| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन । अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥१॥
etasminneva kāle tu bhaginyau te tapodhana . apaśyatāṃ samāyāntamuccaiḥśravasamantikāt ..1..
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् । मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥२॥
yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan . mathyamāne'mṛte jātamaśvaratnamanuttamam ..2..
महौघबलमश्वानामुत्तमं जवतां वरम् । श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥३॥
mahaughabalamaśvānāmuttamaṃ javatāṃ varam . śrīmantamajaraṃ divyaṃ sarvalakṣaṇalakṣitam ..3..
शौनक उवाच॥
कथं तदमृतं देवैर्मथितं क्व च शंस मे । यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥४॥
kathaṃ tadamṛtaṃ devairmathitaṃ kva ca śaṃsa me . yatra jajñe mahāvīryaḥ so'śvarājo mahādyutiḥ ..4..
सूत उवाच॥
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् । आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥५॥
jvalantamacalaṃ meruṃ tejorāśimanuttamam . ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ ..5..
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् । अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥६॥
kāñcanābharaṇaṃ citraṃ devagandharvasevitam . aprameyamanādhṛṣyamadharmabahulairjanaiḥ ..6..
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् । नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥७॥
vyālairācaritaṃ ghorairdivyauṣadhividīpitam . nākamāvṛtya tiṣṭhantamucchrayeṇa mahāgirim ..7..
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् । नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥८॥
agamyaṃ manasāpyanyairnadīvṛkṣasamanvitam . nānāpatagasaṅghaiśca nāditaṃ sumanoharaiḥ ..8..
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् । अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥९॥
tasya pṛṣṭhamupāruhya bahuratnācitaṃ śubham . anantakalpamudviddhaṃ surāḥ sarve mahaujasaḥ ..9..
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः । अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥१०॥
te mantrayitumārabdhāstatrāsīnā divaukasaḥ . amṛtārthe samāgamya taponiyamasaṃsthitāḥ ..10..
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् । चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥११॥
tatra nārāyaṇo devo brahmāṇamidamabravīt . cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ ..11..
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः । भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥१२॥
devairasurasaṅghaiśca mathyatāṃ kalaśodadhiḥ . bhaviṣyatyamṛtaṃ tatra mathyamāne mahodadhau ..12..
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि । मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥१३॥1.17.13
sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi . manthadhvamudadhiṃ devā vetsyadhvamamṛtaṃ tataḥ ..13..1.17.13

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In