| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् । भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥१॥
tayorduḥkhitayorvākyamatimātraṃ niśamya tat . bhṛśaṃ duḥkhaparītāṅgī kanyā tāvabhyabhāṣata ..1..
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् । ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् ॥२॥
kimidaṃ bhṛśaduḥkhārtau roravītho anāthavat . mamāpi śrūyatāṃ kiñcicchrutvā ca kriyatāṃ kṣamam ..2..
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥३॥
dharmato'haṃ parityājyā yuvayornātra saṃśayaḥ . tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā ..3..
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥४॥
ityarthamiṣyate'patyaṃ tārayiṣyati māmiti . tasminnupasthite kāle tarataṃ plavavanmayā ..4..
इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥५॥
iha vā tārayeddurgāduta vā pretya tārayet . sarvathā tārayetputraḥ putra ityucyate budhaiḥ ..5..
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥६॥
ākāṅkṣante ca dauhitrānapi nityaṃ pitāmahāḥ . tānsvayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ ..6..
भ्राता च मम बालोऽयं गते लोकममुं त्वयि । अचिरेणैव कालेन विनश्येत न संशयः ॥७॥
bhrātā ca mama bālo'yaṃ gate lokamamuṃ tvayi . acireṇaiva kālena vinaśyeta na saṃśayaḥ ..7..
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे । पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥८॥
tāte'pi hi gate svargaṃ vinaṣṭe ca mamānuje . piṇḍaḥ pitṛṇāṃ vyucchidyettatteṣāmapriyaṃ bhavet ..8..
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् । दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥९॥
pitrā tyaktā tathā mātrā bhrātrā cāhamasaṃśayam . duḥkhādduḥkhataraṃ prāpya mriyeyamatathocitā ..9..
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः । सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥१०॥
tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ . santānaścaiva piṇḍaśca pratiṣṭhāsyatyasaṃśayam ..10..
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल । स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥११॥
ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila . sa kṛcchrānmocayātmānaṃ māṃ ca dharmeṇa yojaya ..11..
अनाथा कृपणा बाला यत्रक्वचनगामिनी । भविष्यामि त्वया तात विहीना कृपणा बत ॥१२॥
anāthā kṛpaṇā bālā yatrakvacanagāminī . bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata ..12..
अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् । फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥१३॥
athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam . phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram ..13..
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम । पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥१४॥
athavā yāsyase tatra tyaktvā māṃ dvijasattama . pīḍitāhaṃ bhaviṣyāmi tadavekṣasva māmapi ..14..
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम । आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ॥१५॥
tadasmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama . ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca santyaja ..15..
अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् । त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥१६॥
avaśyakaraṇīye'rthe mā tvāṃ kālo'tyagādayam . tvayā dattena toyena bhaviṣyati hitaṃ ca me ..16..
किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि । याचमानाः परादन्नं परिधावेमहि श्ववत् ॥१७॥
kiṃ nvataḥ paramaṃ duḥkhaṃ yadvayaṃ svargate tvayi . yācamānāḥ parādannaṃ paridhāvemahi śvavat ..17..
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे । अमृते वसती लोके भविष्यामि सुखान्विता ॥१८॥
tvayi tvaroge nirmukte kleśādasmātsabāndhave . amṛte vasatī loke bhaviṣyāmi sukhānvitā ..18..
एवं बहुविधं तस्या निशम्य परिदेवितम् । पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥१९॥
evaṃ bahuvidhaṃ tasyā niśamya paridevitam . pitā mātā ca sā caiva kanyā prarurudustrayaḥ ..19..
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः । उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥२०॥
tataḥ praruditānsarvānniśamyātha sutastayoḥ . utphullanayano bālaḥ kalamavyaktamabravīt ..20..
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् । प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥२१॥
mā rodīstāta mā mātarmā svasastvamiti bruvan . prahasanniva sarvāṃstānekaikaṃ so'pasarpati ..21..
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् । अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥२२॥
tataḥ sa tṛṇamādāya prahṛṣṭaḥ punarabravīt . anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam ..22..
तथापि तेषां दुःखेन परीतानां निशम्य तत् । बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥२३॥
tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat . bālasya vākyamavyaktaṃ harṣaḥ samabhavanmahān ..23..
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् । गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥२४॥1.158.24
ayaṃ kāla iti jñātvā kuntī samupasṛtya tān . gatāsūnamṛteneva jīvayantīdamabravīt ..24..1.158.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In