| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कुन्त्युवाच॥
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥१॥
na viṣādastvayā kāryo bhayādasmātkathañcana . upāyaḥ paridṛṣṭo'tra tasmānmokṣāya rakṣasaḥ ..1..
एकस्तव सुतो बालः कन्या चैका तपस्विनी । न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥२॥
ekastava suto bālaḥ kanyā caikā tapasvinī . na te tayostathā patnyā gamanaṃ tatra rocaye ..2..
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥३॥
mama pañca sutā brahmaṃsteṣāmeko gamiṣyati . tvadarthaṃ balimādāya tasya pāpasya rakṣasaḥ ..3..
ब्राह्मण उवाच॥
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥४॥
nāhametatkariṣyāmi jīvitārthī kathañcana . brāhmaṇasyātitheścaiva svārthe prāṇairviyojanam ..4..
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥५॥
na tvetadakulīnāsu nādharmiṣṭhāsu vidyate . yadbrāhmaṇārthe visṛjedātmānamapi cātmajam ..5..
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये । ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥६॥
ātmanastu mayā śreyo boddhavyamiti rocaye . brahmavadhyātmavadhyā vā śreya ātmavadho mama ..6..
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥७॥
brahmavadhyā paraṃ pāpaṃ niṣkṛtirnātra vidyate . abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama ..7..
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥८॥
na tvahaṃ vadhamākāṅkṣe svayamevātmanaḥ śubhe . paraiḥ kṛte vadhe pāpaṃ na kiñcinmayi vidyate ..8..
अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया । निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥९॥
abhisandhikṛte tasminbrāhmaṇasya vadhe mayā . niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudrameva ca ..9..
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसं परमं मतम् ॥१०॥
āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ . yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam ..10..
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन । इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥११॥
kuryānna ninditaṃ karma na nṛśaṃsaṃ kadācana . iti pūrve mahātmāna āpaddharmavido viduḥ ..11..
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ॥१२॥
śreyāṃstu sahadārasya vināśo'dya mama svayam . brāhmaṇasya vadhaṃ nāhamanumaṃsye kathañcana ..12..
कुन्त्युवाच॥
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥१३॥
mamāpyeṣā matirbrahmanviprā rakṣyā iti sthirā . na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet ..13..
न चासौ राक्षसः शक्तो मम पुत्रविनाशने । वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥१४॥
na cāsau rākṣasaḥ śakto mama putravināśane . vīryavānmantrasiddhaśca tejasvī ca suto mama ..14..
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥१५॥
rākṣasāya ca tatsarvaṃ prāpayiṣyati bhojanam . mokṣayiṣyati cātmānamiti me niścitā matiḥ ..15..
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥१६॥
samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ . balavanto mahākāyā nihatāścāpyanekaśaḥ ..16..
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन । विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥१७॥
na tvidaṃ keṣucidbrahmanvyāhartavyaṃ kathañcana . vidyārthino hi me putrānviprakuryuḥ kutūhalāt ..17..
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम । न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥१८॥
guruṇā cānanujñāto grāhayedyaṃ suto mama . na sa kuryāttayā kāryaṃ vidyayeti satāṃ matam ..18..
वैशम्पायन उवाच॥
एवमुक्तस्तु पृथया स विप्रो भार्यया सह । हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥१९॥
evamuktastu pṛthayā sa vipro bhāryayā saha . hṛṣṭaḥ sampūjayāmāsa tadvākyamamṛtopamam ..19..
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥२०॥1.160.20
tataḥ kuntī ca vipraśca sahitāvanilātmajam . tamabrūtāṃ kuruṣveti sa tathetyabravīcca tau ..20..1.160.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In