वैशम्पायन उवाच॥
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः । निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥१॥
tena śabdena vitrasto janastasyātha rakṣasaḥ |niṣpapāta gṛhādrājansahaiva paricāribhiḥ ||1||
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः । सान्त्वयामास बलवान्समये च न्यवेशयत् ॥२॥
tānbhītānvigatajñānānbhīmaḥ praharatāṃ varaḥ |sāntvayāmāsa balavānsamaye ca nyaveśayat ||2||
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् । हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥३॥
na hiṃsyā mānuṣā bhūyo yuṣmābhiriha karhicit |hiṃsatāṃ hi vadhaḥ śīghramevameva bhavediti ||3||
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत । एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥४॥
tasya tadvacanaṃ śrutvā tāni rakṣāṃsi bhārata |evamastviti taṃ prāhurjagṛhuḥ samayaṃ ca tam ||4||
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत । नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥५॥
tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata |nagare pratyadṛśyanta narairnagaravāsibhiḥ ||5||
ततो भिमस्तमादाय गतासुं पुरुषादकम् । द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥६॥
tato bhimastamādāya gatāsuṃ puruṣādakam |dvāradeśe vinikṣipya jagāmānupalakṣitaḥ ||6||
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् । आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥७॥
tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat |ācacakṣe yathāvṛttaṃ rājñaḥ sarvamaśeṣataḥ ||7||
ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु । ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥८॥
tato narā viniṣkrāntā nagarātkālyameva tu |dadṛśurnihataṃ bhūmau rākṣasaṃ rudhirokṣitam ||8||
तमद्रिकूटसदृशं विनिकीर्णं भयावहम् । एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥९॥
tamadrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham |ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare ||9||
ततः सहस्रशो राजन्नरा नगरवासिनः । तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥१०॥
tataḥ sahasraśo rājannarā nagaravāsinaḥ |tatrājagmurbakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ ||10||
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् । दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥११॥
tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam |daivatānyarcayāṃ cakruḥ sarva eva viśāṃ pate ||11||
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने । ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥१२॥
tataḥ pragaṇayāmāsuḥ kasya vāro'dya bhojane |jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat ||12||
एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् । उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥१३॥
evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān |uvāca nāgarānsarvānidaṃ viprarṣabhastadā ||13||
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः । ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥१४॥
ājñāpitaṃ māmaśane rudantaṃ saha bandhubhiḥ |dadarśa brāhmaṇaḥ kaścinmantrasiddho mahābalaḥ ||14||
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च । अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥१५॥
paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca |abravīdbrāhmaṇaśreṣṭha āśvāsya prahasanniva ||15||
प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने । मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥१६॥
prāpayiṣyāmyahaṃ tasmai idamannaṃ durātmane |mannimittaṃ bhayaṃ cāpi na kāryamiti vīryavān ||16||
स तदन्नमुपादाय गतो बकवनं प्रति । तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥१७॥
sa tadannamupādāya gato bakavanaṃ prati |tena nūnaṃ bhavedetatkarma lokahitaṃ kṛtam ||17||
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः । वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥१८॥
tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ |vaiśyāḥ śūdrāśca muditāścakrurbrahmamahaṃ tadā ||18||
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति । तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥१९॥1.163.21
tato jānapadāḥ sarve ājagmurnagaraṃ prati |tadadbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan ||19||1.163.21
ॐ श्री परमात्मने नमः