न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन ॥१५॥ ( गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥१५॥ )
PADACHEDA
न च मे विद्यते वित्तम् सङ्क्रेतुम् पुरुषम् क्वचिद् । सुहृद्-जनम् प्रदातुम् च न शक्ष्यामि कथञ्चन ॥१५॥ ( गतिम् च अपि न पश्यामि तस्मात् मोक्षाय रक्षसः ॥१५॥ )
TRANSLITERATION
na ca me vidyate vittam saṅkretum puruṣam kvacid . suhṛd-janam pradātum ca na śakṣyāmi kathañcana ..15.. ( gatim ca api na paśyāmi tasmāt mokṣāya rakṣasaḥ ..15.. )