सूत उवाच॥
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन । अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥१॥
etasminneva kāle tu bhaginyau te tapodhana |apaśyatāṃ samāyāntamuccaiḥśravasamantikāt ||1||
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् । मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥२॥
yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan |mathyamāne'mṛte jātamaśvaratnamanuttamam ||2||
महौघबलमश्वानामुत्तमं जवतां वरम् । श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥३॥
mahaughabalamaśvānāmuttamaṃ javatāṃ varam |śrīmantamajaraṃ divyaṃ sarvalakṣaṇalakṣitam ||3||
शौनक उवाच॥
कथं तदमृतं देवैर्मथितं क्व च शंस मे । यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥४॥
kathaṃ tadamṛtaṃ devairmathitaṃ kva ca śaṃsa me |yatra jajñe mahāvīryaḥ so'śvarājo mahādyutiḥ ||4||
सूत उवाच॥
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् । आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥५॥
jvalantamacalaṃ meruṃ tejorāśimanuttamam |ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ ||5||
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् । अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥६॥
kāñcanābharaṇaṃ citraṃ devagandharvasevitam |aprameyamanādhṛṣyamadharmabahulairjanaiḥ ||6||
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् । नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥७॥
vyālairācaritaṃ ghorairdivyauṣadhividīpitam |nākamāvṛtya tiṣṭhantamucchrayeṇa mahāgirim ||7||
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् । नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥८॥
agamyaṃ manasāpyanyairnadīvṛkṣasamanvitam |nānāpatagasaṅghaiśca nāditaṃ sumanoharaiḥ ||8||
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् । अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥९॥
tasya pṛṣṭhamupāruhya bahuratnācitaṃ śubham |anantakalpamudviddhaṃ surāḥ sarve mahaujasaḥ ||9||
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः । अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥१०॥
te mantrayitumārabdhāstatrāsīnā divaukasaḥ |amṛtārthe samāgamya taponiyamasaṃsthitāḥ ||10||
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् । चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥११॥
tatra nārāyaṇo devo brahmāṇamidamabravīt |cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ ||11||
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः । भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥१२॥
devairasurasaṅghaiśca mathyatāṃ kalaśodadhiḥ |bhaviṣyatyamṛtaṃ tatra mathyamāne mahodadhau ||12||
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि । मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥१३॥1.17.13
sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi |manthadhvamudadhiṃ devā vetsyadhvamamṛtaṃ tataḥ ||13||1.17.13
ॐ श्री परमात्मने नमः