Mahabharatam

Adi Parva

Adhyaya - 145

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥१॥
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ |ataḥ paraṃ dvijaśreṣṭha kimakurvata pāṇḍavāḥ ||1||

Adhyaya : 5107

Shloka :   1

वैशम्पायन उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥२॥
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ |ūṣurnāticiraṃ kālaṃ brāhmaṇasya niveśane ||2||

Adhyaya : 5108

Shloka :   2

रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥३॥
ramaṇīyāni paśyanto vanāni vividhāni ca |pārthivānapi coddeśānsaritaśca sarāṃsi ca ||3||

Adhyaya : 5109

Shloka :   3

चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥४॥
cerurbhaikṣaṃ tadā te tu sarva eva viśāṃ pate |babhūvurnāgarāṇāṃ ca svairguṇaiḥ priyadarśanāḥ ||4||

Adhyaya : 5110

Shloka :   4

निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥५॥
nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi |tayā vibhaktānbhāgāṃste bhuñjate sma pṛthakpṛthak ||5||

Adhyaya : 5111

Shloka :   5

अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥६॥
ardhaṃ te bhuñjate vīrāḥ saha mātrā parantapāḥ |ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ ||6||

Adhyaya : 5112

Shloka :   6

तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥७॥
tathā tu teṣāṃ vasatāṃ tatra rājanmahātmanām |aticakrāma sumahānkālo'tha bharatarṣabha ||7||

Adhyaya : 5113

Shloka :   7

ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥८॥
tataḥ kadācidbhaikṣāya gatāste bharatarṣabhāḥ |saṅgatyā bhīmasenastu tatrāste pṛthayā saha ||8||

Adhyaya : 5114

Shloka :   8

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥९॥
athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane |bhṛśamutpatitaṃ ghoraṃ kuntī śuśrāva bhārata ||9||

Adhyaya : 5115

Shloka :   9

रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥१०॥
rorūyamāṇāṃstānsarvānparidevayataśca sā |kāruṇyātsādhubhāvācca devī rājanna cakṣame ||10||

Adhyaya : 5116

Shloka :   10

मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥११॥
mathyamāneva duḥkhena hṛdayena pṛthā tataḥ |uvāca bhīmaṃ kalyāṇī kṛpānvitamidaṃ vacaḥ ||11||

Adhyaya : 5117

Shloka :   11

वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥१२॥
vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane |ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ ||12||

Adhyaya : 5118

Shloka :   12

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥१३॥
sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham |priyaṃ kuryāmiti gṛhe yatkuryuruṣitāḥ sukham ||13||

Adhyaya : 5119

Shloka :   13

एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥१४॥
etāvānpuruṣastāta kṛtaṃ yasminna naśyati |yāvacca kuryādanyo'sya kuryādabhyadhikaṃ tataḥ ||14||

Adhyaya : 5120

Shloka :   14

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥१५॥
tadidaṃ brāhmaṇasyāsya duḥkhamāpatitaṃ dhruvam |tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet ||15||

Adhyaya : 5121

Shloka :   15

भीम उवाच॥
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥१६ - ज॥
jñāyatāmasya yadduḥkhaṃ yataścaiva samutthitam |vidite vyavasiṣyāmi yadyapi syātsuduṣkaram ||16||

Adhyaya : 5122

Shloka :   16

वैशम्पायन उवाच॥
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥१७॥
tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam |ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate ||17||

Adhyaya : 5123

Shloka :   17

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥१८॥
antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ |viveśa kuntī tvaritā baddhavatseva saurabhī ||18||

Adhyaya : 5124

Shloka :   18

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥१९॥
tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca |duhitrā caiva sahitaṃ dadarśa vikṛtānanam ||19||

Adhyaya : 5125

Shloka :   19

ब्राह्मण उवाच॥
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥२०॥
dhigidaṃ jīvitaṃ loke'nalasāramanarthakam |duḥkhamūlaṃ parādhīnaṃ bhṛśamapriyabhāgi ca ||20||

Adhyaya : 5126

Shloka :   20

जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥२१॥
jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ |jīvite vartamānasya dvandvānāmāgamo dhruvaḥ ||21||

