥
idaṃ nagaramabhyāśe ramaṇīyaṃ nirāmayam . vasateha praticchannā mamāgamanakāṅkṣiṇaḥ ..11..
वैशम्पायन उवाच॥
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् । एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥१२॥
evaṃ sa tānsamāśvāsya vyāsaḥ pārthānariṃdamān . ekacakrāmabhigataḥ kuntīmāśvāsayatprabhuḥ ..12..
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः । पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥१३॥
jīvaputri sutaste'yaṃ dharmaputro yudhiṣṭhiraḥ . pṛthivyāṃ pārthivānsarvānpraśāsiṣyati dharmarāṭ ..13..
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥१४॥
dharmeṇa jitvā pṛthivīmakhilāṃ dharmavidvaśī . bhīmasenārjunabalādbhokṣyatyayamasaṃśayaḥ ..14..
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥१५॥
putrāstava ca mādryāśca sarva eva mahārathāḥ . svarāṣṭre vihariṣyanti sukhaṃ sumanasastadā ..15..
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥१६॥
yakṣyanti ca naravyāghrā vijitya pṛthivīmimām . rājasūyāśvamedhādyaiḥ kratubhirbhūridakṣiṇaiḥ ..16..
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥१७॥
anugṛhya suhṛdvargaṃ dhanena ca sukhena ca . pitṛpaitāmahaṃ rājyamiha bhokṣyanti te sutāḥ ..17..
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने । अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥१८॥
evamuktvā niveśyainānbrāhmaṇasya niveśane . abravītpārthivaśreṣṭhamṛṣirdvaipāyanastadā ..18..
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः । देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥१९॥
iha māṃ sampratīkṣadhvamāgamiṣyāmyahaṃ punaḥ . deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam ..19..
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप । जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥२०॥1.155.19
sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa . jagāma bhagavānvyāso yathākāmamṛṣiḥ prabhuḥ ..20..1.155.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In