Mahabharatam

Adi Parva

Adhyaya - 150

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
करिष्य इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥१॥
kariṣya iti bhīmena pratijñāte tu bhārata |ājagmuste tataḥ sarve bhaikṣamādāya pāṇḍavāḥ ||1||

Adhyaya : 5249

Shloka :   1

आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥२॥
ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ |rahaḥ samupaviśyaikastataḥ papraccha mātaram ||2||

Adhyaya : 5250

Shloka :   2

किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥३॥
kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ |bhavatyanumate kaccidayaṃ kartumihecchati ||3||

Adhyaya : 5251

Shloka :   3

कुन्त्युवाच॥
ममैव वचनादेष करिष्यति परन्तपः । ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥४॥
mamaiva vacanādeṣa kariṣyati parantapaḥ |brāhmaṇārthe mahatkṛtyaṃ moṣkāya nagarasya ca ||4||

Adhyaya : 5252

Shloka :   4

युधिष्ठिर उवाच॥
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् । परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥५॥
kimidaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam |parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ ||5||

Adhyaya : 5253

Shloka :   5

कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥६॥
kathaṃ parasutasyārthe svasutaṃ tyaktumicchasi |lokavṛttiviruddhaṃ vai putratyāgātkṛtaṃ tvayā ||6||

Adhyaya : 5254

Shloka :   6

यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे । राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥७॥
yasya bāhū samāśritya sukhaṃ sarve svapāmahe |rājyaṃ cāpahṛtaṃ kṣudrairājihīrṣāmahe punaḥ ||7||

Adhyaya : 5255

Shloka :   7

यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः । न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥८॥
yasya duryodhano vīryaṃ cintayannamitaujasaḥ |na śete vasatīḥ sarvā duḥkhācchakuninā saha ||8||

Adhyaya : 5256

Shloka :   8

यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् । अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥९॥
yasya vīrasya vīryeṇa muktā jatugṛhādvayam |anyebhyaścaiva pāpebhyo nihataśca purocanaḥ ||9||

Adhyaya : 5257

Shloka :   9

यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् । इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥१०॥
yasya vīryaṃ samāśritya vasupūrṇāṃ vasundharām |imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān ||10||

Adhyaya : 5258

Shloka :   10

तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥११॥
tasya vyavasitastyāgo buddhimāsthāya kāṃ tvayā |kaccinna duḥkhairbuddhiste viplutā gatacetasaḥ ||11||

Adhyaya : 5259

Shloka :   11

कुन्त्युवाच॥
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् । न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥१२॥
yudhiṣṭhira na santāpaḥ kāryaḥ prati vṛkodaram |na cāyaṃ buddhidaurbalyādvyavasāyaḥ kṛto mayā ||12||

Adhyaya : 5260

Shloka :   12

इह विप्रस्य भवने वयं पुत्र सुखोषिताः । तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ॥१३॥ ( एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥१३॥ )
iha viprasya bhavane vayaṃ putra sukhoṣitāḥ |tasya pratikriyā tāta mayeyaṃ prasamīkṣitā ||13|| ( etāvāneva puruṣaḥ kṛtaṃ yasminna naśyati ||13|| )

Adhyaya : 5261

Shloka :   13

दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् । हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥१४॥
dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat |hiḍimbasya vadhāccaiva viśvāso me vṛkodare ||14||

Adhyaya : 5262

Shloka :   14

बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् । येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥१५॥
bāhvorbalaṃ hi bhīmasya nāgāyutasamaṃ mahat |yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt ||15||

Adhyaya : 5263

Shloka :   15

वृकोदरबलो नान्यो न भूतो न भविष्यति । योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥१६॥
vṛkodarabalo nānyo na bhūto na bhaviṣyati |yo'bhyudīyādyudhi śreṣṭhamapi vajradharaṃ svayam ||16||

Adhyaya : 5264

Shloka :   16

जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ । शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥१७॥
jātamātraḥ purā caiṣa mamāṅkātpatito girau |śarīragauravāttasya śilā gātrairvicūrṇitā ||17||

Adhyaya : 5265

Shloka :   17

तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव । प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥१८॥
tadahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava |pratīkāraṃ ca viprasya tataḥ kṛtavatī matim ||18||

Adhyaya : 5266

Shloka :   18

नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥१९॥
nedaṃ lobhānna cājñānānna ca mohādviniścitam |buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā ||19||

Adhyaya : 5267

Shloka :   19

अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥२०॥
arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ |pratīkāraśca vāsasya dharmaśca carito mahān ||20||

Adhyaya : 5268

Shloka :   20

यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् । क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥२१॥
yo brāhmaṇasya sāhāyyaṃ kuryādartheṣu karhicit |kṣatriyaḥ sa śubhāँllokānprāpnuyāditi me śrutam ||21||

Adhyaya : 5269

Shloka :   21

क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् । विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥२२॥
kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam |vipulāṃ kīrtimāpnoti loke'smiṃśca paratra ca ||22||

Adhyaya : 5270

Shloka :   22

वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि । स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥२३॥
vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi |sa sarveṣvapi lokeṣu prajā rañjayate dhruvam ||23||

Adhyaya : 5271

Shloka :   23

शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् । प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ॥२४॥1.161.25
śūdraṃ tu mokṣayanrājā śaraṇārthinamāgatam |prāpnotīha kule janma sadravye rājasatkṛte ||24||1.161.25

Adhyaya : 5272

Shloka :   24

एवं स भगवान्व्यासः पुरा कौरवनन्दन । प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ॥२५॥1.161.26
evaṃ sa bhagavānvyāsaḥ purā kauravanandana |provāca sutarāṃ prājñastasmādetaccikīrṣitam ||25||1.161.26

Adhyaya : 5273

Shloka :   25

युधिष्ठिर उवाच॥
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ॥२६॥1.162.1 ( ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥२६॥ )
upapannamidaṃ mātastvayā yadbuddhipūrvakam |ārtasya brāhmaṇasyaivamanukrośādidaṃ kṛtam ||26||1.162.1 ( dhruvameṣyati bhīmo'yaṃ nihatya puruṣādakam ||26|| )

Adhyaya : 5274

Shloka :   26

यथा त्विदं न विन्देयुर्नरा नगरवासिनः । तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥२७॥
yathā tvidaṃ na vindeyurnarā nagaravāsinaḥ |tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ ||27||

Adhyaya : 5275

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In