न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन ॥१५॥ ( गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥१५॥ )
na ca me vidyate vittaṃ saṅkretuṃ puruṣaṃ kvacit . suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathañcana ..15.. ( gatiṃ cāpi na paśyāmi tasmānmokṣāya rakṣasaḥ ..15.. )