Mahabharatam

Adi Parva

Adhyaya - 149

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
कुन्त्युवाच॥
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥१॥
na viṣādastvayā kāryo bhayādasmātkathañcana |upāyaḥ paridṛṣṭo'tra tasmānmokṣāya rakṣasaḥ ||1||

Adhyaya : 5228

Shloka :   1

एकस्तव सुतो बालः कन्या चैका तपस्विनी । न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥२॥
ekastava suto bālaḥ kanyā caikā tapasvinī |na te tayostathā patnyā gamanaṃ tatra rocaye ||2||

Adhyaya : 5229

Shloka :   2

मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥३॥
mama pañca sutā brahmaṃsteṣāmeko gamiṣyati |tvadarthaṃ balimādāya tasya pāpasya rakṣasaḥ ||3||

Adhyaya : 5230

Shloka :   3

ब्राह्मण उवाच॥
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥४॥
nāhametatkariṣyāmi jīvitārthī kathañcana |brāhmaṇasyātitheścaiva svārthe prāṇairviyojanam ||4||

Adhyaya : 5231

Shloka :   4

न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥५॥
na tvetadakulīnāsu nādharmiṣṭhāsu vidyate |yadbrāhmaṇārthe visṛjedātmānamapi cātmajam ||5||

Adhyaya : 5232

Shloka :   5

आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये । ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥६॥
ātmanastu mayā śreyo boddhavyamiti rocaye |brahmavadhyātmavadhyā vā śreya ātmavadho mama ||6||

Adhyaya : 5233

Shloka :   6

ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥७॥
brahmavadhyā paraṃ pāpaṃ niṣkṛtirnātra vidyate |abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama ||7||

Adhyaya : 5234

Shloka :   7

न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥८॥
na tvahaṃ vadhamākāṅkṣe svayamevātmanaḥ śubhe |paraiḥ kṛte vadhe pāpaṃ na kiñcinmayi vidyate ||8||

Adhyaya : 5235

Shloka :   8

अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया । निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥९॥
abhisandhikṛte tasminbrāhmaṇasya vadhe mayā |niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudrameva ca ||9||

Adhyaya : 5236

Shloka :   9

आगतस्य गृहे त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसं परमं मतम् ॥१०॥
āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ |yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam ||10||

Adhyaya : 5237

Shloka :   10

कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन । इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥११॥
kuryānna ninditaṃ karma na nṛśaṃsaṃ kadācana |iti pūrve mahātmāna āpaddharmavido viduḥ ||11||

Adhyaya : 5238

Shloka :   11

श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ॥१२॥
śreyāṃstu sahadārasya vināśo'dya mama svayam |brāhmaṇasya vadhaṃ nāhamanumaṃsye kathañcana ||12||

Adhyaya : 5239

Shloka :   12

कुन्त्युवाच॥
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥१३॥
mamāpyeṣā matirbrahmanviprā rakṣyā iti sthirā |na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet ||13||

Adhyaya : 5240

Shloka :   13

न चासौ राक्षसः शक्तो मम पुत्रविनाशने । वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥१४॥
na cāsau rākṣasaḥ śakto mama putravināśane |vīryavānmantrasiddhaśca tejasvī ca suto mama ||14||

Adhyaya : 5241

Shloka :   14

राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥१५॥
rākṣasāya ca tatsarvaṃ prāpayiṣyati bhojanam |mokṣayiṣyati cātmānamiti me niścitā matiḥ ||15||

Adhyaya : 5242

Shloka :   15

समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥१६॥
samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ |balavanto mahākāyā nihatāścāpyanekaśaḥ ||16||

Adhyaya : 5243

Shloka :   16

न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन । विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥१७॥
na tvidaṃ keṣucidbrahmanvyāhartavyaṃ kathañcana |vidyārthino hi me putrānviprakuryuḥ kutūhalāt ||17||

Adhyaya : 5244

Shloka :   17

गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम । न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥१८॥
guruṇā cānanujñāto grāhayedyaṃ suto mama |na sa kuryāttayā kāryaṃ vidyayeti satāṃ matam ||18||

Adhyaya : 5245

Shloka :   18

वैशम्पायन उवाच॥
एवमुक्तस्तु पृथया स विप्रो भार्यया सह । हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥१९॥
evamuktastu pṛthayā sa vipro bhāryayā saha |hṛṣṭaḥ sampūjayāmāsa tadvākyamamṛtopamam ||19||

Adhyaya : 5246

Shloka :   19

ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥२०॥1.160.20
tataḥ kuntī ca vipraśca sahitāvanilātmajam |tamabrūtāṃ kuruṣveti sa tathetyabravīcca tau ||20||1.160.20

Adhyaya : 5247

Shloka :   20

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In