| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
करिष्य इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥१॥
kariṣya iti bhīmena pratijñāte tu bhārata . ājagmuste tataḥ sarve bhaikṣamādāya pāṇḍavāḥ ..1..
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥२॥
ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ . rahaḥ samupaviśyaikastataḥ papraccha mātaram ..2..
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥३॥
kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ . bhavatyanumate kaccidayaṃ kartumihecchati ..3..
कुन्त्युवाच॥
ममैव वचनादेष करिष्यति परन्तपः । ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥४॥
mamaiva vacanādeṣa kariṣyati parantapaḥ . brāhmaṇārthe mahatkṛtyaṃ moṣkāya nagarasya ca ..4..
युधिष्ठिर उवाच॥
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् । परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥५॥
kimidaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam . parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ ..5..
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥६॥
kathaṃ parasutasyārthe svasutaṃ tyaktumicchasi . lokavṛttiviruddhaṃ vai putratyāgātkṛtaṃ tvayā ..6..
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे । राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥७॥
yasya bāhū samāśritya sukhaṃ sarve svapāmahe . rājyaṃ cāpahṛtaṃ kṣudrairājihīrṣāmahe punaḥ ..7..
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः । न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥८॥
yasya duryodhano vīryaṃ cintayannamitaujasaḥ . na śete vasatīḥ sarvā duḥkhācchakuninā saha ..8..
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् । अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥९॥
yasya vīrasya vīryeṇa muktā jatugṛhādvayam . anyebhyaścaiva pāpebhyo nihataśca purocanaḥ ..9..
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् । इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥१०॥
yasya vīryaṃ samāśritya vasupūrṇāṃ vasundharām . imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān ..10..
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥११॥
tasya vyavasitastyāgo buddhimāsthāya kāṃ tvayā . kaccinna duḥkhairbuddhiste viplutā gatacetasaḥ ..11..
कुन्त्युवाच॥
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् । न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥१२॥
yudhiṣṭhira na santāpaḥ kāryaḥ prati vṛkodaram . na cāyaṃ buddhidaurbalyādvyavasāyaḥ kṛto mayā ..12..
इह विप्रस्य भवने वयं पुत्र सुखोषिताः । तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ॥१३॥ ( एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥१३॥ )
iha viprasya bhavane vayaṃ putra sukhoṣitāḥ . tasya pratikriyā tāta mayeyaṃ prasamīkṣitā ..13.. ( etāvāneva puruṣaḥ kṛtaṃ yasminna naśyati ..13.. )
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् । हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥१४॥
dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat . hiḍimbasya vadhāccaiva viśvāso me vṛkodare ..14..
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् । येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥१५॥
bāhvorbalaṃ hi bhīmasya nāgāyutasamaṃ mahat . yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt ..15..
वृकोदरबलो नान्यो न भूतो न भविष्यति । योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥१६॥
vṛkodarabalo nānyo na bhūto na bhaviṣyati . yo'bhyudīyādyudhi śreṣṭhamapi vajradharaṃ svayam ..16..
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ । शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥१७॥
jātamātraḥ purā caiṣa mamāṅkātpatito girau . śarīragauravāttasya śilā gātrairvicūrṇitā ..17..
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव । प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥१८॥
tadahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava . pratīkāraṃ ca viprasya tataḥ kṛtavatī matim ..18..
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥१९॥
nedaṃ lobhānna cājñānānna ca mohādviniścitam . buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā ..19..
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥२०॥
arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ . pratīkāraśca vāsasya dharmaśca carito mahān ..20..
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् । क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥२१॥
yo brāhmaṇasya sāhāyyaṃ kuryādartheṣu karhicit . kṣatriyaḥ sa śubhām̐llokānprāpnuyāditi me śrutam ..21..
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् । विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥२२॥
kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam . vipulāṃ kīrtimāpnoti loke'smiṃśca paratra ca ..22..
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि । स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥२३॥
vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi . sa sarveṣvapi lokeṣu prajā rañjayate dhruvam ..23..
शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् । प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ॥२४॥1.161.25
śūdraṃ tu mokṣayanrājā śaraṇārthinamāgatam . prāpnotīha kule janma sadravye rājasatkṛte ..24..1.161.25
एवं स भगवान्व्यासः पुरा कौरवनन्दन । प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ॥२५॥1.161.26
evaṃ sa bhagavānvyāsaḥ purā kauravanandana . provāca sutarāṃ prājñastasmādetaccikīrṣitam ..25..1.161.26
युधिष्ठिर उवाच॥
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ॥२६॥1.162.1 ( ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥२६॥ )
upapannamidaṃ mātastvayā yadbuddhipūrvakam . ārtasya brāhmaṇasyaivamanukrośādidaṃ kṛtam ..26..1.162.1 ( dhruvameṣyati bhīmo'yaṃ nihatya puruṣādakam ..26.. )
यथा त्विदं न विन्देयुर्नरा नगरवासिनः । तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥२७॥
yathā tvidaṃ na vindeyurnarā nagaravāsinaḥ . tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ ..27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In