ब्राह्मण्युवाच॥
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् । न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥१॥
na santāpastvayā kāryaḥ prākṛteneva karhicit |na hi santāpakālo'yaṃ vaidyasya tava vidyate ||1||
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ॥२॥
avaśyaṃ nidhanaṃ sarvairgantavyamiha mānavaiḥ |avaśyabhāvinyarthe vai santāpo neha vidyate ||2||
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते । व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥३॥
bhāryā putro'tha duhitā sarvamātmārthamiṣyate |vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai ||3||
एतद्धि परमं नार्याः कार्यं लोके सनातनम् । प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥४॥
etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam |prāṇānapi parityajya yadbhartṛhitamācaret ||4||
तच्च तत्र कृतं कर्म तवापीह सुखावहम् । भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥५॥
tacca tatra kṛtaṃ karma tavāpīha sukhāvaham |bhavatyamutra cākṣayyaṃ loke'smiṃśca yaśaskaram ||5||
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव । अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥६॥
eṣa caiva gururdharmo yaṃ pravakṣāmyahaṃ tava |arthaśca tava dharmaśca bhūyānatra pradṛśyate ||6||
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि । कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥७॥
yadarthamiṣyate bhāryā prāptaḥ so'rthastvayā mayi |kanyā caiva kumāraśca kṛtāhamanṛṇā tvayā ||7||
समर्थः पोषणे चासि सुतयो रक्षणे तथा । न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥८॥
samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā |na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe ||8||
मम हि त्वद्विहीनायाः सर्वकामा न आपदः । कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥९॥
mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ |kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tvaham ||9||
कथं हि विधवानाथा बालपुत्रा विना त्वया । मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥१०॥
kathaṃ hi vidhavānāthā bālaputrā vinā tvayā |mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi ||10||
अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् । अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ॥११॥
ahaṅkṛtāvaliptaiśca prārthyamānāmimāṃ sutām |ayuktaistava sambandhe kathaṃ śakṣyāmi rakṣitum ||11||
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥१२॥
utsṛṣṭamāmiṣaṃ bhūmau prārthayanti yathā khagāḥ |prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam ||12||
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥१३॥
sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ |sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama ||13||
कथं तव कुलस्यैकामिमां बालामसंस्कृताम् । पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥१४॥
kathaṃ tava kulasyaikāmimāṃ bālāmasaṃskṛtām |pitṛpaitāmahe mārge niyoktumahamutsahe ||14||
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् । अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥१५॥
kathaṃ śakṣyāmi bāle'sminguṇānādhātumīpṣitān |anāthe sarvato lupte yathā tvaṃ dharmadarśivān ||15||
इमामपि च ते बालामनाथां परिभूय माम् । अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥१६॥
imāmapi ca te bālāmanāthāṃ paribhūya mām |anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā ||16||
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् । प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥१७॥
tāṃ cedahaṃ na ditseyaṃ tvadguṇairupabṛṃhitām |pramathyaināṃ hareyuste havirdhvāṅkṣā ivādhvarāt ||17||
सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः । अनर्हवशमापन्नामिमां चापि सुतां तव ॥१८॥
samprekṣamāṇā putraṃ te nānurūpamivātmanaḥ |anarhavaśamāpannāmimāṃ cāpi sutāṃ tava ||18||
अवज्ञाता च लोकस्य तथात्मानमजानती । अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥१९॥
avajñātā ca lokasya tathātmānamajānatī |avaliptairnarairbrahmanmariṣyāmi na saṃśayaḥ ||19||
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ । विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥२०॥
tau vihīnau mayā bālau tvayā caiva mamātmajau |vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye ||20||
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् । त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥२१॥
tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam |tvayā vihīnaṃ tasmāttvaṃ māṃ parityaktumarhasi ||21||
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः । न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ॥२२॥
vyuṣṭireṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ |na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum ||22||
परित्यक्तः सुतश्चायं दुहितेयं तथा मया । बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥२३॥
parityaktaḥ sutaścāyaṃ duhiteyaṃ tathā mayā |bāndhavāśca parityaktāstvadarthaṃ jīvitaṃ ca me ||23||
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥२४॥
yajñaistapobhirniyamairdānaiśca vividhaistathā |viśiṣyate striyā bharturnityaṃ priyahite sthitiḥ ||24||
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् । इष्टं चैव हितं चैव तव चैव कुलस्य च ॥२५॥
tadidaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam |iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca ||25||
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥२६॥
iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ |āpaddharmavimokṣāya bhāryā cāpi satāṃ matam ||26||
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन । न समं सर्वमेवेति बुधानामेष निश्चयः ॥२७॥
ekato vā kulaṃ kṛtsnamātmā vā kulavardhana |na samaṃ sarvameveti budhānāmeṣa niścayaḥ ||27||
स कुरुष्व मया कार्यं तारयात्मानमात्मना । अनुजानीहि मामार्य सुतौ मे परिरक्ष च ॥२८॥
sa kuruṣva mayā kāryaṃ tārayātmānamātmanā |anujānīhi māmārya sutau me parirakṣa ca ||28||
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये । धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥२९॥
avadhyāḥ striya ityāhurdharmajñā dharmaniścaye |dharmajñānrākṣasānāhurna hanyātsa ca māmapi ||29||
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः । अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥३०॥
niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ |ato māmeva dharmajña prasthāpayitumarhasi ||30||
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥३१॥
bhuktaṃ priyāṇyavāptāni dharmaśca carito mayā |tvatprasūtiḥ priyā prāptā na māṃ tapsyatyajīvitam ||31||
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा । समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥३२॥
jātaputrā ca vṛddhā ca priyakāmā ca te sadā |samīkṣyaitadahaṃ sarvaṃ vyavasāyaṃ karomyataḥ ||32||
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् । ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥३३॥
utsṛjyāpi ca māmārya vetsyasyanyāmapi striyam |tataḥ pratiṣṭhito dharmo bhaviṣyati punastava ||33||
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥३४॥
na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām |strīṇāmadharmaḥ sumahānbhartuḥ pūrvasya laṅghane ||34||
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् । आत्मानं तारय मया कुलं चेमौ च दारकौ ॥३५॥
etatsarvaṃ samīkṣya tvamātmatyāgaṃ ca garhitam |ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau ||35||
वैशम्पायन उवाच॥
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत । मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥३६॥1.157.38
evamuktastayā bhartā tāṃ samāliṅgya bhārata |mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ ||36||1.157.38
ॐ श्री परमात्मने नमः