वैशम्पायन उवाच॥
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः । भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥१॥1.162.4
tato rātryāṃ vyatītāyāmannamādāya pāṇḍavaḥ |bhīmaseno yayau tatra yatrāsau puruṣādakaḥ ||1||1.162.4
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली । आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥२॥
āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī |ājuhāva tato nāmnā tadannamupayojayan ||2||
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः । आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ॥३॥
tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tadvacaḥ |ājagāma susaṅkruddho yatra bhīmo vyavasthitaḥ ||3||
महाकायो महावेगो दारयन्निव मेदिनीम् । त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥४॥
mahākāyo mahāvego dārayanniva medinīm |triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam ||4||
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः । विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥५॥
bhuñjānamannaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ |vivṛtya nayane kruddha idaṃ vacanamabravīt ||5||
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् । पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥६॥
ko'yamannamidaṃ bhuṅkte madarthamupakalpitam |paśyato mama durbuddhiryiyāsuryamasādanam ||6||
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत । राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥७॥
bhīmasenastu tacchrutvā prahasanniva bhārata |rākṣasaṃ tamanādṛtya bhuṅkta eva parāṅmukhaḥ ||7||
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ । अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥८॥
tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau |abhyadravadbhīmasenaṃ jighāṃsuḥ puruṣādakaḥ ||8||
तथापि परिभूयैनं नेक्षमाणो वृकोदरः । राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥९॥
tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ |rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā ||9||
अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः । जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥१०॥
amarṣeṇa tu sampūrṇaḥ kuntīputrasya rākṣasaḥ |jaghāna pṛṣṭhaṃ pāṇibhyāmubhābhyāṃ pṛṣṭhataḥ sthitaḥ ||10||
तथा बलवता भीमः पाणिभ्यां भृशमाहतः । नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥११॥
tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśamāhataḥ |naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ ||11||
ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः । ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥१२॥
tataḥ sa bhūyaḥ saṅkruddho vṛkṣamādāya rākṣasaḥ |tāḍayiṣyaṃstadā bhīmaṃ punarabhyadravadbalī ||12||
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः । वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥१३॥
tato bhīmaḥ śanairbhuktvā tadannaṃ puruṣarṣabhaḥ |vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ ||13||
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् । सव्येन पाणिना भीमः प्रहसन्निव भारत ॥१४॥
kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān |savyena pāṇinā bhīmaḥ prahasanniva bhārata ||14||
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली । प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥१५॥
tataḥ sa punarudyamya vṛkṣānbahuvidhānbalī |prāhiṇodbhīmasenāya tasmai bhīmaśca pāṇḍavaḥ ||15||
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । घोररूपं महाराज बकपाण्डवयोर्महत् ॥१६॥
tadvṛkṣayuddhamabhavanmahīruhavināśanam |ghorarūpaṃ mahārāja bakapāṇḍavayormahat ||16||
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् । भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ॥१७॥
nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam |bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam ||17||
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः । विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥१८॥
bhīmaseno'pi tadrakṣaḥ parirabhya mahābhujaḥ |visphurantaṃ mahāvegaṃ vicakarṣa balādbalī ||18||
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् । समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥१९॥
sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam |samayujyata tīvreṇa śrameṇa puruṣādakaḥ ||19||
तयोर्वेगेन महता पृथिवी समकम्पत । पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ॥२०॥
tayorvegena mahatā pṛthivī samakampata |pādapāṃśca mahākāyāṃścūrṇayāmāsatustadā ||20||
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ । निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥२१॥
hīyamānaṃ tu tadrakṣaḥ samīkṣya bharatarṣabha |niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ ||21||
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव । बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥२२॥
tato'sya jānunā pṛṣṭhamavapīḍya balādiva |bāhunā parijagrāha dakṣiṇena śirodharām ||22||
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥२३॥
savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ |tadrakṣo dviguṇaṃ cakre nadantaṃ bhairavānravān ||23||
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते । भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥२४॥1.162.28
tato'sya rudhiraṃ vaktrātprādurāsīdviśāṃ pate |bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ ||24||1.162.28
ॐ श्री परमात्मने नमः