| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥१॥
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ . ataḥ paraṃ dvijaśreṣṭha kimakurvata pāṇḍavāḥ ..1..
वैशम्पायन उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥२॥
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ . ūṣurnāticiraṃ kālaṃ brāhmaṇasya niveśane ..2..
रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥३॥
ramaṇīyāni paśyanto vanāni vividhāni ca . pārthivānapi coddeśānsaritaśca sarāṃsi ca ..3..
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥४॥
cerurbhaikṣaṃ tadā te tu sarva eva viśāṃ pate . babhūvurnāgarāṇāṃ ca svairguṇaiḥ priyadarśanāḥ ..4..
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥५॥
nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi . tayā vibhaktānbhāgāṃste bhuñjate sma pṛthakpṛthak ..5..
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥६॥
ardhaṃ te bhuñjate vīrāḥ saha mātrā parantapāḥ . ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ ..6..
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥७॥
tathā tu teṣāṃ vasatāṃ tatra rājanmahātmanām . aticakrāma sumahānkālo'tha bharatarṣabha ..7..
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥८॥
tataḥ kadācidbhaikṣāya gatāste bharatarṣabhāḥ . saṅgatyā bhīmasenastu tatrāste pṛthayā saha ..8..
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥९॥
athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane . bhṛśamutpatitaṃ ghoraṃ kuntī śuśrāva bhārata ..9..
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥१०॥
rorūyamāṇāṃstānsarvānparidevayataśca sā . kāruṇyātsādhubhāvācca devī rājanna cakṣame ..10..
मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥११॥
mathyamāneva duḥkhena hṛdayena pṛthā tataḥ . uvāca bhīmaṃ kalyāṇī kṛpānvitamidaṃ vacaḥ ..11..
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥१२॥
vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane . ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ ..12..
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥१३॥
sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham . priyaṃ kuryāmiti gṛhe yatkuryuruṣitāḥ sukham ..13..
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥१४॥
etāvānpuruṣastāta kṛtaṃ yasminna naśyati . yāvacca kuryādanyo'sya kuryādabhyadhikaṃ tataḥ ..14..
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥१५॥
tadidaṃ brāhmaṇasyāsya duḥkhamāpatitaṃ dhruvam . tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet ..15..
भीम उवाच॥
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥१६ - ज॥
jñāyatāmasya yadduḥkhaṃ yataścaiva samutthitam . vidite vyavasiṣyāmi yadyapi syātsuduṣkaram ..16 - ja..
वैशम्पायन उवाच॥
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥१७॥
tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam . ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate ..17..
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥१८॥
antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ . viveśa kuntī tvaritā baddhavatseva saurabhī ..18..
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥१९॥
tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca . duhitrā caiva sahitaṃ dadarśa vikṛtānanam ..19..
ब्राह्मण उवाच॥
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥२०॥
dhigidaṃ jīvitaṃ loke'nalasāramanarthakam . duḥkhamūlaṃ parādhīnaṃ bhṛśamapriyabhāgi ca ..20..
जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥२१॥
jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ . jīvite vartamānasya dvandvānāmāgamo dhruvaḥ ..21..
एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥२२॥
ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate . etaiśca viprayogo'pi duḥkhaṃ paramakaṃ matam ..22..
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥२३॥
āhuḥ kecitparaṃ mokṣaṃ sa ca nāsti kathañcana . arthaprāptau ca narakaḥ kṛtsna evopapadyate ..23..
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥२४॥
arthepsutā paraṃ duḥkhamarthaprāptau tato'dhikam . jātasnehasya cārtheṣu viprayoge mahattaram ..24..
न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥२५॥
na hi yogaṃ prapaśyāmi yena mucyeyamāpadaḥ . putradāreṇa vā sārdhaṃ prādraveyāmanāmayam ..25..
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥२६॥
yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi . yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam ..26..
इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥२७॥
iha jātā vivṛddhāsmi pitā ceha mameti ca . uktavatyasi durmedhe yācyamānā mayāsakṛt ..27..
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥२८॥
svargato hi pitā vṛddhastathā mātā ciraṃ tava . bāndhavā bhūtapūrvāśca tatra vāse tu kā ratiḥ ..28..
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥२९॥
so'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama . bandhupraṇāśaḥ samprāpto bhṛśaṃ duḥkhakaro mama ..29..
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥३०॥
athavā madvināśo'yaṃ na hi śakṣyāmi kañcana . parityaktumahaṃ bandhuṃ svayaṃ jīvannṛśaṃsavat ..30..
सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥३१॥
sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama . sakhāyaṃ vihitāṃ devairnityaṃ paramikāṃ gatim ..31..
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥३२॥
mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm . varayitvā yathānyāyaṃ mantravatpariṇīya ca ..32..
कुलीनां शीलसम्पन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥३३॥ ( परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥३३॥ )
kulīnāṃ śīlasampannāmapatyajananīṃ mama . tvāmahaṃ jīvitasyārthe sādhvīmanapakāriṇīm ..33.. ( parityaktuṃ na śakṣyāmi bhāryāṃ nityamanuvratām ..33.. )
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥३४॥
kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam . bālāmaprāptavayasamajātavyañjanākṛtim ..34..
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ॥३५॥ ( स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥३५॥ )
bharturarthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā . yasyāṃ dauhitrajām̐llokānāśaṃse pitṛbhiḥ saha ..35.. ( svayamutpādya tāṃ bālāṃ kathamutsraṣṭumutsahe ..35.. )
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥३६॥
manyante kecidadhikaṃ snehaṃ putre piturnarāḥ . kanyāyāṃ naiva tu punarmama tulyāvubhau matau ..36..
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥३७॥
yasmim̐llokāḥ prasūtiśca sthitā nityamatho sukham . apāpāṃ tāmahaṃ bālāṃ kathamutsraṣṭumutsahe ..37..
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥३८॥
ātmānamapi cotsṛjya tapsye pretavaśaṃ gataḥ . tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum ..38..
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥३९॥
eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ . ātmatyāge kṛte ceme mariṣyanti mayā vinā ..39..
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ॥४०॥
sa kṛcchrāmahamāpanno na śaktastartumāpadam . aho dhikkāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ ..40..
सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥४०॥1.156.41
sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam ..40..1.156.41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In