| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः । निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥१॥
tena śabdena vitrasto janastasyātha rakṣasaḥ . niṣpapāta gṛhādrājansahaiva paricāribhiḥ ..1..
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः । सान्त्वयामास बलवान्समये च न्यवेशयत् ॥२॥
tānbhītānvigatajñānānbhīmaḥ praharatāṃ varaḥ . sāntvayāmāsa balavānsamaye ca nyaveśayat ..2..
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् । हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥३॥
na hiṃsyā mānuṣā bhūyo yuṣmābhiriha karhicit . hiṃsatāṃ hi vadhaḥ śīghramevameva bhavediti ..3..
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत । एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥४॥
tasya tadvacanaṃ śrutvā tāni rakṣāṃsi bhārata . evamastviti taṃ prāhurjagṛhuḥ samayaṃ ca tam ..4..
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत । नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥५॥
tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata . nagare pratyadṛśyanta narairnagaravāsibhiḥ ..5..
ततो भिमस्तमादाय गतासुं पुरुषादकम् । द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥६॥
tato bhimastamādāya gatāsuṃ puruṣādakam . dvāradeśe vinikṣipya jagāmānupalakṣitaḥ ..6..
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् । आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥७॥
tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat . ācacakṣe yathāvṛttaṃ rājñaḥ sarvamaśeṣataḥ ..7..
ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु । ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥८॥
tato narā viniṣkrāntā nagarātkālyameva tu . dadṛśurnihataṃ bhūmau rākṣasaṃ rudhirokṣitam ..8..
तमद्रिकूटसदृशं विनिकीर्णं भयावहम् । एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥९॥
tamadrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham . ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare ..9..
ततः सहस्रशो राजन्नरा नगरवासिनः । तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥१०॥
tataḥ sahasraśo rājannarā nagaravāsinaḥ . tatrājagmurbakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ ..10..
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् । दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥११॥
tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam . daivatānyarcayāṃ cakruḥ sarva eva viśāṃ pate ..11..
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने । ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥१२॥
tataḥ pragaṇayāmāsuḥ kasya vāro'dya bhojane . jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat ..12..
एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् । उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥१३॥
evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān . uvāca nāgarānsarvānidaṃ viprarṣabhastadā ..13..
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः । ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥१४॥
ājñāpitaṃ māmaśane rudantaṃ saha bandhubhiḥ . dadarśa brāhmaṇaḥ kaścinmantrasiddho mahābalaḥ ..14..
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च । अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥१५॥
paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca . abravīdbrāhmaṇaśreṣṭha āśvāsya prahasanniva ..15..
प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने । मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥१६॥
prāpayiṣyāmyahaṃ tasmai idamannaṃ durātmane . mannimittaṃ bhayaṃ cāpi na kāryamiti vīryavān ..16..
स तदन्नमुपादाय गतो बकवनं प्रति । तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥१७॥
sa tadannamupādāya gato bakavanaṃ prati . tena nūnaṃ bhavedetatkarma lokahitaṃ kṛtam ..17..
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः । वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥१८॥
tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ . vaiśyāḥ śūdrāśca muditāścakrurbrahmamahaṃ tadā ..18..
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति । तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥१९॥1.163.21
tato jānapadāḥ sarve ājagmurnagaraṃ prati . tadadbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan ..19..1.163.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In