Adhyaya : 5127

Shloka :   21

एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥२२॥
ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate |etaiśca viprayogo'pi duḥkhaṃ paramakaṃ matam ||22||

Adhyaya : 5128

Shloka :   22

आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥२३॥
āhuḥ kecitparaṃ mokṣaṃ sa ca nāsti kathañcana |arthaprāptau ca narakaḥ kṛtsna evopapadyate ||23||

Adhyaya : 5129

Shloka :   23

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥२४॥
arthepsutā paraṃ duḥkhamarthaprāptau tato'dhikam |jātasnehasya cārtheṣu viprayoge mahattaram ||24||

Adhyaya : 5130

Shloka :   24

न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥२५॥
na hi yogaṃ prapaśyāmi yena mucyeyamāpadaḥ |putradāreṇa vā sārdhaṃ prādraveyāmanāmayam ||25||

Adhyaya : 5131

Shloka :   25

यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥२६॥
yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi |yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam ||26||

Adhyaya : 5132

Shloka :   26

इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥२७॥
iha jātā vivṛddhāsmi pitā ceha mameti ca |uktavatyasi durmedhe yācyamānā mayāsakṛt ||27||

Adhyaya : 5133

Shloka :   27

स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥२८॥
svargato hi pitā vṛddhastathā mātā ciraṃ tava |bāndhavā bhūtapūrvāśca tatra vāse tu kā ratiḥ ||28||

Adhyaya : 5134

Shloka :   28

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥२९॥
so'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama |bandhupraṇāśaḥ samprāpto bhṛśaṃ duḥkhakaro mama ||29||

Adhyaya : 5135

Shloka :   29

अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥३०॥
athavā madvināśo'yaṃ na hi śakṣyāmi kañcana |parityaktumahaṃ bandhuṃ svayaṃ jīvannṛśaṃsavat ||30||

Adhyaya : 5136

Shloka :   30

सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥३१॥
sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama |sakhāyaṃ vihitāṃ devairnityaṃ paramikāṃ gatim ||31||

Adhyaya : 5137

Shloka :   31

मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥३२॥
mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm |varayitvā yathānyāyaṃ mantravatpariṇīya ca ||32||

Adhyaya : 5138

Shloka :   32

कुलीनां शीलसम्पन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥३३॥ ( परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥३३॥ )
kulīnāṃ śīlasampannāmapatyajananīṃ mama |tvāmahaṃ jīvitasyārthe sādhvīmanapakāriṇīm ||33|| ( parityaktuṃ na śakṣyāmi bhāryāṃ nityamanuvratām ||33|| )

Adhyaya : 5139

Shloka :   33

कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥३४॥
kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam |bālāmaprāptavayasamajātavyañjanākṛtim ||34||

Adhyaya : 5140

Shloka :   34

भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ॥३५॥ ( स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥३५॥ )
bharturarthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā |yasyāṃ dauhitrajāँllokānāśaṃse pitṛbhiḥ saha ||35|| ( svayamutpādya tāṃ bālāṃ kathamutsraṣṭumutsahe ||35|| )

Adhyaya : 5141

Shloka :   35

मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥३६॥
manyante kecidadhikaṃ snehaṃ putre piturnarāḥ |kanyāyāṃ naiva tu punarmama tulyāvubhau matau ||36||

Adhyaya : 5142

Shloka :   36

यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥३७॥
yasmiँllokāḥ prasūtiśca sthitā nityamatho sukham |apāpāṃ tāmahaṃ bālāṃ kathamutsraṣṭumutsahe ||37||

Adhyaya : 5143

Shloka :   37

आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥३८॥
ātmānamapi cotsṛjya tapsye pretavaśaṃ gataḥ |tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum ||38||

Adhyaya : 5144

Shloka :   38

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥३९॥
eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ |ātmatyāge kṛte ceme mariṣyanti mayā vinā ||39||

Adhyaya : 5145

Shloka :   39

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ॥४०॥
sa kṛcchrāmahamāpanno na śaktastartumāpadam |aho dhikkāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ ||40||

Adhyaya : 5146

Shloka :   40

सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥४०॥1.156.41
sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam ||40||1.156.41

Adhyaya : 5147

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In